Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 18

  1 [व]
      महायॊगी ततः पराह कृष्णद्वैपायनॊ मुनिः
      पठस्व पुत्र भद्रं ते परीयतां ते महेश्वरः
  2 पुरा पुत्र मया मेरौ तप्यता परमं तपः
      पुत्र हेतॊर महाराज सतव एषॊ ऽनुकीर्तितः
  3 लब्धवान अस्मि तान कामान अहं वै पाण्डुनन्दन
      तथा तवम अपि शर्वाद धि सर्वान कामान अवाप्स्यसि
  4 चतुः शीर्षस ततः पराह शक्रस्य दयितः सखा
      आलम्बयान इत्य एव विश्रुतः करुणात्मकः
  5 मया गॊकर्णम आसाद्य तपस तप्त्वा शतं समाः
      अयॊनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम
  6 अजराणाम अदुःखानां शतवर्ष सहस्रिणाम
      लब्धं पुत्रशतं शर्वात पुरा पाण्डुनृपात्मज
  7 वाल्मीकिश चापि भगवान युधिष्ठिरम अभाषत
      विवादे साम्नि मुनिभिर बरह्मघ्नॊ वै भवान इति
      उक्तः कषणेन चाविष्टस तेनाधर्मेण भारत
  8 सॊ ऽहम ईशानम अनघम अस्तौषं शरणं गतः
      मुक्तश चास्म्य अवशः पापात ततॊ दुःखविनाशनः
      आह मां तरिपुरघ्नॊ वै यशस ते ऽगर्यं भविष्यति
  9 जामदग्न्यश च कौन्तेयम आह धर्मभृतां वरः
      ऋषिमध्ये सथितस तात तपन्न इव विभावसुः
  10 पितृविप्र वधेनाहम आर्तॊ वै पाण्डवाग्रज
     शुचिर भूत्वा महादेवं गतवाञ शरणं नृप
 11 नामभिश चास्तुवं देवं ततस तुष्टॊ ऽभवद भवः
     परशुं च ददौ देवॊ दिव्यान्य अस्त्राणि चैव मे
 12 पापं न भविता ते ऽदय अजेयश च भविष्यसि
     न ते परभविता मृत्युर यशस्वी च भविष्यसि
 13 आह मां भगवान एवं शिखण्डी शिव विग्रहः
     यद अवाप्तं च मे सर्वं परसादात तस्य धीमतः
 14 असितॊ देवलश चैव पराह पाण्डुसुतं नृपम
     शापाच छक्रस्य कौन्तेय चितॊ धर्मॊ ऽनशन मम
     तन मे धर्मं यशश चाग्र्यम आयुश चैवाददद भवः
 15 ऋषिर गृत्समदॊ नाम शक्रस्य दयितः सखा
     पराहाजमीढं भगवान बृहस्पतिसमद्युतिः
 16 वसिष्ठॊ नाम भगवांश चाक्षुषस्य मनॊः सुतः
     शतक्रतॊर अचिन्त्यस्य सत्रे वर्षसहस्रिके
     वर्तमाने ऽबरवीद वाक्यं साम्नि हय उच्चारिते मया
 17 रथन्तरं दविजश्रेष्ठ न सम्यग इति वर्तते
     समीक्षस्व पुनर बुद्ध्या हर्षं तयक्त्वा दविजॊत्तम
     अयज्ञ वाहिनं पापम अकार्षीस तवं सुदुर्मते
 18 एवम उक्त्वा महाक्रॊधात पराह रुष्टः पुनर वचः
     परज्ञया रहितॊ दुःखी नित्यं भीतॊ वनेचरः
     दशवर्षसहस्राणि दशाष्टौ च शतानि च
 19 नष्टपानीय यवसे मृगैर अन्यैश च वर्जिते
     अयज्ञीय दरुमे देशे रुरुसिंहनिषेविते
     भविता तवं मृगः करूरॊ महादुःखसमन्वितः
 20 तस्य वाक्यस्य निधने पार्थ जातॊ हय अहं मृगः
     ततॊ मां शरणं पराप्तं पराह यॊगी महेश्वरः
 21 अजरश चामरश चैव भविता दुःखवर्जितः
