Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 51

  1 [भ]
      नहुषस तु ततः शरुत्वा चयवनं तं तथागतम
      तवरितः परययौ तत्र सहामात्य पुरॊहितः
  2 शौचं कृत्वा यथान्यायं पराञ्जलिः परयतॊ नृपः
      आत्मानम आचचक्षे च चयवनाय महात्मने
  3 अर्चयाम आस तं चापि तस्य राज्ञः पुरॊहितः
      सत्यव्रतं महाभागं देवकल्पं विशां पते
  4 [न]
      करवाणि परियं किं ते तन मे वयाख्यातुम अर्हसि
      सर्वं कर्तास्मि भगवन यद्य अपि सयात सुदुष्करम
  5 [च]
      शरमेण महता युक्ताः कैवर्ता मत्स्यजीविनः
      मम मूल्यं परयच्छैभ्यॊ मत्स्यानां विक्रयैः सह
  6 [न]
      सहस्रं दीयतां मूल्यं निषादेभ्यः पुरॊहित
      निष्क्रयार्थं भगवतॊ यथाह भृगुनन्दनः
  7 [च]
      सहस्रं नाहम अर्हामि किं वा तवं मन्यसे नृप
      सदृशं दीयतां मूल्यं सवबुद्ध्या निश्चयं कुरु
  8 [न]
      सहस्राणां शतं कषिप्रं निषादेभ्यः परदीयताम
      सयाद एतत तु भवेन मूल्यं किं वान्यन मन्यते भवान
  9 [च]
      नाहं शतसहस्रेण निमेयः पार्थिवर्षभ
      दीयतां सदृशं मूल्यम अमात्यैः सह चिन्तय
  10 [न]
     कॊटिः परदीयतां मूल्यं निषादेभ्यः पुरॊहित
     यद एतद अपि नौपम्यम अतॊ भूयः परदीयताम
 11 [च]
     राजन नार्हाम्य अहं कॊटिं भूयॊ वापि महाद्युते
     सदृशं दीयतां मूल्यं बराह्मणैः सह चिन्तय
 12 [न]
     अर्धराज्यं समग्रं वा निषादेभ्यः परदीयताम
     एतन मूल्यम अहं मन्ये किं वान्यन मन्यसे दविज
 13 [च]
     अर्धराज्यं समग्रं वा नाहम अर्हामि पार्थिव
     सदृषं दीयतां मूल्यम ऋषिभिः सह चिन्त्यताम
 14 [भ]
     महर्षेर वचनं शरुत्वा नहुषॊ दुःखकर्शितः
     स चिन्तयाम आस तदा सहामात्य पुरॊहितः
 15 तत्र तव अन्यॊ वनचरः कश चिन मूलफलाशनः
     नहुषस्य समीपस्थॊ गवि जातॊ ऽभवन मुनिः
 16 स समाभाष्य राजानम अब्रवीद दविजसत्तमः
     तॊषयिष्याम्य अहं विप्रं यथा तुष्टॊ भविष्यति
 17 नाहं मिथ्या वचॊ बरूयां सवैरेष्व अपि कुतॊ ऽनयथा
     भवतॊ यद अहं बरूयां तत कार्यम अविशङ्कया
 18 [न]
     बरवीतु भगवान मूल्यं महर्षेः सदृशं भृगॊः
     परित्रायस्व माम अस्माद विषयं च कुलं च मे
 19 हन्याद धि भगवान करुद्धस तरैलॊक्यम अपि केवलम
     किं पुनर मां तपॊ हीनं बाहुवीर्यपरायणम
 20 अगाधे ऽमभसि मग्नस्य सामात्यस्य सहर्त्विजः
     पलवॊ भव महर्षे तवं कुरु मूल्य विनिश्चयम
 21 [भ]
     नहुषस्य वचः शरुत्वा गवि जातः परतापवान
     उवाच हर्षयन सर्वान अमात्यान पार्थिवं च तम
 22 अनर्घेया महाराज दविजा वर्णमहत्तमाः
     गावश च पृथिवीपाल गौर मूल्यं परिकल्प्यताम
 23 नहुषस तु ततः शरुत्वा महर्षेर वचनं नृप
     हर्षेण महता युक्तः सहामात्य पुरॊहितः
 24 अभिगम्य भृगॊः पुत्रं चयवनं संशितव्रतम
     इदं परॊवाच नृपते वाचा संतर्पयन्न इव
 25 उत्तिष्ठॊत्तिष्ठ विप्रर्षे गवा करीतॊ ऽसि भार्गव
     एतन मूल्यम अहं मन्ये तव धर्मभृतां वर
