Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 32

  1 [य]
      के पूज्याः के नमः कार्या मानवैर भरतर्षभ
      विस्तरेण तद आचक्ष्व न हि तृप्यामि कथ्यताम
  2 [भ]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      नारदस्य च संवादं वासुदेवस्य चॊभयॊः
  3 नारदं पराञ्जलिं दृष्ट्वा पूजयानं दविज रषभान
      केशवः परिपप्रच्छ भगवन कान नमस्यसि
  4 बहुमानः परः केषु भवतॊ यान नमस्यसि
      शक्यं चेच छरॊतुम इच्छामि बरूह्य एतद धर्मवित्तम
  5 [न]
      शृणु गॊविन्द यान एतान पूजयाम्य अरिमर्दन
      तवत्तॊ ऽनयः कः पुमाँल लॊके शरॊतुम एतद इहार्हति
  6 वरुणं वायुम आदित्यं पर्यन्यं जातवेदसम
      सथाणुं सकन्दं तथा लक्ष्मीं विष्णुं बरह्माणम एव च
  7 वाचस्पतिं चन्द्रमसम अपः पृथ्वीं सरस्वतीम
      सततं ये नमस्यन्ति तान नमस्याम्य अहं विभॊ
  8 तपॊधनान वेद विदॊ नित्यं वेद परायणान
      महार्हान वृष्णिशार्दूल सदा संपूजयाम्य अहम
  9 अभुक्त्वा देवकार्याणि कुर्वते ये ऽविकत्थनाः
      संतुष्टाश च कषमा युक्तास तान नमस्याम्य अहं विभॊ
  10 सम्यग ददति ये चेष्टान कषान्ता दान्ता जितेन्द्रियाः
     सस्यं धनं कषितिं गाश च तान नमस्यामि यादव
 11 ये ते तपसि वर्तन्ते वने मूलफलाशनाः
     असंचयाः करियावन्तस तान नमस्यामि यादव
 12 ये भृत्यभरणे सक्ताः सततं चातिथि परियाः
     भुञ्जन्ते देव शेषाणि तान नमस्यामि यादव
 13 ये वेदं पराप्य दुर्धर्षा वाग्मिनॊ बरह्मवादिनः
     याजनाध्यापने युक्ता नित्यं तान पूजयाम्य अहम
 14 परसन्नहृदयाश चैव सर्वसत्त्वेषु नित्यशः
     आ पृष्ठतापात सवाध्याये युक्तास तान पूजयाम्य अहम
 15 गुरु परसादे सवाध्याये यतन्ते ये सथिरव्रताः
     शुश्रूषवॊ ऽनसूयन्तस तान नमस्यामि यादव
 16 सुव्रता मुनयॊ ये च बरह्मण्याः सत्यसंगराः
     वॊढारॊ हव्यकव्यानां तान नमस्यामि यादव
 17 भैक्ष्य चर्यासु निरताः कृशा गुरु कुलाश्रयाः
     निःसुखा निर्धना ये च तान नमस्यामि यादव
 18 निर्ममा निष्प्रतिद्वंद्वा निर्ह्रीका निष्प्रयॊजनाः
     अहिंसा निरता ये च ये च सत्यव्रता नराः
     दान्ताः शम पराश चैव तान नमस्यामि केशव
 19 देवतातिथिपूजायां परसक्ता गृहमेधिनः
     कपॊत वृत्तयॊ नित्यं तान नमस्यामि यादव
 20 येषां तरिवर्गः कृत्येषु वर्तते नॊपहीयते
     शिष्टाचार परवृत्ताश च तान नमस्याम्य अहं सदा
 21 बराह्मणास तरिषु लॊकेषु ये तरिवर्गम अनुष्ठिताः
     अलॊलुपाः पुण्यशीलास तान नमस्यामि केशव
 22 अब्भक्षा वायुभक्षाश च सुधा भक्षाश च ये सदा
     वरतैश च विविधैर युक्तास तान नमस्यामि माधव
 23 अयॊनीन अग्नियॊनींश च बरह्मयॊनींस तथैव च
