Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 77

  1 [भ]
      एतस्मिन एव काले तु वसिष्ठम ऋषिसत्तमम
      इक्ष्वाकुवंशजॊ राजा सौदासॊ ददतां वरः
  2 सर्वलॊकचरं सिद्धं बरह्मकॊशं सनातनम
      पुरॊहितम इदं परष्टुम अभिवाद्यॊपचक्रमे
  3 [सौ]
      तरैलॊक्ये भगवन किं सवित पवित्रं कथ्यते ऽनघ
      यत कीर्तयन सदा मर्त्यः पराप्नुयात पुण्यम उत्तमम
  4 [भ]
      तस्मै परॊवाच वचनं परणताय हितं तदा
      गवाम उपनिषद विद्वान नमस्कृत्य गवां शुचिः
  5 गावः सुरभिगन्धिन्यस तथा गुग्गुलु गन्धिकाः
      गावः परतिष्ठा भूतानां गावः सवस्त्ययनं महत
  6 गावॊ भूतं भविष्यच च गावः पुष्टिः सनातनी
      गावॊ लक्ष्म्यास तथा मूलं गॊषु दत्तं न नश्यति
      अन्नं हि सततं गावॊ देवानां परमं हविः
  7 सवाहाकारवषट्कारौ गॊषु नित्यं परतिष्ठितौ
      गावॊ यज्ञस्य हि फलं गॊषु यज्ञाः परतिष्ठिताः
  8 सायं परतश च सततं हॊमकाले महामते
      गावॊ ददति वै हॊम्यम ऋषिभ्यः पुरुषर्षभ
  9 कानि चिद यानि दुर्गाणि दुष्कृतानि कृतानि च
      तरन्ति चैव पाप्मानं धेनुं ये ददति परभॊ
  10 एकां च दशगुर दद्याद दश दद्याच च गॊशती
     शतं सहस्रगुर दद्यात सर्वे तुल्यफला हि ते
 11 अनाहिताग्निः शतगुर अयज्वा च सहस्रगुः
     समृद्धॊ यश च कीनाशॊ नार्घ्यम अर्हन्ति ते तरयः
 12 कपिलां ये परयच्छन्ति स वत्सां कांस्यदॊहनाम
     सुव्रतां वस्त्रसंवीताम उभौ लॊकौ जयन्ति ते
 13 युवानम इन्द्रियॊपेतं शतेन सह यूथपम
     गवेन्द्रं बराह्मणेन्द्राय भूरि शृङ्गम अलंकृतम
 14 वृषभं ये परयच्छन्ति शरॊत्रियाय परंतप
     ऐश्वर्यं ते ऽभिजायन्ते जायमानाः पुनः पुनः
 15 नाकीर्तयित्वा गाः सुप्यान नास्मृत्य पुनर उत्पतेत
     सायंप्रातर नमस्येच च गास ततः पुष्टिम आप्नुयात
 16 गवां मूत्र पुरीषस्य नॊद्विजेत कदा चन
     न चासां मांसम अश्नीयाद गवां वयुष्टिं तथाश्नुते
 17 गाश च संकीर्तयेन नित्यं नावमन्येत गास तथा
     अनिष्टं सवप्नम आलक्ष्य गां नरः संप्रकीर्तयेत
 18 गॊमयेन सदा सनायाद गॊकरीषे च संविशेत
     शलेष्म मूत्र पुरीषाणि परतिघातं च वर्जयेत
 19 सार्द्र चर्मणि भुञ्जीत निरीक्षन वारुणीं दिशम
     वाग्यतः सर्पिषा भूमौ गवां वयुष्टिं तथाश्नुते
 20 घृतेन जुहुयाद अग्निं घृतेन सवस्ति वाचयेत
     घृतं दद्याद घृतं पराशेद गवां वयुष्टिं तथाश्नुते
 21 गॊमत्या विद्यया धेनुं तिलानाम अभिमन्त्र्य यः
     रसरत्नमयीं दद्यान न स शॊचेत कृताकृते
 22 गावॊ माम उपतिष्ठन्तु हेमशृङ्गाः पयॊ मुचः
     सुरभ्यः सौरभेयाश च सरितः सागरं यथा
 23 गावः पश्यन्तु मां नित्यं गावः पश्याम्य अहं तदा
     गावॊ ऽसमाकं वयं तासां यतॊ गावस ततॊ वयम
 24 एवं रात्रौ दिवा चैव समेषु विषमेषु च
     महाभयेषु च नरः कीर्तयन मुच्यते भयात
  1 [bh]
      etasmin eva kāle tu vasiṣṭham ṛṣisattamam
      ikṣvākuvaṃśajo rājā saudāso dadatāṃ varaḥ
