Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 44

  1 [य]
      यन मूलं सर्वधर्माणां परजनस्य गृहस्य च
      पितृदेवातिथीनां च तन मे बरूहि पितामह
  2 [भ]
      अयं हि सर्वधर्माणां धर्मश चिन्त्यतमॊ मतः
      कीदृशाय परदेया सयात कन्येति वसुधाधिप
  3 शीलवृत्ते समाज्ञाय विद्यां यॊनिं च कर्म च
      अद्भिर एव परदातव्या कन्या गुणवते वरे
      बराह्मणानां सताम एष धर्मॊ नित्यं युधिष्ठिर
  4 आवाह्यम आवहेद एवं यॊ दद्याद अनुकूलतः
      शिष्टानां कषत्रियाणां च धर्म एष सनातनः
  5 आत्माभिप्रेतम उत्सृज्य कन्याभिप्रेत एव यः
      अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर
      गान्धर्वम इति तं धर्मं पराहुर धर्मविदॊ जनाः
  6 धनेन बहुना करीत्वा संप्रलॊभ्य च बान्धवान
      असुराणां नृपैतं वै धर्मम आहुर मनीषिणः
  7 हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात
      परसह्य हरणं तात राक्षसं धर्मलक्षणम
  8 पञ्चानां तु तरयॊ धर्म्या दवाव अधर्म्यौ युधिष्ठिर
      पैशाच आसुरश चैव न कर्तव्यौ कथं चन
  9 बराह्मः कषात्रॊ ऽथ गान्धर्व एते धर्म्या नरर्षभ
      पृथग वा यदि वा मिश्राः कर्तव्या नात्र संशयः
  10 तिस्रॊ भार्या बराह्मणस्य दवे भार्ये कषत्रियस्य तु
     वैश्यः सवजातिं विन्देत तास्व अपत्यं समं भवेत
 11 बराह्मणी तु भवेज जयेष्ठा कषत्रिया कषत्रियस्य तु
     रत्यर्थम अपि शूद्रा सयान नेत्य आहुर अपरे जनाः
 12 अपत्यजन्म शूद्रायां न परशंसन्ति साधवः
     शूद्रायां जनयन विप्रः परायश्चित्ती विधीयते
 13 तरिंशद्वर्षॊ दशवर्षां भार्यां विन्देत नग्निकाम
     एकविंशतिवर्षॊ वा सप्त वर्षाम अवाप्नुयात
 14 यस्यास तु न भवेद भराता पिता वा भरतर्षभ
     नॊपयच्छेत तां जातु पुत्रिका धर्मिणी हि सा
 15 तरीणि वर्षाण्य उदीक्षेत कन्या ऋतुमती सती
     चतुर्थे तव अथ संप्राप्ते सवयं भार्तारम अर्जयेत
 16 परजनॊ हीयते तस्या परतिश च भरतर्षभ
     अतॊ ऽनयथा वर्तमाना भवेद वाच्या परजापतेः
 17 असपिण्डा च या मातुर असगॊत्रा च या पितुः
     इत्य एताम अनुगच्छेत तं धर्मं मनुर अब्रवीत
 18 [य]
     शुल्कम अन्येन दत्तं सयाद ददानीत्य आह चापरः
     बलाद अन्यः परभाषेत धनम अन्यः परदर्शयेत
 19 पाणिग्रहीता तव अन्यः सयात कस्य कन्यापितामह
     तत्त्वं जिज्ञासमानानां चक्षुर भवतु नॊ भवान
 20 [भ]
     यत किं चित कर्म मानुष्यं संस्थानाय परकृष्यते
     मन्त्रवन मन्त्रितं तस्य मृषावादस तु पातकः
 21 भार्या पत्यृत्विग आचार्याः शिष्यॊपाध्याय एव च
     मृषॊक्ते दण्डम अर्हन्ति नेत्य आहुर अपरे जनाः
 22 न हय अकामेन संवादं मनुर एवं परशंसति
     अयशस्यम अधर्म्यं च यन मृषा धर्मकॊपनम
