Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 46

  1 [भ]
      पराचेतसस्य वचनं कीर्तयन्ति पुरा विदः
      यस्याः किं चिन नाददते जञातयॊ न स विक्रयः
  2 अर्हणं तत कुमारीणाम आनृशंस्यतमं च तत
      सर्वं च परतिदेयं सयात कन्यायै तद अशेषतः
  3 पितृभिर भरातृभिश चैव शवशुरैर अथ देवरैः
      पूज्या लालयितव्याश च बहुकल्याणम ईप्सुभिः
  4 यदि वै सत्री न रॊचेत पुमांसं न परमॊदयेत
      अमॊदनात पुनः पुंसः परजनं न परवर्धते
  5 पूज्या लालयितव्याश च सत्रियॊ नित्यं जनाधिप
      अपूजिताश च यत्रैताः सर्वास तत्राफलाः करियाः
      तदैव तत कुलं नास्ति यदा शॊचन्ति जामयः
  6 जामी शप्तानि गेहानि निकृत्तानीव कृत्यया
      नैव भान्ति न वर्धन्ते शरिया हीनानि पार्थिव
  7 सत्रियः पुंसां परिददे मनुर जिगमिषुर दिवम
      अबलाः सवल्प कौपीनाः सुहृदः सत्यजिष्णवः
  8 ईर्ष्यवॊ मानकामाश च चण्डा असुहृदॊ ऽबुधाः
      सत्रियॊ माननम अर्हन्ति ता मानयत मानवाः
  9 सत्री परत्ययॊ हि वॊ धर्मॊ रतिभॊगाश च केवलाः
      परिचर्यान्न संस्कारास तद आयत्ता भवन्तु वः
  10 उत्पादनम अपत्यस्य जातस्य परिपालनम
     परीत्यर्थं लॊकयात्रा च पश्यत सत्री निबन्धनम
 11 संमान्यमानाश चैताभिः सर्वकार्याण्य अवाप्स्यथ
     विदेहराजदुहिता चात्र शलॊकम अगायत
 12 नास्ति यज्ञः सत्रियः कश चिन न शराद्धं नॊपवासकम
     धर्मस तु भर्तृशुश्रूषा तया सवर्गं जयत्य उत
 13 पिता रक्षति कौमारे भर्ता रक्षति यौवने
     पुतास तु सथविरी भावे न सत्री सवातन्त्र्यम अर्हति
 14 शरिय एताः सत्रियॊ नाम सत्कार्या भूतिम इच्छता
     लालिता निगृहीता च सत्री शरीर भवति भारत
  1 [bh]
      prācetasasya vacanaṃ kīrtayanti purā vidaḥ
      yasyāḥ kiṃ cin nādadate jñātayo na sa vikrayaḥ
  2 arhaṇaṃ tat kumārīṇām ānṛśaṃsyatamaṃ ca tat
      sarvaṃ ca pratideyaṃ syāt kanyāyai tad aśeṣataḥ
  3 pitṛbhir bhrātṛbhiś caiva śvaśurair atha devaraiḥ
      pūjyā lālayitavyāś ca bahukalyāṇam īpsubhiḥ
  4 yadi vai strī na roceta pumāṃsaṃ na pramodayet
      amodanāt punaḥ puṃsaḥ prajanaṃ na pravardhate
  5 pūjyā lālayitavyāś ca striyo nityaṃ janādhipa
      apūjitāś ca yatraitāḥ sarvās tatrāphalāḥ kriyāḥ
      tadaiva tat kulaṃ nāsti yadā śocanti jāmayaḥ
  6 jāmī śaptāni gehāni nikṛttānīva kṛtyayā
      naiva bhānti na vardhante śriyā hīnāni pārthiva
  7 striyaḥ puṃsāṃ paridade manur jigamiṣur divam
      abalāḥ svalpa kaupīnāḥ suhṛdaḥ satyajiṣṇavaḥ
  8 īrṣyavo mānakāmāś ca caṇḍā asuhṛdo 'budhāḥ
      striyo mānanam arhanti tā mānayata mānavāḥ
  9 strī pratyayo hi vo dharmo ratibhogāś ca kevalāḥ
      paricaryānna saṃskārās tad āyattā bhavantu vaḥ
  10 utpādanam apatyasya jātasya paripālanam
     prītyarthaṃ lokayātrā ca paśyata strī nibandhanam
 11 saṃmānyamānāś caitābhiḥ sarvakāryāṇy avāpsyatha
     videharājaduhitā cātra ślokam agāyata
 12 nāsti yajñaḥ striyaḥ kaś cin na śrāddhaṃ nopavāsakam
     dharmas tu bhartṛśuśrūṣā tayā svargaṃ jayaty uta
 13 pitā rakṣati kaumāre bhartā rakṣati yauvane
     putās tu sthavirī bhāve na strī svātantryam arhati
 14 śriya etāḥ striyo nāma satkāryā bhūtim icchatā
     lālitā nigṛhītā ca strī śrīr bhavati bhārata


Next: Chapter 47