     सर्वभूतात्मयॊनींश च तान नमस्याम्य अहं दविजान
 24 नित्यम एतान नमस्यामि कृष्ण लॊककरान ऋषीन
     लॊकज्येष्ठाञ जञाननिष्ठांस तमॊ घनाँल लॊकभास्करान
 25 तस्मात तवम अपि वार्ष्णेय दविजान पूजय नित्यदा
     पूजिताः पूजनार्हा हि सुखं दास्यन्ति ते ऽनघ
 26 अल्स्मिल लॊके सदा हय एते परत्र च सुखप्रदाः
     त एते मान्यमाना वै परदास्यन्ति सुखं तव
 27 ये सर्वातिथयॊ नित्यं गॊषु च बराह्मणेषु च
     नित्यं सत्ये च निरता दुर्गाण्य अतितरन्ति ते
 28 नित्यं शम परा ये च तथा ये चानसूयकाः
     नित्यं सवाध्यायिनॊ ये च दुर्गाण्य अतितरन्ति ते
 29 सर्वान देवान नमस्यन्ति ये चैकं देवम आश्रिताः
     शरद्दधानाश च दान्ताश च दुर्गाण्य अतितरन्ति ते
 30 तथैव विप्र परवरान नमस्कृत्य यतव्रतान
     भवन्ति ये दानरता दुर्गाण्य अतितरन्ति ते
 31 अग्नीन आधाय विधिवत परयता धारयन्ति ये
     पराप्ताः सॊमाहुतिं चैव दुर्गाण्य अतितरन्ति ते
 32 मातापित्रॊर गुरुषु च सम्यग वर्तन्ति ये सदा
     यथा तवं वृष्णिशार्दूलेत्य उक्त्वैवं विरराम सः
 33 तस्मात तवम अपि कौन्तेय पितृदेवद्विजातिथीन
     सम्यक पूजय येन तवं गतिम इष्टाम अवाप्स्यसि
  1 [y]
      ke pūjyāḥ ke namaḥ kāryā mānavair bharatarṣabha
      vistareṇa tad ācakṣva na hi tṛpyāmi kathyatām
  2 [bh]
      atrāpy udāharantīmam itihāsaṃ purātanam
      nāradasya ca saṃvādaṃ vāsudevasya cobhayoḥ
  3 nāradaṃ prāñjaliṃ dṛṣṭvā pūjayānaṃ dvija rṣabhān
      keśavaḥ paripapraccha bhagavan kān namasyasi
  4 bahumānaḥ paraḥ keṣu bhavato yān namasyasi
      śakyaṃ cec chrotum icchāmi brūhy etad dharmavittama
  5 [n]
      śṛṇu govinda yān etān pūjayāmy arimardana
      tvatto 'nyaḥ kaḥ pumāṁl loke śrotum etad ihārhati
  6 varuṇaṃ vāyum ādityaṃ paryanyaṃ jātavedasam
      sthāṇuṃ skandaṃ tathā lakṣmīṃ viṣṇuṃ brahmāṇam eva ca
  7 vācaspatiṃ candramasam apaḥ pṛthvīṃ sarasvatīm
      satataṃ ye namasyanti tān namasyāmy ahaṃ vibho
  8 tapodhanān veda vido nityaṃ veda parāyaṇān
      mahārhān vṛṣṇiśārdūla sadā saṃpūjayāmy aham
  9 abhuktvā devakāryāṇi kurvate ye 'vikatthanāḥ
      saṃtuṣṭāś ca kṣamā yuktās tān namasyāmy ahaṃ vibho
  10 samyag dadati ye ceṣṭān kṣāntā dāntā jitendriyāḥ
     sasyaṃ dhanaṃ kṣitiṃ gāś ca tān namasyāmi yādava
 11 ye te tapasi vartante vane mūlaphalāśanāḥ
     asaṃcayāḥ kriyāvantas tān namasyāmi yādava
 12 ye bhṛtyabharaṇe saktāḥ satataṃ cātithi priyāḥ