 23 नैकान्त दॊष एकस्मिंस तद दानं नॊपलभ्यते
     धर्मतॊ यां परयच्छन्ति यां च करीणन्ति भारत
 24 बन्धुभिः समनुज्ञातॊ मन्त्रहॊमौ परयॊजयेत
     तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथं चन
 25 यस तव अत्र मन्त्रसमयॊ भार्या पत्यॊर मिथः कृतः
     तम एवाहुर गरीयांसं यश चासौ जञातिभिः कृतः
 26 देवदत्तां पतिर भार्यां वेत्ति धर्मस्य शासनात
     सा दैवीं मानुषीं वाचम अनृतां पर्युदस्यति
 27 [य]
     कन्यायां पराप्तशुल्कायां जयायांश चेद आव्रजेद वरः
     धर्मकामार्थ संपन्नॊ वाच्यम अत्रानृतं न वा
 28 तस्मिन्न उभयतॊ दॊषे कुर्वञ शरेयः समाचरेत
     अयं नः सर्वधर्माणां धर्मश चिन्त्यतमॊ मतः
 29 तत्त्वं जिज्ञासमानानां चक्षुर भवतु नॊ भवान
     तद एतत सर्वम आचक्ष्व न हि तृप्यामि कथ्यताम
 30 [बय]
     न वै निष्ठा करं शुल्कं जञात्वासीत तेन नाहृतम
     न हि शुल्क पराः सन्तः कन्यां ददति कर्हि चित
 31 अन्यैर गुणैर उपेतं तु शुल्कं याचन्ति बान्धवाः
     अलंकृत्वा वहस्वेति यॊ दद्याद अनुकूलतः
 32 तच च तां च ददात्य एव न शुल्कं विक्रयॊ न सः
     परतिगृह्य भवेद देयम एष धर्मः सनातनः
 33 दास्यामि भवते कन्याम इति पूर्वं न भाषितम
     ये चैवाहुर ये च नाहुर ये चावश्यं वदन्त्य उत
 34 तस्माद आ गरहणात पाणेर याचयन्ति परस्परम
     कन्या वरः पुरा दत्तॊ मरुद्भिर इति नः शरुतम
 35 नानिष्टाय परदातव्या कन्या इत्य ऋषिचॊदितम
     तन मूलं काममूलस्य परजनस्येति मे मतिः
 36 समीक्ष्य च बहून दॊषान संवासाद विद्विषाणयॊः
     यथा निष्ठा करं शुल्कं न जात्व आसीत तथा शृणु
 37 अहं विचित्रवीर्याय दवे कन्ये समुदावहम
     जित्वा च मागधान सर्वान काशीन अथ च कॊसलान
     गृहीतपाणिर एकासीत पराप्तशुल्कापराभवत
 38 पाणौ गृहीता तत्रैव विसृज्या इति मे पिता
     अब्रवीद इतरां कन्याम आवहत स तु कौरवः
 39 अप्य अन्याम अनुपप्रच्छ शङ्कमानः पुतुर वचः
     अतीव हय अस्य धर्मेप्सा पितुर मे ऽभयधिकाभवत
 40 ततॊ ऽहम अब्रुवं राजन्न आचारेप्सुर इदं वचः
     आचारं तत्त्वतॊ वेत्तुम इच्छामीति पुनः पुनः
 41 ततॊ मयैवम उक्ते तु वाक्ये धर्मभृतां वरः
     पिता मम महाराज बाह्लीकॊ वाक्यम अब्रवीत
 42 यदि वः शुल्कतॊ निष्ठा न पाणिग्रहणं तथा
     लाजान्तरम उपासीत पराप्तशुल्का पतिं वृतम
 43 न हि धर्मविदः पराहुः परमाणं वाक्यतः समृतम
     येषां वै शुल्कतॊ निष्ठा न पाणिग्रहणात तथा
 44 परसिद्धं भाषितं दाने तेषां परत्यसनं पुनः
     य मन्यन्ते करयं शुल्कं न ते धर्मविदॊ जनाः
 45 न चैतभ्य परदातव्या न वॊढव्या तथाविधा
     न हय एव भार्या करेतव्या न विक्रेया कथं चन
 46 ये च करीणन्ति दासीवद ये च विक्रीणते जनाः
     भवेत तेषां तथा निष्ठा लुब्धानां पापचेतसाम