     साम्यं समस तु ते सौख्यं युवयॊर वर्धतां करतुः
 22 अनुग्रहान एवम एष करॊति भवगान विभुः
     परं धाता विधाता च सुखदुःखे च सर्वदा
 23 अचिन्त्य एष भगवान कर्मणा मनसा गिरा
     न मे तात युधि शरेष्ठ विद्यया पण्डितः समः
 24 [जैगीसव्य]
     ममाष्ट गुणम ऐश्वर्यं दत्तं भगवता पुरा
     यत्नेनाल्पेन बलिना वाराणस्यां युधिष्ठिर
 25 [गार्ग्य]
     चतुःषष्ट्यङ्गम अददात कालज्ञानं ममाद्भुतम
     सरस्वत्यास तटे तुष्टॊ मनॊ यज्ञेन पाण्टव
 26 तुल्यं मम सहस्रं तु सुतानां बरह्मवादिनाम
     आयुश चैव सपुत्रस्य संवत्सरशतायुतम
 27 [पराषर]
     परसाद्याहं पुरा शर्वं मनसाचिन्तयं नृप
     महातपा महातेजा महायॊगी महायशाः
     वेद वयासः शरियावासॊ बरह्मण्यः करुणात्मकः
 28 अपि नामेप्षितः पुत्रॊ मम सयाद वै महेश्वरात
     इति मत्वा हृदि मतं पराह मां सुरसत्तमः
 29 मयि संभवतस तस्य फलात कृष्णॊ भविष्यति
     सावर्णस्य मनॊः सर्गे सप्तर्षिश च भविष्यति
 30 वेदानां च स वै वयस्ता कुरुवंशकरस तथा
     इतिहासस्य कर्ता च पुत्रस ते जगतॊ हितः
 31 भविष्यति महेन्द्रस्य दयितः स महामुनिः
     अजरश चामरश चैव पराशर सुतस तव
 32 एवम उक्त्वा स भगवांस तत्रैवान्तरधीयत
     युधिष्ठिर महायॊगी वीर्यवान अक्षतॊ ऽवययः
 33 [माण्डव्य]
     अचौरश चौर शङ्कायां शूले भिन्नॊ हय अहं यदा
     तत्रस्थेन सतुतॊ देवः पराह मां वै महेश्वरः
 34 मॊक्षं पराप्स्यसि शुल्लाच च जीविष्यसि समार्बुदम
     रुजा शूलकृता चैव न ते विप्र भविष्यति
     आधिभिर वयाधिभिश चैव वर्जितस तवं भविष्यसि
 35 पादाच चतुर्थात संभूत आत्मा यस्मान मुने तव
     तवं भविष्यस्य अनुपमॊ जन्म वै सफलं कुरु
 36 तीर्थाभिषेकं सफलं तवम अविघ्नेन चाप्स्यसि
     सवर्गं चैवाक्षयं विप्र विदधामि तवॊर्जितम
 37 एवम उक्त्वा तु भगवान वरेण्यॊ वृषवाहनः
     महेश्वरॊ महाराज कृत्ति वासा महाद्युतिः
     सगणॊ दैवतश्रेष्ठस तत्रैवान्तरधीयत
 38 [गालव]
     विश्वामित्राभ्यनुज्ञातॊ हय अहं पितरम आगतः
     अब्रवीन मां ततॊ माता दुःखिता रुदती भृशम
 39 कौशिकेनाभ्यनुज्ञातं पुत्रं वेद विभूषितम
     न तात तरुणं दान्तं पिता तवां पश्यते ऽनघ
 40 शरुत्वा जनन्या वचनं निराशॊ गुरु दर्शने
     नियतात्मा महादेवम अपश्यं सॊ ऽबरवीच च माम
 41 पिता माता च ते तवं च पुत्र मृत्युविवर्जिताः
     भविष्यथ विश कषिप्रं दरष्टासि पितरं कषये
 42 अनुज्ञातॊ भगवता गृहं गत्वा युधिष्ठिर
     अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम
 43 उपस्पृश्य गृहीत्वेध्मं कुशांश च शरणाद गुरून
     तान विसृज्य च मां पराह पिता सास्राविलेक्षणः
 44 परणमन्तं परिष्वज्य मूर्ध्नि चाघ्राय पाण्डव
