Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 68

  1 [य]
      भूय एव कुरुश्रेष्ठ दानानां विधिम उत्तमम
      कथयस्व महाप्राज्ञ भूमिदानं विशेषतः
  2 पृथिवीं कषत्रियॊ दद्याद बराह्मणस तां सवकर्मणा
      विधिवत परतिगृह्णीयान न तव अन्यॊ दातुम अर्हति
  3 सर्ववर्णैस तु यच छक्यं परदातुं फलकाङ्क्षिभिः
      वेदे वा यत समाम्नातं तन मे वयाख्यातुम अर्हसि
  4 [भ]
      तुल्यनामानि देयानि तरीणि तुल्यफलानि च
      सर्वकामफलानीह गावः पृथ्वी सरस्वती
  5 यॊ बरूयाच चापि शिष्याय धर्म्यां बराह्मीं सरस्वतीम
      पृथिवी गॊप्रदानाभ्यां स तुल्यं फलम अश्नुते
  6 तथैव गाः परशंसन्ति न च देयं ततः परम
      संनिकृष्टफलास ता हि लघ्व अर्थाश च युधिष्ठिर
      मातरः सर्वभूतानां गावः सर्वसुखप्रदाः
  7 वृद्धिम आकाङ्क्षता नित्यं गावः कार्याः परदक्षिणाः
      मङ्गलायतनं देव्यस तस्मात पूज्याः सदैव हि
  8 परचॊदनं देवकृतं गवां कर्मसु वर्तताम
      पूर्वम एवाक्षरं नान्यद अभिधेयं कथं चन
  9 परचारे वा निपाने वा बुधॊ नॊद्वेजयेत गाः
      तृषिता हय अभिवीक्षन्त्यॊ नरं हन्युः स बान्धवम
  10 पितृसद्मानि सततं देवतायतनानि च
     पूयन्ते शकृता यासां पूतं किम अधिकं ततः
 11 गरास मुष्टिं परगवे दद्यात संवत्सरं तु यः
     अकृत्वा सवयम आहारं वरतं तत सार्वकामिकम
 12 स हि पुत्रान यशॊऽरथं च शरियं चाप्य अधिगच्छति
     नाशयत्य अशुभं चैव दुःस्वप्नं च वयपॊहति
 13 [य]
     देयाः किं लक्षणा गावः काश चापि परिवर्जयेत
     कीदेशाय परदातव्या न देयाः कीदृशाय च
 14 [बः]
     असद्वृत्ताय पापाय लुब्धायानृत वादिने
     हव्यकव्य वयपेताय न देया गौः कथं चन
 15 भिक्षवे बहुपुत्राय शरॊत्रियायाहिताग्नये
     दत्त्वा दश गवां दाता लॊकान आप्नॊत्य अनुत्तमान
 16 यं चैव धर्मं कुरुते तस्य पुण्यफलं च यत
     सर्वस्यैवांश भाग दाता तन्निमित्तं परवृत्तयः
 17 यश चैनम उत्पादयति यश चैनं तरायते भयात
     यश चास्य कुरुते वृत्तिं सर्वे ते पितरस तरयः
 18 कल्मषं गुरुशुश्रूषा हन्ति मानॊ महद यशः
     अपुत्रतां तरयः पुत्रा अवृत्तिं दश धेनवः
 19 वेदान्तनिष्ठस्य बहुश्रुतस्य; परज्ञान तृप्तस्य जितैन्द्रियस्य
     शिष्टस्य दान्तस्य यतस्य चैव; भूतेषु नित्यं परियवादिनश च
 20 यः कषुद्भयाद वै न विकर्म कुर्यान; मृदुर दान्तश चातिथेयश च नित्यम
     वृत्तिं विप्रायातिसृजेत तस्मै; यस तुल्यशीलश च सपुत्रदारः
 21 शुभे पात्रे ये गुणा गॊप्रदाने; तावान दॊषॊ बराह्मण सवापहारे
     सर्वावस्थं बराह्मण सवापहारॊ; दाराश चैषां दूरतॊ वर्जनीयाः
  1 [y]
      bhūya eva kuruśreṣṭha dānānāṃ vidhim uttamam
      kathayasva mahāprājña bhūmidānaṃ viśeṣataḥ