 47 अस्मिन धर्मे सत्यवन्तं पर्यपृच्छन्त वै जनाः
     कन्यायाः पराप्तशुल्कायाः शुल्कदः परशमं गतः
 48 पाणिग्रहीता चान्यः सयाद अत्र नॊ धर्मसंशयः
     तन नश छिन्धि महाप्राज्ञ तवं हि वै पराज्ञसंमतः
     तत्त्वं विज्ञासमानानां चक्षुर भवतु नॊ भवान
 49 तान एवं बरुवतः सर्वान सत्यवान वाक्यम अब्रवीत
     यत्रेष्टं तत्र देया सयान नात्र कार्या विचारणा
     कुर्वते जीवतॊ ऽपय एवं मृते नैवास्ति संशयः
 50 देवरं परविशेत कन्या तप्येद वापि महत तपः
     तम एवानुव्रता भूत्वा पाणिग्राहस्य नाम सा
 51 लिखन्त्य एव तु केषां चिद अपरेषां शनैर अपि
     इति ये संवदन्त्य अत्र त एतं निश्चयं विदुः
 52 तत पाणिग्रहणात पूर्वम उत्तरं यत्र वर्तते
     सर्वमङ्गल मन्त्रं वै मृषावादस तु पातकः
 53 पाणिग्रहण मन्त्राणां निष्ठा सयात सप्तमे पदे
     पाणिग्राहस्य भार्या सयाद यस्य चाद्भिः परदीयते
 54 अनुकूलाम अनुवंशां भरात्रा दत्ताम उपाग्निकाम
     परिक्रम्य यथान्यायं भार्यां विन्देद दविजॊत्तमः
  1 [y]
      yan mūlaṃ sarvadharmāṇāṃ prajanasya gṛhasya ca
      pitṛdevātithīnāṃ ca tan me brūhi pitāmaha
  2 [bh]
      ayaṃ hi sarvadharmāṇāṃ dharmaś cintyatamo mataḥ
      kīdṛśāya pradeyā syāt kanyeti vasudhādhipa
  3 śīlavṛtte samājñāya vidyāṃ yoniṃ ca karma ca
      adbhir eva pradātavyā kanyā guṇavate vare
      brāhmaṇānāṃ satām eṣa dharmo nityaṃ yudhiṣṭhira
  4 āvāhyam āvahed evaṃ yo dadyād anukūlataḥ
      śiṣṭānāṃ kṣatriyāṇāṃ ca dharma eṣa sanātanaḥ
  5 ātmābhipretam utsṛjya kanyābhipreta eva yaḥ
      abhipretā ca yā yasya tasmai deyā yudhiṣṭhira
      gāndharvam iti taṃ dharmaṃ prāhur dharmavido janāḥ
  6 dhanena bahunā krītvā saṃpralobhya ca bāndhavān
      asurāṇāṃ nṛpaitaṃ vai dharmam āhur manīṣiṇaḥ
  7 hatvā chittvā ca śīrṣāṇi rudatāṃ rudatīṃ gṛhāt
      prasahya haraṇaṃ tāta rākṣasaṃ dharmalakṣaṇam
  8 pañcānāṃ tu trayo dharmyā dvāv adharmyau yudhiṣṭhira
      paiśāca āsuraś caiva na kartavyau kathaṃ cana
  9 brāhmaḥ kṣātro 'tha gāndharva ete dharmyā nararṣabha
      pṛthag vā yadi vā miśrāḥ kartavyā nātra saṃśayaḥ
  10 tisro bhāryā brāhmaṇasya dve bhārye kṣatriyasya tu
     vaiśyaḥ svajātiṃ vindeta tāsv apatyaṃ samaṃ bhavet
 11 brāhmaṇī tu bhavej jyeṣṭhā kṣatriyā kṣatriyasya tu
     ratyartham api śūdrā syān nety āhur apare janāḥ
 12 apatyajanma śūdrāyāṃ na praśaṃsanti sādhavaḥ
     śūdrāyāṃ janayan vipraḥ prāyaścittī vidhīyate