     दिष्ट्या दृष्टॊ ऽसि मे पुत्रकृतविद्य इहागतः
 45 [व]
     एतान्य अत्यद्भुतान्य एव कर्माण्य अथ महात्मनः
     परॊक्तानि मुनिभिः शरुत्वा विस्मयाम आस पाण्डवः
 46 ततः कृष्णॊ ऽबरवीद वाक्यं पुनर मतिमतां वरः
     युधिष्ठिरं धर्मनित्यं पुरुहूतम इवेश्वरः
 47 आदित्यचन्द्राव अनिलानलौ च; दयौर भूमिर आपॊ वसवॊ ऽथ विश्वे
     धातार्यमा शुक्रवृहस्पती च; रुद्राः स साध्या वरुणॊ वित्तगॊपः
 48 बरह्मा शक्रॊ मारुतॊ बरह्मसत्यं; वेदा यज्ञा दक्षिणा वेद वाहाः
     सॊमॊ यष्टा यच च हव्यं हविश च; रक्षा दीक्षानियमा ये च के चित
 49 सवाहा वषड बराह्मणाः सौरभेया; धर्मं चक्रं कालचक्रं चरं च
     यशॊ दमॊ बुद्धिमती सथितिश च; शुभाशुभं मुनयश चैव सप्त
 50 अग्र्या बुद्धिर मनसा दर्शने च; सपर्शे सिद्धिः कर्मणां या च सिद्धिः
     गणा देवानाम ऊष्मपाः सॊमपाश च; लेखाः सुयामास तुषिता बरह्म कायाः
 51 आभास्वरा गन्धपा दृष्टिपाश च; वाचा विरुद्धाश च मनॊ विरुद्धाः
     शुद्धाश च निर्वाणरताश च देवाः; सपर्शाशना दर्शपा आज्यपाश च
 52 चिन्ता गता ये च देवेषु मुख्या; ये चाप्य अन्ये देवताश चाजमीढ
     सुपर्णगन्धर्वपिशाचदानवा; यक्षास तथा पन्नगाश चारणाश च
 53 सूक्ष्मं सथूलं मृदु यच चाप्य असूक्ष्मं; सुखं दुःखं सुखदुःखान्तरं च
     सांख्यं यॊगं यत पराणां परं च; शर्वाज जातं विद्धि यत कीर्तितं मे
 54 तत संभूता भूतकृतॊ वरेण्याः; सर्वे देवा भुवनस्यास्य गॊपाः
     आविश्येमां धरणीं ये ऽभयरक्षन; पुरातनीं तस्य देवस्य सृष्टिम
 55 विचिन्वन्तं मनसा तॊष्टुवीमि; किं चित तत्त्वं पराणहेतॊर नतॊ ऽसमि
     ददातु देवः स वरान इहेष्टान; अभिष्टुतॊ नः परभुर अव्ययः सदा
 56 इमं सतवं संनियम्येन्द्रियाणि; शुचिर भूत्वा यः पुरुषः पठेत
     अभग्न यॊगॊ नियतॊ ऽबदम एकं; स पराप्नुयाद अश्वमेधे फलं यत
 57 वेदान कृत्स्नान बराह्मणः पराप्नुयाच च; जयेद राजा पृथिवीं चापि कृत्स्नाम
     वैश्यॊ लाभं पराप्नुयान नैपुणं च; शूद्रॊ गतिं परेत्य तथा सुखं च
 58 सतवराजम इमं कृत्वा रुद्राय दधिरे मनः
     सर्वदॊषापहं पुण्यं पवित्रं च यशस्विनम
 59 यावन्त्य अस्य शरीरेषु रॊमकूपाणि भारत
     तावद वर्षसहस्राणि सवर्गे वसति मानवः
  1 [v]
      mahāyogī tataḥ prāha kṛṣṇadvaipāyano muniḥ
      paṭhasva putra bhadraṃ te prīyatāṃ te maheśvaraḥ
  2 purā putra mayā merau tapyatā paramaṃ tapaḥ
      putra hetor mahārāja stava eṣo 'nukīrtitaḥ
  3 labdhavān asmi tān kāmān ahaṃ vai pāṇḍunandana
      tathā tvam api śarvād dhi sarvān kāmān avāpsyasi
  4 catuḥ śīrṣas tataḥ prāha śakrasya dayitaḥ sakhā