  2 pṛthivīṃ kṣatriyo dadyād brāhmaṇas tāṃ svakarmaṇā
      vidhivat pratigṛhṇīyān na tv anyo dātum arhati
  3 sarvavarṇais tu yac chakyaṃ pradātuṃ phalakāṅkṣibhiḥ
      vede vā yat samāmnātaṃ tan me vyākhyātum arhasi
  4 [bh]
      tulyanāmāni deyāni trīṇi tulyaphalāni ca
      sarvakāmaphalānīha gāvaḥ pṛthvī sarasvatī
  5 yo brūyāc cāpi śiṣyāya dharmyāṃ brāhmīṃ sarasvatīm
      pṛthivī gopradānābhyāṃ sa tulyaṃ phalam aśnute
  6 tathaiva gāḥ praśaṃsanti na ca deyaṃ tataḥ param
      saṃnikṛṣṭaphalās tā hi laghv arthāś ca yudhiṣṭhira
      mātaraḥ sarvabhūtānāṃ gāvaḥ sarvasukhapradāḥ
  7 vṛddhim ākāṅkṣatā nityaṃ gāvaḥ kāryāḥ pradakṣiṇāḥ
      maṅgalāyatanaṃ devyas tasmāt pūjyāḥ sadaiva hi
  8 pracodanaṃ devakṛtaṃ gavāṃ karmasu vartatām
      pūrvam evākṣaraṃ nānyad abhidheyaṃ kathaṃ cana
  9 pracāre vā nipāne vā budho nodvejayeta gāḥ
      tṛṣitā hy abhivīkṣantyo naraṃ hanyuḥ sa bāndhavam
  10 pitṛsadmāni satataṃ devatāyatanāni ca
     pūyante śakṛtā yāsāṃ pūtaṃ kim adhikaṃ tataḥ
 11 grāsa muṣṭiṃ paragave dadyāt saṃvatsaraṃ tu yaḥ
     akṛtvā svayam āhāraṃ vrataṃ tat sārvakāmikam
 12 sa hi putrān yaśo'rthaṃ ca śriyaṃ cāpy adhigacchati
     nāśayaty aśubhaṃ caiva duḥsvapnaṃ ca vyapohati
 13 [y]
     deyāḥ kiṃ lakṣaṇā gāvaḥ kāś cāpi parivarjayet
     kīdeśāya pradātavyā na deyāḥ kīdṛśāya ca
 14 [bḥ]
     asadvṛttāya pāpāya lubdhāyānṛta vādine
     havyakavya vyapetāya na deyā gauḥ kathaṃ cana
 15 bhikṣave bahuputrāya śrotriyāyāhitāgnaye
     dattvā daśa gavāṃ dātā lokān āpnoty anuttamān
 16 yaṃ caiva dharmaṃ kurute tasya puṇyaphalaṃ ca yat
     sarvasyaivāṃśa bhāg dātā tannimittaṃ pravṛttayaḥ
 17 yaś cainam utpādayati yaś cainaṃ trāyate bhayāt
     yaś cāsya kurute vṛttiṃ sarve te pitaras trayaḥ
 18 kalmaṣaṃ guruśuśrūṣā hanti māno mahad yaśaḥ
     aputratāṃ trayaḥ putrā avṛttiṃ daśa dhenavaḥ
 19 vedāntaniṣṭhasya bahuśrutasya; prajñāna tṛptasya jitaindriyasya
     śiṣṭasya dāntasya yatasya caiva; bhūteṣu nityaṃ priyavādinaś ca
 20 yaḥ kṣudbhayād vai na vikarma kuryān; mṛdur dāntaś cātitheyaś ca nityam
     vṛttiṃ viprāyātisṛjeta tasmai; yas tulyaśīlaś ca saputradāraḥ
 21 śubhe pātre ye guṇā gopradāne; tāvān doṣo brāhmaṇa svāpahāre
     sarvāvasthaṃ brāhmaṇa svāpahāro; dārāś caiṣāṃ dūrato varjanīyāḥ


Next: Chapter 69