 13 triṃśadvarṣo daśavarṣāṃ bhāryāṃ vindeta nagnikām
     ekaviṃśativarṣo vā sapta varṣām avāpnuyāt
 14 yasyās tu na bhaved bhrātā pitā vā bharatarṣabha
     nopayaccheta tāṃ jātu putrikā dharmiṇī hi sā
 15 trīṇi varṣāṇy udīkṣeta kanyā ṛtumatī satī
     caturthe tv atha saṃprāpte svayaṃ bhārtāram arjayet
 16 prajano hīyate tasyā pratiś ca bharatarṣabha
     ato 'nyathā vartamānā bhaved vācyā prajāpateḥ
 17 asapiṇḍā ca yā mātur asagotrā ca yā pituḥ
     ity etām anugaccheta taṃ dharmaṃ manur abravīt
 18 [y]
     śulkam anyena dattaṃ syād dadānīty āha cāparaḥ
     balād anyaḥ prabhāṣeta dhanam anyaḥ pradarśayet
 19 pāṇigrahītā tv anyaḥ syāt kasya kanyāpitāmaha
     tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān
 20 [bh]
     yat kiṃ cit karma mānuṣyaṃ saṃsthānāya prakṛṣyate
     mantravan mantritaṃ tasya mṛṣāvādas tu pātakaḥ
 21 bhāryā patyṛtvig ācāryāḥ śiṣyopādhyāya eva ca
     mṛṣokte daṇḍam arhanti nety āhur apare janāḥ
 22 na hy akāmena saṃvādaṃ manur evaṃ praśaṃsati
     ayaśasyam adharmyaṃ ca yan mṛṣā dharmakopanam
 23 naikānta doṣa ekasmiṃs tad dānaṃ nopalabhyate
     dharmato yāṃ prayacchanti yāṃ ca krīṇanti bhārata
 24 bandhubhiḥ samanujñāto mantrahomau prayojayet
     tathā sidhyanti te mantrā nādattāyāḥ kathaṃ cana
 25 yas tv atra mantrasamayo bhāryā patyor mithaḥ kṛtaḥ
     tam evāhur garīyāṃsaṃ yaś cāsau jñātibhiḥ kṛtaḥ
 26 devadattāṃ patir bhāryāṃ vetti dharmasya śāsanāt
     sā daivīṃ mānuṣīṃ vācam anṛtāṃ paryudasyati
 27 [y]
     kanyāyāṃ prāptaśulkāyāṃ jyāyāṃś ced āvrajed varaḥ
     dharmakāmārtha saṃpanno vācyam atrānṛtaṃ na vā
 28 tasminn ubhayato doṣe kurvañ śreyaḥ samācaret
     ayaṃ naḥ sarvadharmāṇāṃ dharmaś cintyatamo mataḥ
 29 tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān
     tad etat sarvam ācakṣva na hi tṛpyāmi kathyatām
 30 [by]
     na vai niṣṭhā karaṃ śulkaṃ jñātvāsīt tena nāhṛtam
     na hi śulka parāḥ santaḥ kanyāṃ dadati karhi cit
 31 anyair guṇair upetaṃ tu śulkaṃ yācanti bāndhavāḥ
     alaṃkṛtvā vahasveti yo dadyād anukūlataḥ
 32 tac ca tāṃ ca dadāty eva na śulkaṃ vikrayo na saḥ
     pratigṛhya bhaved deyam eṣa dharmaḥ sanātanaḥ
 33 dāsyāmi bhavate kanyām iti pūrvaṃ na bhāṣitam
     ye caivāhur ye ca nāhur ye cāvaśyaṃ vadanty uta
 34 tasmād ā grahaṇāt pāṇer yācayanti parasparam