      ālambayāna ity eva viśrutaḥ karuṇātmakaḥ
  5 mayā gokarṇam āsādya tapas taptvā śataṃ samāḥ
      ayonijānāṃ dāntānāṃ dharmajñānāṃ suvarcasām
  6 ajarāṇām aduḥkhānāṃ śatavarṣa sahasriṇām
      labdhaṃ putraśataṃ śarvāt purā pāṇḍunṛpātmaja
  7 vālmīkiś cāpi bhagavān yudhiṣṭhiram abhāṣata
      vivāde sāmni munibhir brahmaghno vai bhavān iti
      uktaḥ kṣaṇena cāviṣṭas tenādharmeṇa bhārata
  8 so 'ham īśānam anagham astauṣaṃ śaraṇaṃ gataḥ
      muktaś cāsmy avaśaḥ pāpāt tato duḥkhavināśanaḥ
      āha māṃ tripuraghno vai yaśas te 'gryaṃ bhaviṣyati
  9 jāmadagnyaś ca kaunteyam āha dharmabhṛtāṃ varaḥ
      ṛṣimadhye sthitas tāta tapann iva vibhāvasuḥ
  10 pitṛvipra vadhenāham ārto vai pāṇḍavāgraja
     śucir bhūtvā mahādevaṃ gatavāñ śaraṇaṃ nṛpa
 11 nāmabhiś cāstuvaṃ devaṃ tatas tuṣṭo 'bhavad bhavaḥ
     paraśuṃ ca dadau devo divyāny astrāṇi caiva me
 12 pāpaṃ na bhavitā te 'dya ajeyaś ca bhaviṣyasi
     na te prabhavitā mṛtyur yaśasvī ca bhaviṣyasi
 13 āha māṃ bhagavān evaṃ śikhaṇḍī śiva vigrahaḥ
     yad avāptaṃ ca me sarvaṃ prasādāt tasya dhīmataḥ
 14 asito devalaś caiva prāha pāṇḍusutaṃ nṛpam
     śāpāc chakrasya kaunteya cito dharmo 'naśan mama
     tan me dharmaṃ yaśaś cāgryam āyuś caivādadad bhavaḥ
 15 ṛṣir gṛtsamado nāma śakrasya dayitaḥ sakhā
     prāhājamīḍhaṃ bhagavān bṛhaspatisamadyutiḥ
 16 vasiṣṭho nāma bhagavāṃś cākṣuṣasya manoḥ sutaḥ
     śatakrator acintyasya satre varṣasahasrike
     vartamāne 'bravīd vākyaṃ sāmni hy uccārite mayā
 17 rathantaraṃ dvijaśreṣṭha na samyag iti vartate
     samīkṣasva punar buddhyā harṣaṃ tyaktvā dvijottama
     ayajña vāhinaṃ pāpam akārṣīs tvaṃ sudurmate
 18 evam uktvā mahākrodhāt prāha ruṣṭaḥ punar vacaḥ
     prajñayā rahito duḥkhī nityaṃ bhīto vanecaraḥ
     daśavarṣasahasrāṇi daśāṣṭau ca śatāni ca
 19 naṣṭapānīya yavase mṛgair anyaiś ca varjite
     ayajñīya drume deśe rurusiṃhaniṣevite
     bhavitā tvaṃ mṛgaḥ krūro mahāduḥkhasamanvitaḥ
 20 tasya vākyasya nidhane pārtha jāto hy ahaṃ mṛgaḥ
     tato māṃ śaraṇaṃ prāptaṃ prāha yogī maheśvaraḥ
 21 ajaraś cāmaraś caiva bhavitā duḥkhavarjitaḥ
     sāmyaṃ samas tu te saukhyaṃ yuvayor vardhatāṃ kratuḥ
 22 anugrahān evam eṣa karoti bhavagān vibhuḥ
     paraṃ dhātā vidhātā ca sukhaduḥkhe ca sarvadā