 26 [च]
     उत्तिष्ठाम्य एष राजेन्द्र सम्यक करीतॊ ऽसमि ते ऽनघ
     गॊभिस तुल्यं न पश्यामि धनं किं चिद इहाच्युत
 27 कीर्तनं शरवणं दानं दर्शनं चापि पार्थिव
     गवां परशस्यते वीर सर्वपापहरं शिवम
 28 गावॊ लक्ष्म्याः सदा मूलं गॊषु पाप्मा न विद्यते
     अन्नम एव सदा गावॊ देवानां परमं हविः
 29 सवाहाकारवषट्कारौ गॊषु नित्यं परतिष्ठितौ
     गावॊ यज्ञप्रणेत्र्यॊ वै तथा यज्ञस्य ता मुखम
 30 अमृतं हय अक्षयं दिव्यं कषरन्ति च वहन्ति च
     अमृतायतनं चैताः सर्वलॊकनमस्कृताः
 31 तेजसा वपुषा चैव गावॊ वह्नि समा भुवि
     गावॊ हि सुमहत तेजः पराणिनां च सुखप्रदाः
 32 निविष्टं गॊकुलं यत्र शवासं मुञ्चति निर्भयम
     विराजयति तं देशं पाप्मानं चापकर्षति
 33 गावः सवर्गस्य सॊपानं गावः सवर्गे ऽपि पूजिताः
     गावः कामदुघा देव्यॊ नान्यत किं चित परं समृतम
 34 इत्य एतद गॊषु मे परॊक्तं माहात्म्यं पार्थिवर्षभ
     गुणैक देशवचनं शक्यं पारायणं न तु
 35 [निसादाह]
     दर्शनं कथनं चैव सहास्माभिः कृतं मुने
     सतां सप्त पदं मित्रं परसादं नः कुरु परभॊ
 36 हवींषि सर्वाणि यथा हय उपभुङ्क्ते हुताशनः
     एवं तवम अपि धर्मात्मन पुरुषाग्निः परतापवान
 37 परसादयामहे विद्वन भवन्तं परणता वयम
     अनुग्रहार्थम अस्माकम इयं गौः परतिगृह्यताम
 38 [च]
     कृपणस्य च यच चक्षुर मुनेर आशीविषस्य च
     नरं स मूलं दहति कक्षम अग्निर इव जवलन
 39 परतिगृह्णामि वॊ धेनुं कैवर्ता मुक्तकिल्बिषाः
     दिवं गच्छत वै कषिप्रं मत्स्यैर जालॊद्धृतैः सह
 40 [भ]
     ततस तस्य परसादात ते महर्षेर भावितात्मनः
     निषादास तेन वाक्येन सह मत्स्यैर दिवं ययुः
 41 ततः स राजा नहुषॊ विस्मितः परेष्क्य धीरवान
     आरॊहमाणांस तरिदिवं मत्स्यांश च भरतर्षभ
 42 ततस तौ गविजश चैव चयवनश च भृगूद्वहः
     वराभ्याम अनुरूपाभ्यां छन्दयाम आसतुर नृपम
 43 ततॊ राजा महावीर्यॊ नहुषः पृथिवीपतिः
     परम इत्य अब्रवीत परीतस तदा भरतसत्तम
 44 ततॊ जग्राह धर्मे स सथितिम इन्द्र निभॊ नृपः
     तथेति चॊदितः परीतस ताव ऋषी परत्यपूजयत
 45 समाप्तदीक्षश चयवनस ततॊ ऽगच्छत सवम आश्रमम
     गविजश च महातेजाः सवम आश्रमपदं ययौ
 46 निषादाश च दिवं जग्मुस ते च मत्स्या जनाधिप
     नहुषॊ ऽपि वरं लब्ध्वा परविवेश पुरं सवकम
 47 एतत ते कथितं तात यन मां तवं परिपृच्छसि
     दर्शने यादृशः सनेहः संवासे च युधिष्ठिर
 48 महाभाग्यं गवां चैव तथा धर्मविनिश्चयम
     किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम
  1 [bh]
      nahuṣas tu tataḥ śrutvā cyavanaṃ taṃ tathāgatam
      tvaritaḥ prayayau tatra sahāmātya purohitaḥ
  2 śaucaṃ kṛtvā yathānyāyaṃ prāñjaliḥ prayato nṛpaḥ
      ātmānam ācacakṣe ca cyavanāya mahātmane
  3 arcayām āsa taṃ cāpi tasya rājñaḥ purohitaḥ