  2 sarvalokacaraṃ siddhaṃ brahmakośaṃ sanātanam
      purohitam idaṃ praṣṭum abhivādyopacakrame
  3 [sau]
      trailokye bhagavan kiṃ svit pavitraṃ kathyate 'nagha
      yat kīrtayan sadā martyaḥ prāpnuyāt puṇyam uttamam
  4 [bh]
      tasmai provāca vacanaṃ praṇatāya hitaṃ tadā
      gavām upaniṣad vidvān namaskṛtya gavāṃ śuciḥ
  5 gāvaḥ surabhigandhinyas tathā guggulu gandhikāḥ
      gāvaḥ pratiṣṭhā bhūtānāṃ gāvaḥ svastyayanaṃ mahat
  6 gāvo bhūtaṃ bhaviṣyac ca gāvaḥ puṣṭiḥ sanātanī
      gāvo lakṣmyās tathā mūlaṃ goṣu dattaṃ na naśyati
      annaṃ hi satataṃ gāvo devānāṃ paramaṃ haviḥ
  7 svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau
      gāvo yajñasya hi phalaṃ goṣu yajñāḥ pratiṣṭhitāḥ
  8 sāyaṃ prataś ca satataṃ homakāle mahāmate
      gāvo dadati vai homyam ṛṣibhyaḥ puruṣarṣabha
  9 kāni cid yāni durgāṇi duṣkṛtāni kṛtāni ca
      taranti caiva pāpmānaṃ dhenuṃ ye dadati prabho
  10 ekāṃ ca daśagur dadyād daśa dadyāc ca gośatī
     śataṃ sahasragur dadyāt sarve tulyaphalā hi te
 11 anāhitāgniḥ śatagur ayajvā ca sahasraguḥ
     samṛddho yaś ca kīnāśo nārghyam arhanti te trayaḥ
 12 kapilāṃ ye prayacchanti sa vatsāṃ kāṃsyadohanām
     suvratāṃ vastrasaṃvītām ubhau lokau jayanti te
 13 yuvānam indriyopetaṃ śatena saha yūthapam
     gavendraṃ brāhmaṇendrāya bhūri śṛṅgam alaṃkṛtam
 14 vṛṣabhaṃ ye prayacchanti śrotriyāya paraṃtapa
     aiśvaryaṃ te 'bhijāyante jāyamānāḥ punaḥ punaḥ
 15 nākīrtayitvā gāḥ supyān nāsmṛtya punar utpatet
     sāyaṃprātar namasyec ca gās tataḥ puṣṭim āpnuyāt
 16 gavāṃ mūtra purīṣasya nodvijeta kadā cana
     na cāsāṃ māṃsam aśnīyād gavāṃ vyuṣṭiṃ tathāśnute
 17 gāś ca saṃkīrtayen nityaṃ nāvamanyeta gās tathā
     aniṣṭaṃ svapnam ālakṣya gāṃ naraḥ saṃprakīrtayet
 18 gomayena sadā snāyād gokarīṣe ca saṃviśet
     śleṣma mūtra purīṣāṇi pratighātaṃ ca varjayet
 19 sārdra carmaṇi bhuñjīta nirīkṣan vāruṇīṃ diśam
     vāgyataḥ sarpiṣā bhūmau gavāṃ vyuṣṭiṃ tathāśnute
 20 ghṛtena juhuyād agniṃ ghṛtena svasti vācayet
     ghṛtaṃ dadyād ghṛtaṃ prāśed gavāṃ vyuṣṭiṃ tathāśnute
 21 gomatyā vidyayā dhenuṃ tilānām abhimantrya yaḥ
     rasaratnamayīṃ dadyān na sa śocet kṛtākṛte
 22 gāvo mām upatiṣṭhantu hemaśṛṅgāḥ payo mucaḥ
     surabhyaḥ saurabheyāś ca saritaḥ sāgaraṃ yathā
 23 gāvaḥ paśyantu māṃ nityaṃ gāvaḥ paśyāmy ahaṃ tadā
     gāvo 'smākaṃ vayaṃ tāsāṃ yato gāvas tato vayam
 24 evaṃ rātrau divā caiva sameṣu viṣameṣu ca
     mahābhayeṣu ca naraḥ kīrtayan mucyate bhayāt


Next: Chapter 78