 23 acintya eṣa bhagavān karmaṇā manasā girā
     na me tāta yudhi śreṣṭha vidyayā paṇḍitaḥ samaḥ
 24 [jaigīsavya]
     mamāṣṭa guṇam aiśvaryaṃ dattaṃ bhagavatā purā
     yatnenālpena balinā vārāṇasyāṃ yudhiṣṭhira
 25 [gārgya]
     catuḥṣaṣṭyaṅgam adadāt kālajñānaṃ mamādbhutam
     sarasvatyās taṭe tuṣṭo mano yajñena pāṇṭava
 26 tulyaṃ mama sahasraṃ tu sutānāṃ brahmavādinām
     āyuś caiva saputrasya saṃvatsaraśatāyutam
 27 [parāṣara]
     prasādyāhaṃ purā śarvaṃ manasācintayaṃ nṛpa
     mahātapā mahātejā mahāyogī mahāyaśāḥ
     veda vyāsaḥ śriyāvāso brahmaṇyaḥ karuṇātmakaḥ
 28 api nāmepṣitaḥ putro mama syād vai maheśvarāt
     iti matvā hṛdi mataṃ prāha māṃ surasattamaḥ
 29 mayi saṃbhavatas tasya phalāt kṛṣṇo bhaviṣyati
     sāvarṇasya manoḥ sarge saptarṣiś ca bhaviṣyati
 30 vedānāṃ ca sa vai vyastā kuruvaṃśakaras tathā
     itihāsasya kartā ca putras te jagato hitaḥ
 31 bhaviṣyati mahendrasya dayitaḥ sa mahāmuniḥ
     ajaraś cāmaraś caiva parāśara sutas tava
 32 evam uktvā sa bhagavāṃs tatraivāntaradhīyata
     yudhiṣṭhira mahāyogī vīryavān akṣato 'vyayaḥ
 33 [māṇḍavya]
     acauraś caura śaṅkāyāṃ śūle bhinno hy ahaṃ yadā
     tatrasthena stuto devaḥ prāha māṃ vai maheśvaraḥ
 34 mokṣaṃ prāpsyasi śullāc ca jīviṣyasi samārbudam
     rujā śūlakṛtā caiva na te vipra bhaviṣyati
     ādhibhir vyādhibhiś caiva varjitas tvaṃ bhaviṣyasi
 35 pādāc caturthāt saṃbhūta ātmā yasmān mune tava
     tvaṃ bhaviṣyasy anupamo janma vai saphalaṃ kuru
 36 tīrthābhiṣekaṃ saphalaṃ tvam avighnena cāpsyasi
     svargaṃ caivākṣayaṃ vipra vidadhāmi tavorjitam
 37 evam uktvā tu bhagavān vareṇyo vṛṣavāhanaḥ
     maheśvaro mahārāja kṛtti vāsā mahādyutiḥ
     sagaṇo daivataśreṣṭhas tatraivāntaradhīyata
 38 [gālava]
     viśvāmitrābhyanujñāto hy ahaṃ pitaram āgataḥ
     abravīn māṃ tato mātā duḥkhitā rudatī bhṛśam
 39 kauśikenābhyanujñātaṃ putraṃ veda vibhūṣitam
     na tāta taruṇaṃ dāntaṃ pitā tvāṃ paśyate 'nagha
 40 śrutvā jananyā vacanaṃ nirāśo guru darśane
     niyatātmā mahādevam apaśyaṃ so 'bravīc ca mām
 41 pitā mātā ca te tvaṃ ca putra mṛtyuvivarjitāḥ
     bhaviṣyatha viśa kṣipraṃ draṣṭāsi pitaraṃ kṣaye
 42 anujñāto bhagavatā gṛhaṃ gatvā yudhiṣṭhira
     apaśyaṃ pitaraṃ tāta iṣṭiṃ kṛtvā viniḥsṛtam