      satyavrataṃ mahābhāgaṃ devakalpaṃ viśāṃ pate
  4 [n]
      karavāṇi priyaṃ kiṃ te tan me vyākhyātum arhasi
      sarvaṃ kartāsmi bhagavan yady api syāt suduṣkaram
  5 [c]
      śrameṇa mahatā yuktāḥ kaivartā matsyajīvinaḥ
      mama mūlyaṃ prayacchaibhyo matsyānāṃ vikrayaiḥ saha
  6 [n]
      sahasraṃ dīyatāṃ mūlyaṃ niṣādebhyaḥ purohita
      niṣkrayārthaṃ bhagavato yathāha bhṛgunandanaḥ
  7 [c]
      sahasraṃ nāham arhāmi kiṃ vā tvaṃ manyase nṛpa
      sadṛśaṃ dīyatāṃ mūlyaṃ svabuddhyā niścayaṃ kuru
  8 [n]
      sahasrāṇāṃ śataṃ kṣipraṃ niṣādebhyaḥ pradīyatām
      syād etat tu bhaven mūlyaṃ kiṃ vānyan manyate bhavān
  9 [c]
      nāhaṃ śatasahasreṇa nimeyaḥ pārthivarṣabha
      dīyatāṃ sadṛśaṃ mūlyam amātyaiḥ saha cintaya
  10 [n]
     koṭiḥ pradīyatāṃ mūlyaṃ niṣādebhyaḥ purohita
     yad etad api naupamyam ato bhūyaḥ pradīyatām
 11 [c]
     rājan nārhāmy ahaṃ koṭiṃ bhūyo vāpi mahādyute
     sadṛśaṃ dīyatāṃ mūlyaṃ brāhmaṇaiḥ saha cintaya
 12 [n]
     ardharājyaṃ samagraṃ vā niṣādebhyaḥ pradīyatām
     etan mūlyam ahaṃ manye kiṃ vānyan manyase dvija
 13 [c]
     ardharājyaṃ samagraṃ vā nāham arhāmi pārthiva
     sadṛṣaṃ dīyatāṃ mūlyam ṛṣibhiḥ saha cintyatām
 14 [bh]
     maharṣer vacanaṃ śrutvā nahuṣo duḥkhakarśitaḥ
     sa cintayām āsa tadā sahāmātya purohitaḥ
 15 tatra tv anyo vanacaraḥ kaś cin mūlaphalāśanaḥ
     nahuṣasya samīpastho gavi jāto 'bhavan muniḥ
 16 sa samābhāṣya rājānam abravīd dvijasattamaḥ
     toṣayiṣyāmy ahaṃ vipraṃ yathā tuṣṭo bhaviṣyati
 17 nāhaṃ mithyā vaco brūyāṃ svaireṣv api kuto 'nyathā
     bhavato yad ahaṃ brūyāṃ tat kāryam aviśaṅkayā
 18 [n]
     bravītu bhagavān mūlyaṃ maharṣeḥ sadṛśaṃ bhṛgoḥ
     paritrāyasva mām asmād viṣayaṃ ca kulaṃ ca me
 19 hanyād dhi bhagavān kruddhas trailokyam api kevalam
     kiṃ punar māṃ tapo hīnaṃ bāhuvīryaparāyaṇam
 20 agādhe 'mbhasi magnasya sāmātyasya sahartvijaḥ
     plavo bhava maharṣe tvaṃ kuru mūlya viniścayam
 21 [bh]
     nahuṣasya vacaḥ śrutvā gavi jātaḥ pratāpavān
     uvāca harṣayan sarvān amātyān pārthivaṃ ca tam
 22 anargheyā mahārāja dvijā varṇamahattamāḥ
     gāvaś ca pṛthivīpāla gaur mūlyaṃ parikalpyatām
 23 nahuṣas tu tataḥ śrutvā maharṣer vacanaṃ nṛpa
     harṣeṇa mahatā yuktaḥ sahāmātya purohitaḥ
 24 abhigamya bhṛgoḥ putraṃ cyavanaṃ saṃśitavratam
     idaṃ provāca nṛpate vācā saṃtarpayann iva
 25 uttiṣṭhottiṣṭha viprarṣe gavā krīto 'si bhārgava
     etan mūlyam ahaṃ manye tava dharmabhṛtāṃ vara
 26 [c]
