Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 66

  1 [य]
      शरुतं दानफलं तात यत तवया परिकीर्तितम
      अन्नं तु ते विशेषेण परशस्तम इह भारत
  2 पानीय दानं परमं कथं चेह महाफलम
      इत्य एतच छरॊतुम इच्छामि विस्तरेण पितामह
  3 [भ]
      हन्त ते वर्तयिष्यामि यथावद भरतर्षभ
      गदतस तन ममाध्येह शृणु सत्यपराक्रम
      पानीय दानात परभृति सर्वं वक्ष्यामि ते ऽनघ
  4 यदन्नं यच च पानीयं संप्रदायाश्नुते नरः
      न तस्मात परमं दानं किं चिद अस्तीति मे मतिः
  5 अन्नात पराणभृतस तात परवर्तन्ते हि सर्वशः
      तस्माद अन्नं परं लॊके सर्वदानेषु कथ्यते
  6 अन्नाद बलं च तेजश च पराणिनां वर्धते सदा
      अन्नदानम अतस तस्माच छरेष्ठम आह परजापतिः
  7 सावित्र्या हय अपि कौन्तेय शरुतं ते वचनं शुभम
      यतश चैतद यथा चैतद देव सत्रे महामते
  8 अन्ने दत्ते नरेणेह पराणा दत्ता भवन्त्य उत
      पराणदानाद धि परमं न दानम इह विद्यते
  9 शरुतं हि ते महाबाहॊ लॊमशस्यापि तद वचः
      पराणान दत्त्वा कपॊताय यत पराप्तं शिविना पुरा
  10 तां गतिं लभते दत्त्वा दविजस्यान्नं विशां पते
     गतिं विशिष्टां गच्छन्ति पराणदा इति नः शरुतम
 11 अन्नं चापि परभवति पानीयात कुरुसत्तम
     नीर जातेन हि विना न किं चित संप्रवर्तते
 12 नीर जातश च भगवान सॊमॊ गरहगणेश्वरः
     अमृतं च सुधा चैव सवाहा चैव वषट तथा
 13 अन्नौषध्यॊ महाराज वीरुधश च जलॊद्भवाः
     यतः पराणभृतां पराणाः संभवन्ति विशां पते
 14 देवानाम अमृतं चान्नं नागानां च सुधा तथा
     पितॄणां च सवधा परॊक्ता पशूनां चापि वीरुधः
 15 अन्नम एव मनुष्याणां पराणान आहुर मनीषिणः
     तच च सर्वं नरव्याघ्र पानीयात संप्रवर्तते
 16 तस्मात पाणीय दानाद वै न परं विद्यते कव चित
     तच्च दद्यान नरॊ नित्यं य इच्छेद भूतिम आत्मनः
 17 धन्यं यशस्यम आयुष्यं जलदानं विशां पते
     शत्रूंश चाप्य अधि कौन्तेय सदा तिष्ठति तॊयदः
 18 सर्वकामान अवाप्नॊति कीर्तिं चैवेह शाश्वतीम
     परेत्य चानन्त्यम आप्नॊति पापेभ्यश च परमुच्यते
 19 तॊयदॊ मनुजव्याघ्रस्वर्गं गत्वा महाद्युते
     अक्षयान समवाप्नॊति लॊकान इत्य अब्रवीन मनुः
  1 [y]
      śrutaṃ dānaphalaṃ tāta yat tvayā parikīrtitam
      annaṃ tu te viśeṣeṇa praśastam iha bhārata
  2 pānīya dānaṃ paramaṃ kathaṃ ceha mahāphalam
      ity etac chrotum icchāmi vistareṇa pitāmaha
  3 [bh]
      hanta te vartayiṣyāmi yathāvad bharatarṣabha
      gadatas tan mamādhyeha śṛṇu satyaparākrama
      pānīya dānāt prabhṛti sarvaṃ vakṣyāmi te 'nagha
  4 yadannaṃ yac ca pānīyaṃ saṃpradāyāśnute naraḥ
      na tasmāt paramaṃ dānaṃ kiṃ cid astīti me matiḥ
  5 annāt prāṇabhṛtas tāta pravartante hi sarvaśaḥ
      tasmād annaṃ paraṃ loke sarvadāneṣu kathyate
  6 annād balaṃ ca tejaś ca prāṇināṃ vardhate sadā
      annadānam atas tasmāc chreṣṭham āha prajāpatiḥ
  7 sāvitryā hy api kaunteya śrutaṃ te vacanaṃ śubham
      yataś caitad yathā caitad deva satre mahāmate
  8 anne datte nareṇeha prāṇā dattā bhavanty uta
      prāṇadānād dhi paramaṃ na dānam iha vidyate
  9 śrutaṃ hi te mahābāho lomaśasyāpi tad vacaḥ
      prāṇān dattvā kapotāya yat prāptaṃ śivinā purā
  10 tāṃ gatiṃ labhate dattvā dvijasyānnaṃ viśāṃ pate
     gatiṃ viśiṣṭāṃ gacchanti prāṇadā iti naḥ śrutam
 11 annaṃ cāpi prabhavati pānīyāt kurusattama
     nīra jātena hi vinā na kiṃ cit saṃpravartate
 12 nīra jātaś ca bhagavān somo grahagaṇeśvaraḥ
     amṛtaṃ ca sudhā caiva svāhā caiva vaṣaṭ tathā
 13 annauṣadhyo mahārāja vīrudhaś ca jalodbhavāḥ
     yataḥ prāṇabhṛtāṃ prāṇāḥ saṃbhavanti viśāṃ pate
 14 devānām amṛtaṃ cānnaṃ nāgānāṃ ca sudhā tathā
     pitṝṇāṃ ca svadhā proktā paśūnāṃ cāpi vīrudhaḥ
 15 annam eva manuṣyāṇāṃ prāṇān āhur manīṣiṇaḥ
     tac ca sarvaṃ naravyāghra pānīyāt saṃpravartate
 16 tasmāt pāṇīya dānād vai na paraṃ vidyate kva cit
     tacca dadyān naro nityaṃ ya icched bhūtim ātmanaḥ
 17 dhanyaṃ yaśasyam āyuṣyaṃ jaladānaṃ viśāṃ pate
     śatrūṃś cāpy adhi kaunteya sadā tiṣṭhati toyadaḥ
 18 sarvakāmān avāpnoti kīrtiṃ caiveha śāśvatīm
     pretya cānantyam āpnoti pāpebhyaś ca pramucyate
 19 toyado manujavyāghrasvargaṃ gatvā mahādyute
     akṣayān samavāpnoti lokān ity abravīn manuḥ


Next: Chapter 67