Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 28

  1 [य]
      परज्ञा शरुताभ्यां वृत्तेन शीलेन च यथा भवान
      गुणैः समुदितः सर्वैर वयसा च समन्वितः
      तस्माद भवन्तं पृच्छामि धर्मं धर्मभृतां वर
  2 कषत्रियॊ यदि वा वैश्यः शूद्रॊ वा राजसत्तम
      बराह्मण्यं पराप्नुयात केन तन मे वयाख्यातुम अर्हसि
  3 तपसा वा सुमहता कर्मणा वा शरुतेन वा
      बराह्मण्यम अथ चेद इच्छेत तन मे बरूहि पितामह
  4 [भ]
      बराह्मण्यं तात दुष्प्रापं वर्णैः कषत्रादिभिस तरिभिः
      परं हि सर्वभूतानां सथानम एतद युधिष्ठिर
  5 बह्वीस तु संसरन यॊनीर जायमानः पुनः पुनः
      पर्याये तात कस्मिंश चिद बराह्मणॊ नाम जायते
  6 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      मतङ्गस्य च संवाद्म गर्दभ्याश च युधिष्ठिर
  7 दविजातेः कस्य चित तात तुल्यवर्णः सुतः परभुः
      मतङ्गॊ नाम नाम्नाभूत सर्वैः समुदितॊ गुणैः
  8 स यज्ञकारः कौन्तेय पित्रा सृष्टः परंतप
      परायाद गर्दभ युक्तेन रथेनेहाशु गामिना
  9 स बालं गर्दभं राजन वहन्तं मातुर अन्तिके
      निरविध्यत परतॊदेन नासिकायां पुनः पुनः
  10 तं तु तीव्रव्रणं देष्ट्वा गर्दभी पुत्रगृद्धिनी
     उवाच मा शुचः पुत्र चण्डालस तवाधितिष्ठति
 11 बराह्मणे दारुणं नास्ति मैत्रॊ बराह्मण उच्यते
     आचार्यः सर्वभूतानां शाता किं परहरिष्यति
 12 अयं तु पापप्रकृतिर बाले न कुरुते दयाम
     सवयॊनिं मानयत्य एष भावॊ भावं निगच्छति
 13 एतच छरुत्वा मतङ्गस तु दारुणं रासभी वचः
     अवतीर्य रथात तूर्णं रासभीं परत्यभाषत
 14 बरूहि रासभि कल्याणि माता मे येन दूषिता
     कथं मां वेत्सि चण्डालं कषिप्रं रासभि शंस मे
 15 केन जातॊ ऽसमि चण्डालॊ बराह्मण्यं येन मे ऽनशत
     तत्त्वेनैतन महाप्राज्ञे बरूहि सर्वम अशेषतः
 16 [गर्दभी]
     बराह्मण्यां वृषलेन तवं मत्तायां नापितेन ह
     जातस तवम असि चण्डालॊ बराह्मण्यं तेन ते ऽनशत
 17 एवम उक्तॊ मतङ्गस तु परत्युपायाद गृहं परति
     तम आगतम अभिप्रेक्ष्य पिता वाक्यम अथाब्रवीत
 18 मया तवं यज्ञसंसिद्धौ नियुक्तॊ गुरु कर्मणि
     कस्मात परतिनिवृत्तॊ ऽसि कच चिन न कुशलं तव
 19 [म]
     अयॊनिर अग्र्ययॊनिर वा यः सयात स कुशली भवेत
     कुशलं तु कुतस तस्य यस्येयं जननी पितः
 20 बराह्मण्यां वृषलाज जातं पितर वेदयतीह माम
     अमानुषी गर्दभीयं तस्मात तप्स्ये तपॊ महत
 21 एवम उक्त्वा स पितरं परतस्थे कृतनिश्चयः
     ततॊ गत्वा महारण्यम अतप्यत महत तपः
 22 ततः संतापयाम आस विबुधांस तपसान्वितः
     मतङ्गः सुसुखं परेप्सुः सथानं सुचरिताद अपि
 23 तं तथा तपसा युक्तम उवाच हरिवाहनः
     मतङ्ग तप्यसे किं तवं भॊगान उत्सृज्य मानुषान
 24 वरं ददानि ते हन्त वृणीष्व तवं यद इच्छति
     यच चाप्य अवाप्यम अन्यत ते सर्वं परब्रूहि माचिरम
 25 [म]
     बराह्मण्यं कामयानॊ ऽहम इदम आरब्धवांस तपः
     गच्छेयं तद अवाप्येह वर एष वृतॊ मया
 26 एतच छरुत्वा तु वचनं तम उवाच पुरंदरः
     बराह्मण्यं परार्थयानस तवम अप्राप्यम अकृतात्मभिः
 27 शरेष्ठं यत सर्वभूतेषु तपॊ यन नातिवर्तते
     तदग्र्यं परार्थयानस तवम अचिराद विनशिष्यसि
 28 देवतासुरमर्त्येषु यत पवित्रं परं समृतम
     चण्डाल यॊनौ जातेन न त पराप्यं कथं चन
  1 [y]
      prajñā śrutābhyāṃ vṛttena śīlena ca yathā bhavān
      guṇaiḥ samuditaḥ sarvair vayasā ca samanvitaḥ