     uttiṣṭhāmy eṣa rājendra samyak krīto 'smi te 'nagha
     gobhis tulyaṃ na paśyāmi dhanaṃ kiṃ cid ihācyuta
 27 kīrtanaṃ śravaṇaṃ dānaṃ darśanaṃ cāpi pārthiva
     gavāṃ praśasyate vīra sarvapāpaharaṃ śivam
 28 gāvo lakṣmyāḥ sadā mūlaṃ goṣu pāpmā na vidyate
     annam eva sadā gāvo devānāṃ paramaṃ haviḥ
 29 svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau
     gāvo yajñapraṇetryo vai tathā yajñasya tā mukham
 30 amṛtaṃ hy akṣayaṃ divyaṃ kṣaranti ca vahanti ca
     amṛtāyatanaṃ caitāḥ sarvalokanamaskṛtāḥ
 31 tejasā vapuṣā caiva gāvo vahni samā bhuvi
     gāvo hi sumahat tejaḥ prāṇināṃ ca sukhapradāḥ
 32 niviṣṭaṃ gokulaṃ yatra śvāsaṃ muñcati nirbhayam
     virājayati taṃ deśaṃ pāpmānaṃ cāpakarṣati
 33 gāvaḥ svargasya sopānaṃ gāvaḥ svarge 'pi pūjitāḥ
     gāvaḥ kāmadughā devyo nānyat kiṃ cit paraṃ smṛtam
 34 ity etad goṣu me proktaṃ māhātmyaṃ pārthivarṣabha
     guṇaika deśavacanaṃ śakyaṃ pārāyaṇaṃ na tu
 35 [nisādāh]
     darśanaṃ kathanaṃ caiva sahāsmābhiḥ kṛtaṃ mune
     satāṃ sapta padaṃ mitraṃ prasādaṃ naḥ kuru prabho
 36 havīṃṣi sarvāṇi yathā hy upabhuṅkte hutāśanaḥ
     evaṃ tvam api dharmātman puruṣāgniḥ pratāpavān
 37 prasādayāmahe vidvan bhavantaṃ praṇatā vayam
     anugrahārtham asmākam iyaṃ gauḥ pratigṛhyatām
 38 [c]
     kṛpaṇasya ca yac cakṣur muner āśīviṣasya ca
     naraṃ sa mūlaṃ dahati kakṣam agnir iva jvalan
 39 pratigṛhṇāmi vo dhenuṃ kaivartā muktakilbiṣāḥ
     divaṃ gacchata vai kṣipraṃ matsyair jāloddhṛtaiḥ saha
 40 [bh]
     tatas tasya prasādāt te maharṣer bhāvitātmanaḥ
     niṣādās tena vākyena saha matsyair divaṃ yayuḥ
 41 tataḥ sa rājā nahuṣo vismitaḥ preṣkya dhīravān
     ārohamāṇāṃs tridivaṃ matsyāṃś ca bharatarṣabha
 42 tatas tau gavijaś caiva cyavanaś ca bhṛgūdvahaḥ
     varābhyām anurūpābhyāṃ chandayām āsatur nṛpam
 43 tato rājā mahāvīryo nahuṣaḥ pṛthivīpatiḥ
     param ity abravīt prītas tadā bharatasattama
 44 tato jagrāha dharme sa sthitim indra nibho nṛpaḥ
     tatheti coditaḥ prītas tāv ṛṣī pratyapūjayat
 45 samāptadīkṣaś cyavanas tato 'gacchat svam āśramam
     gavijaś ca mahātejāḥ svam āśramapadaṃ yayau
 46 niṣādāś ca divaṃ jagmus te ca matsyā janādhipa
     nahuṣo 'pi varaṃ labdhvā praviveśa puraṃ svakam
 47 etat te kathitaṃ tāta yan māṃ tvaṃ paripṛcchasi
     darśane yādṛśaḥ snehaḥ saṃvāse ca yudhiṣṭhira
 48 mahābhāgyaṃ gavāṃ caiva tathā dharmaviniścayam
     kiṃ bhūyaḥ kathyatāṃ vīra kiṃ te hṛdi vivakṣitam


Next: Chapter 52