Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 73

  1 [इन्द्र]
      जानन यॊ गाम अपहरेद विक्रीयाद वार्थ कारणात
      एतद विज्ञातुम इच्छामि का नु तस्य गतिर भवेत
  2 [बर]
      भक्षार्थं विक्रयार्थं वा ये ऽपहारं हि कुर्वते
      दानार्थं वा बराह्मणाय तत्रेदं शरूयतां फलम
  3 विक्रयार्थं हि यॊ हिंस्याद भक्षयेद वा निर अङ्कुशः
      घातयानं हि पुरुषं ये ऽनुमन्येयुर अर्थिनः
  4 घातकः खादकॊ वापि तथा यश चानुमन्यते
      यावन्ति तस्या लॊमानि तावद वर्षाणि मज्जति
  5 ये दॊषा यादृशाश चैव दविज यज्ञॊपघातके
      विक्रये चापहारे च ते दॊषा वै समृताः परभॊ
  6 अपहृत्य तु यॊ गां वै बराह्मणाय परयच्छति
      यावद दाने फलं तस्यास तावन निरयम ऋच्छति
  7 सुवर्णं दक्षिणाम आहुर गॊप्रदाने महाद्युते
      सुवर्णं परमं हय उक्तं दक्षिणार्थम असंशयम
  8 गॊप्रदानं तारयते सप्त पूर्वांस तथा परान
      सुवर्णं दक्षिणां दत्त्वा तावद दविगुणम उच्यते
  9 सुवर्णं परमं दानं सुवर्णं दक्षिणा परा
      सुवर्णं पावनं शक्र पावनानां परं समृतम
  10 कुलानां पावनं पराहुर जातरूपं शतक्रतॊ
     एषा मे दक्षिणा परॊक्ता समासेन महाद्युते
 11 [भ]
     एतत पितामहेनॊक्तम इन्द्राय भरतर्षभ
     इन्द्रॊ दशरथायाह रामायाह पिता तथा
 12 राघवॊ ऽपि परिय भरात्रे लक्ष्मणाय यशस्विने
     ऋषिभ्यॊ लक्ष्मणेनॊक्तम अरण्ये वसता विभॊ
 13 पारम्पर्यागतं चेदम ऋषयः संशितव्रताः
     दुर्धरं धारयाम आसू राजानश चैव धार्मिकाः
     उपाध्यायेन गदितं मम चेदं युधिष्ठिर
 14 य इदं बराह्मणॊ नित्यं वदेद बराह्मण संसदि
     यज्ञेषु गॊप्रदानेषु दवयॊर अपि समागमे
 15 तस्य लॊकाः किलाक्षय्या दैवतैः सह नित्यदा
     इति बरह्मा स भगवान उवाच परमेश्वरः
  1 [indra]
      jānan yo gām apahared vikrīyād vārtha kāraṇāt
      etad vijñātum icchāmi kā nu tasya gatir bhavet
  2 [br]
      bhakṣārthaṃ vikrayārthaṃ vā ye 'pahāraṃ hi kurvate
      dānārthaṃ vā brāhmaṇāya tatredaṃ śrūyatāṃ phalam
  3 vikrayārthaṃ hi yo hiṃsyād bhakṣayed vā nir aṅkuśaḥ
      ghātayānaṃ hi puruṣaṃ ye 'numanyeyur arthinaḥ
  4 ghātakaḥ khādako vāpi tathā yaś cānumanyate
      yāvanti tasyā lomāni tāvad varṣāṇi majjati
  5 ye doṣā yādṛśāś caiva dvija yajñopaghātake
      vikraye cāpahāre ca te doṣā vai smṛtāḥ prabho
  6 apahṛtya tu yo gāṃ vai brāhmaṇāya prayacchati
      yāvad dāne phalaṃ tasyās tāvan nirayam ṛcchati
  7 suvarṇaṃ dakṣiṇām āhur gopradāne mahādyute
      suvarṇaṃ paramaṃ hy uktaṃ dakṣiṇārtham asaṃśayam
  8 gopradānaṃ tārayate sapta pūrvāṃs tathā parān
      suvarṇaṃ dakṣiṇāṃ dattvā tāvad dviguṇam ucyate
  9 suvarṇaṃ paramaṃ dānaṃ suvarṇaṃ dakṣiṇā parā
      suvarṇaṃ pāvanaṃ śakra pāvanānāṃ paraṃ smṛtam
  10 kulānāṃ pāvanaṃ prāhur jātarūpaṃ śatakrato
     eṣā me dakṣiṇā proktā samāsena mahādyute
 11 [bh]
     etat pitāmahenoktam indrāya bharatarṣabha
     indro daśarathāyāha rāmāyāha pitā tathā
 12 rāghavo 'pi priya bhrātre lakṣmaṇāya yaśasvine
     ṛṣibhyo lakṣmaṇenoktam araṇye vasatā vibho
 13 pāramparyāgataṃ cedam ṛṣayaḥ saṃśitavratāḥ
     durdharaṃ dhārayām āsū rājānaś caiva dhārmikāḥ
     upādhyāyena gaditaṃ mama cedaṃ yudhiṣṭhira
 14 ya idaṃ brāhmaṇo nityaṃ vaded brāhmaṇa saṃsadi
     yajñeṣu gopradāneṣu dvayor api samāgame
 15 tasya lokāḥ kilākṣayyā daivataiḥ saha nityadā
     iti brahmā sa bhagavān uvāca parameśvaraḥ


Next: Chapter 74