      tasmād bhavantaṃ pṛcchāmi dharmaṃ dharmabhṛtāṃ vara
  2 kṣatriyo yadi vā vaiśyaḥ śūdro vā rājasattama
      brāhmaṇyaṃ prāpnuyāt kena tan me vyākhyātum arhasi
  3 tapasā vā sumahatā karmaṇā vā śrutena vā
      brāhmaṇyam atha ced icchet tan me brūhi pitāmaha
  4 [bh]
      brāhmaṇyaṃ tāta duṣprāpaṃ varṇaiḥ kṣatrādibhis tribhiḥ
      paraṃ hi sarvabhūtānāṃ sthānam etad yudhiṣṭhira
  5 bahvīs tu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ
      paryāye tāta kasmiṃś cid brāhmaṇo nāma jāyate
  6 atrāpy udāharantīmam itihāsaṃ purātanam
      mataṅgasya ca saṃvādma gardabhyāś ca yudhiṣṭhira
  7 dvijāteḥ kasya cit tāta tulyavarṇaḥ sutaḥ prabhuḥ
      mataṅgo nāma nāmnābhūt sarvaiḥ samudito guṇaiḥ
  8 sa yajñakāraḥ kaunteya pitrā sṛṣṭaḥ paraṃtapa
      prāyād gardabha yuktena rathenehāśu gāminā
  9 sa bālaṃ gardabhaṃ rājan vahantaṃ mātur antike
      niravidhyat pratodena nāsikāyāṃ punaḥ punaḥ
  10 taṃ tu tīvravraṇaṃ deṣṭvā gardabhī putragṛddhinī
     uvāca mā śucaḥ putra caṇḍālas tvādhitiṣṭhati
 11 brāhmaṇe dāruṇaṃ nāsti maitro brāhmaṇa ucyate
     ācāryaḥ sarvabhūtānāṃ śātā kiṃ prahariṣyati
 12 ayaṃ tu pāpaprakṛtir bāle na kurute dayām
     svayoniṃ mānayaty eṣa bhāvo bhāvaṃ nigacchati
 13 etac chrutvā mataṅgas tu dāruṇaṃ rāsabhī vacaḥ
     avatīrya rathāt tūrṇaṃ rāsabhīṃ pratyabhāṣata
 14 brūhi rāsabhi kalyāṇi mātā me yena dūṣitā
     kathaṃ māṃ vetsi caṇḍālaṃ kṣipraṃ rāsabhi śaṃsa me
 15 kena jāto 'smi caṇḍālo brāhmaṇyaṃ yena me 'naśat
     tattvenaitan mahāprājñe brūhi sarvam aśeṣataḥ
 16 [gardabhī]
     brāhmaṇyāṃ vṛṣalena tvaṃ mattāyāṃ nāpitena ha
     jātas tvam asi caṇḍālo brāhmaṇyaṃ tena te 'naśat
 17 evam ukto mataṅgas tu pratyupāyād gṛhaṃ prati
     tam āgatam abhiprekṣya pitā vākyam athābravīt
 18 mayā tvaṃ yajñasaṃsiddhau niyukto guru karmaṇi
     kasmāt pratinivṛtto 'si kac cin na kuśalaṃ tava
 19 [m]
     ayonir agryayonir vā yaḥ syāt sa kuśalī bhavet
     kuśalaṃ tu kutas tasya yasyeyaṃ jananī pitaḥ
 20 brāhmaṇyāṃ vṛṣalāj jātaṃ pitar vedayatīha mām
     amānuṣī gardabhīyaṃ tasmāt tapsye tapo mahat
 21 evam uktvā sa pitaraṃ pratasthe kṛtaniścayaḥ
     tato gatvā mahāraṇyam atapyata mahat tapaḥ
 22 tataḥ saṃtāpayām āsa vibudhāṃs tapasānvitaḥ
     mataṅgaḥ susukhaṃ prepsuḥ sthānaṃ sucaritād api
 23 taṃ tathā tapasā yuktam uvāca harivāhanaḥ
     mataṅga tapyase kiṃ tvaṃ bhogān utsṛjya mānuṣān
 24 varaṃ dadāni te hanta vṛṇīṣva tvaṃ yad icchati
     yac cāpy avāpyam anyat te sarvaṃ prabrūhi māciram
 25 [m]
     brāhmaṇyaṃ kāmayāno 'ham idam ārabdhavāṃs tapaḥ
     gaccheyaṃ tad avāpyeha vara eṣa vṛto mayā
 26 etac chrutvā tu vacanaṃ tam uvāca puraṃdaraḥ
     brāhmaṇyaṃ prārthayānas tvam aprāpyam akṛtātmabhiḥ
 27 śreṣṭhaṃ yat sarvabhūteṣu tapo yan nātivartate
     tadagryaṃ prārthayānas tvam acirād vinaśiṣyasi
 28 devatāsuramartyeṣu yat pavitraṃ paraṃ smṛtam
     caṇḍāla yonau jātena na ta prāpyaṃ kathaṃ cana


Next: Chapter 29