     bhuñjante deva śeṣāṇi tān namasyāmi yādava
 13 ye vedaṃ prāpya durdharṣā vāgmino brahmavādinaḥ
     yājanādhyāpane yuktā nityaṃ tān pūjayāmy aham
 14 prasannahṛdayāś caiva sarvasattveṣu nityaśaḥ
     ā pṛṣṭhatāpāt svādhyāye yuktās tān pūjayāmy aham
 15 guru prasāde svādhyāye yatante ye sthiravratāḥ
     śuśrūṣavo 'nasūyantas tān namasyāmi yādava
 16 suvratā munayo ye ca brahmaṇyāḥ satyasaṃgarāḥ
     voḍhāro havyakavyānāṃ tān namasyāmi yādava
 17 bhaikṣya caryāsu niratāḥ kṛśā guru kulāśrayāḥ
     niḥsukhā nirdhanā ye ca tān namasyāmi yādava
 18 nirmamā niṣpratidvaṃdvā nirhrīkā niṣprayojanāḥ
     ahiṃsā niratā ye ca ye ca satyavratā narāḥ
     dāntāḥ śama parāś caiva tān namasyāmi keśava
 19 devatātithipūjāyāṃ prasaktā gṛhamedhinaḥ
     kapota vṛttayo nityaṃ tān namasyāmi yādava
 20 yeṣāṃ trivargaḥ kṛtyeṣu vartate nopahīyate
     śiṣṭācāra pravṛttāś ca tān namasyāmy ahaṃ sadā
 21 brāhmaṇās triṣu lokeṣu ye trivargam anuṣṭhitāḥ
     alolupāḥ puṇyaśīlās tān namasyāmi keśava
 22 abbhakṣā vāyubhakṣāś ca sudhā bhakṣāś ca ye sadā
     vrataiś ca vividhair yuktās tān namasyāmi mādhava
 23 ayonīn agniyonīṃś ca brahmayonīṃs tathaiva ca
     sarvabhūtātmayonīṃś ca tān namasyāmy ahaṃ dvijān
 24 nityam etān namasyāmi kṛṣṇa lokakarān ṛṣīn
     lokajyeṣṭhāñ jñānaniṣṭhāṃs tamo ghnāṁl lokabhāskarān
 25 tasmāt tvam api vārṣṇeya dvijān pūjaya nityadā
     pūjitāḥ pūjanārhā hi sukhaṃ dāsyanti te 'nagha
 26 alsmil loke sadā hy ete paratra ca sukhapradāḥ
     ta ete mānyamānā vai pradāsyanti sukhaṃ tava
 27 ye sarvātithayo nityaṃ goṣu ca brāhmaṇeṣu ca
     nityaṃ satye ca niratā durgāṇy atitaranti te
 28 nityaṃ śama parā ye ca tathā ye cānasūyakāḥ
     nityaṃ svādhyāyino ye ca durgāṇy atitaranti te
 29 sarvān devān namasyanti ye caikaṃ devam āśritāḥ
     śraddadhānāś ca dāntāś ca durgāṇy atitaranti te
 30 tathaiva vipra pravarān namaskṛtya yatavratān
     bhavanti ye dānaratā durgāṇy atitaranti te
 31 agnīn ādhāya vidhivat prayatā dhārayanti ye
     prāptāḥ somāhutiṃ caiva durgāṇy atitaranti te
 32 mātāpitror guruṣu ca samyag vartanti ye sadā
     yathā tvaṃ vṛṣṇiśārdūlety uktvaivaṃ virarāma saḥ
 33 tasmāt tvam api kaunteya pitṛdevadvijātithīn
     samyak pūjaya yena tvaṃ gatim iṣṭām avāpsyasi


Next: Chapter 33