 43 upaspṛśya gṛhītvedhmaṃ kuśāṃś ca śaraṇād gurūn
     tān visṛjya ca māṃ prāha pitā sāsrāvilekṣaṇaḥ
 44 praṇamantaṃ pariṣvajya mūrdhni cāghrāya pāṇḍava
     diṣṭyā dṛṣṭo 'si me putrakṛtavidya ihāgataḥ
 45 [v]
     etāny atyadbhutāny eva karmāṇy atha mahātmanaḥ
     proktāni munibhiḥ śrutvā vismayām āsa pāṇḍavaḥ
 46 tataḥ kṛṣṇo 'bravīd vākyaṃ punar matimatāṃ varaḥ
     yudhiṣṭhiraṃ dharmanityaṃ puruhūtam iveśvaraḥ
 47 ādityacandrāv anilānalau ca; dyaur bhūmir āpo vasavo 'tha viśve
     dhātāryamā śukravṛhaspatī ca; rudrāḥ sa sādhyā varuṇo vittagopaḥ
 48 brahmā śakro māruto brahmasatyaṃ; vedā yajñā dakṣiṇā veda vāhāḥ
     somo yaṣṭā yac ca havyaṃ haviś ca; rakṣā dīkṣāniyamā ye ca ke cit
 49 svāhā vaṣaḍ brāhmaṇāḥ saurabheyā; dharmaṃ cakraṃ kālacakraṃ caraṃ ca
     yaśo damo buddhimatī sthitiś ca; śubhāśubhaṃ munayaś caiva sapta
 50 agryā buddhir manasā darśane ca; sparśe siddhiḥ karmaṇāṃ yā ca siddhiḥ
     gaṇā devānām ūṣmapāḥ somapāś ca; lekhāḥ suyāmās tuṣitā brahma kāyāḥ
 51 ābhāsvarā gandhapā dṛṣṭipāś ca; vācā viruddhāś ca mano viruddhāḥ
     śuddhāś ca nirvāṇaratāś ca devāḥ; sparśāśanā darśapā ājyapāś ca
 52 cintā gatā ye ca deveṣu mukhyā; ye cāpy anye devatāś cājamīḍha
     suparṇagandharvapiśācadānavā; yakṣās tathā pannagāś cāraṇāś ca
 53 sūkṣmaṃ sthūlaṃ mṛdu yac cāpy asūkṣmaṃ; sukhaṃ duḥkhaṃ sukhaduḥkhāntaraṃ ca
     sāṃkhyaṃ yogaṃ yat parāṇāṃ paraṃ ca; śarvāj jātaṃ viddhi yat kīrtitaṃ me
 54 tat saṃbhūtā bhūtakṛto vareṇyāḥ; sarve devā bhuvanasyāsya gopāḥ
     āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan; purātanīṃ tasya devasya sṛṣṭim
 55 vicinvantaṃ manasā toṣṭuvīmi; kiṃ cit tattvaṃ prāṇahetor nato 'smi
     dadātu devaḥ sa varān iheṣṭān; abhiṣṭuto naḥ prabhur avyayaḥ sadā
 56 imaṃ stavaṃ saṃniyamyendriyāṇi; śucir bhūtvā yaḥ puruṣaḥ paṭheta
     abhagna yogo niyato 'bdam ekaṃ; sa prāpnuyād aśvamedhe phalaṃ yat
 57 vedān kṛtsnān brāhmaṇaḥ prāpnuyāc ca; jayed rājā pṛthivīṃ cāpi kṛtsnām
     vaiśyo lābhaṃ prāpnuyān naipuṇaṃ ca; śūdro gatiṃ pretya tathā sukhaṃ ca
 58 stavarājam imaṃ kṛtvā rudrāya dadhire manaḥ
     sarvadoṣāpahaṃ puṇyaṃ pavitraṃ ca yaśasvinam
 59 yāvanty asya śarīreṣu romakūpāṇi bhārata
     tāvad varṣasahasrāṇi svarge vasati mānavaḥ


Next: Chapter 19