     kanyā varaḥ purā datto marudbhir iti naḥ śrutam
 35 nāniṣṭāya pradātavyā kanyā ity ṛṣicoditam
     tan mūlaṃ kāmamūlasya prajanasyeti me matiḥ
 36 samīkṣya ca bahūn doṣān saṃvāsād vidviṣāṇayoḥ
     yathā niṣṭhā karaṃ śulkaṃ na jātv āsīt tathā śṛṇu
 37 ahaṃ vicitravīryāya dve kanye samudāvaham
     jitvā ca māgadhān sarvān kāśīn atha ca kosalān
     gṛhītapāṇir ekāsīt prāptaśulkāparābhavat
 38 pāṇau gṛhītā tatraiva visṛjyā iti me pitā
     abravīd itarāṃ kanyām āvahat sa tu kauravaḥ
 39 apy anyām anupapraccha śaṅkamānaḥ putur vacaḥ
     atīva hy asya dharmepsā pitur me 'bhyadhikābhavat
 40 tato 'ham abruvaṃ rājann ācārepsur idaṃ vacaḥ
     ācāraṃ tattvato vettum icchāmīti punaḥ punaḥ
 41 tato mayaivam ukte tu vākye dharmabhṛtāṃ varaḥ
     pitā mama mahārāja bāhlīko vākyam abravīt
 42 yadi vaḥ śulkato niṣṭhā na pāṇigrahaṇaṃ tathā
     lājāntaram upāsīta prāptaśulkā patiṃ vṛtam
 43 na hi dharmavidaḥ prāhuḥ pramāṇaṃ vākyataḥ smṛtam
     yeṣāṃ vai śulkato niṣṭhā na pāṇigrahaṇāt tathā
 44 prasiddhaṃ bhāṣitaṃ dāne teṣāṃ pratyasanaṃ punaḥ
     ya manyante krayaṃ śulkaṃ na te dharmavido janāḥ
 45 na caitabhya pradātavyā na voḍhavyā tathāvidhā
     na hy eva bhāryā kretavyā na vikreyā kathaṃ cana
 46 ye ca krīṇanti dāsīvad ye ca vikrīṇate janāḥ
     bhavet teṣāṃ tathā niṣṭhā lubdhānāṃ pāpacetasām
 47 asmin dharme satyavantaṃ paryapṛcchanta vai janāḥ
     kanyāyāḥ prāptaśulkāyāḥ śulkadaḥ praśamaṃ gataḥ
 48 pāṇigrahītā cānyaḥ syād atra no dharmasaṃśayaḥ
     tan naś chindhi mahāprājña tvaṃ hi vai prājñasaṃmataḥ
     tattvaṃ vijñāsamānānāṃ cakṣur bhavatu no bhavān
 49 tān evaṃ bruvataḥ sarvān satyavān vākyam abravīt
     yatreṣṭaṃ tatra deyā syān nātra kāryā vicāraṇā
     kurvate jīvato 'py evaṃ mṛte naivāsti saṃśayaḥ
 50 devaraṃ praviśet kanyā tapyed vāpi mahat tapaḥ
     tam evānuvratā bhūtvā pāṇigrāhasya nāma sā
 51 likhanty eva tu keṣāṃ cid apareṣāṃ śanair api
     iti ye saṃvadanty atra ta etaṃ niścayaṃ viduḥ
 52 tat pāṇigrahaṇāt pūrvam uttaraṃ yatra vartate
     sarvamaṅgala mantraṃ vai mṛṣāvādas tu pātakaḥ
 53 pāṇigrahaṇa mantrāṇāṃ niṣṭhā syāt saptame pade
     pāṇigrāhasya bhāryā syād yasya cādbhiḥ pradīyate
 54 anukūlām anuvaṃśāṃ bhrātrā dattām upāgnikām
     parikramya yathānyāyaṃ bhāryāṃ vinded dvijottamaḥ


Next: Chapter 45