Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 14

  1 [य]
      पितामहेशाय विभॊ नामान्य आचक्ष्व शम्भवे
      बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः
  2 [भ]
      सुरासुरगुरॊ देव विष्णॊ तवं वक्तुम अर्हसि
      शिवाय विश्वरूपाय यन मां पृच्छद युधिष्ठिरः
  3 नाम्नां सहस्रं देवस्य तण्डिना बरह्मयॊनिना
      निवेदितं बरह्मलॊके बरह्मणॊ यत पुराभवत
  4 दवैपायनप्रभृतयस तथैवेमे तपॊधनाः
      ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस तव
  5 धरुवाय नन्दिने हॊत्रे गॊप्त्रे विश्वसृजे ऽगनये
      महाभाग्यं विभॊ बरूहि मुण्डिने ऽथ कपर्दिने
  6 [वासुदेव]
      न गतिः कर्मणां शक्या वेत्तुम ईशस्य तत्त्वतः
  7 हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः
      न विदुर यस्य निधनम आधिं वा सूक्ष्मदर्शिनः
      स कथं नरमात्रेण शक्यॊ जञातुं सतां गतिः
  8 तस्याहम असुरघ्नस्य कांश चिद भगवतॊ गुणान
      भवतां कीर्तयिष्यामि वरतेशाय यथातथम
  9 [व]
      एवम उक्त्वा तु भगवान गुणांस तस्य महात्मनः
      उपस्पृश्य शुचिर भूवा कथयाम आस धीमतः
  10 [व]
     शुश्रूषध्वं बराह्मणेन्द्रास तवं च तात युधिष्ठिर
     तवं चापगेय नामानि निशामय जगत्पतेः
 11 यद अवाप्तं च मे पूर्वं साम्ब हेतॊः सुदुष्करम
     यथा च भगवान दृष्टॊ मया पूर्वं समाधिना
 12 शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता
     अतीते दवादशे वर्षे जाम्बवत्य अब्रवीद धि माम
 13 परद्युम्न चारुदेष्णादीन रुक्मिण्या वीक्ष्य पुत्रकान
     पुत्रार्थिनी माम उपेत्य वाक्यम आह युधिष्ठिर
 14 शूरं बलवतां शरेष्ठं कान्त रूपम अलक्मषम
     आत्मतुल्यं मम सुतं परयच्छाच्युत माचिरम
 15 न हि ते ऽपराप्यम अस्तीह तरिषु लॊकेषु किं चन
     लॊकान सृजेस तवम अपरान इच्छन यदुकुलॊद्वह
 16 तवया दवादश वर्षाणि वायुभूतेन शुष्यता
     आराध्य पशुभर्तारं रुक्मिण्या जनिताः सुताः
 17 चारुदेष्णः सुचारुश च चारुवेषॊ यशॊधरः
     चारु शवराश चारु यशाः परद्युम्नः शम्भुर एव च
 18 यथा ते जनिताः पुत्रा रुक्मिण्याश चारु विक्रमाः
     तथा ममापि तनयं परयच्छ बलशालिनम
 19 इत्य एवं चॊदितॊ देव्या ताम अवॊचं सुमध्यमाम
     अनुजानीहि मां राज्ञि करिष्ये वचनं तव
     सा च माम अब्रवीद गच्छ विजयाय शिवाय च
 20 बरह्मा शिवः काश्यपश च नद्यॊ देवा मनॊऽनुगाः
     कषेत्रौषध्यॊ यज्ञवाहाच छन्दांस्य ऋषिगणा धरा
 21 समुद्रा दक्षिणा सतॊभा ऋक्षाणि पितरॊ गरहाः
     देवपत्न्यॊ देवकन्या देव मातर एव च
 22 मन्वन्तराणि गावश च चन्द्रमाः सविता हरिः
     सावित्री बरह्म विद्या च ऋतवॊ वत्सराः कषपाः
 23 कषणा लवा मुहूर्ताश च निमेषा युगपर्ययाः
     रक्षन्तु सर्वत्रगतं तवां यादव सुखावहम
     अरिष्टं गच्छ पन्थानम अप्रमत्तॊ भवानघ
 24 एवं कृतस्वस्त्ययनस तयाहं; ताम अभ्यनुज्ञाय कपीन्द्र पुत्रीम
     पितुः समीपे नरसत्तमस्य; मातुश च राज्ञश च तथाहुकस्य
 25 तम अर्थम आवेद्य यद अब्रवीन मां; विद्याधरेन्द्रस्य सुता भृशार्ता
     तान अभ्यनुज्ञाय तदाति दुःखाद; गदं तथैवातिबलं च रामम
 26 पराप्यानुनां गुरुजनाद अहं तार्क्ष्यम अचिन्तयम
     सॊ ऽवहद धिमवन्तं मां पराप्य चैनं वयसर्जयम
 27 तत्राहम अद्भुतान भावान अपश्यं गिरिसत्तमे
     कषेत्रं च तपसां शरेष्ठं पश्याम्य आश्रमम उत्तमम
 28 दिव्यं वैयाघ्रपद्यस्य उपमन्यॊर महात्मनः
     पुजितं देवगन्धर्वैर बराह्म्या लक्ष्म्या समन्वितम
 29 धव ककुभ कदम्बनारिकेलैः; कुर बककेतकजम्बुपाटलाभिः
     वट वरुणक वत्स नाभबिल्वैः; सरलकपित्थ परियालसाल तालैः
 30 बदरी कुन्दपुन्नागैर अशॊकाम्रातिमुक्तकैः
     भल्लातकैर मधूकैश च चम्पकैः पनसैस तथा
 31 वन्यैर बहुविधैर वृक्षैः फलपुष्पप्रदैर युतम
     पुष्पगुल्म लताकीर्णं कदली षण्डशॊभितम
 32 नानाशकुनिसंभॊज्यैः फलैर वृक्षैर अलं कृतम
     यथास्थानविनिक्षिप्तैर भूषितं वनराजिभिः
 33 रुरुवारणशार्दूल सिंहद्वीपिसमाकुलम
     कुरङ्ग बर्हिणाकीर्णं मार्जारभुजगावृतम
     पूगैश च मृगजातीनां महिषर्क्ष निषेवितम
 34 नानापुष्परजॊ मिश्रॊ गजदानाधिवासितः
     दिव्यस्त्री गीतबहुलॊ मारुतॊ ऽतर सुखॊ ववौ
 35 धारा निनादैर विहगप्रणादैः; शुभैस तथा बृंहितैः कुञ्जराणाम
     गीतैस तथा किं नराणाम उदारैः; शुभैः सवनैः सामगानां च वीर
 36 अचिन्त्यं मनसाप्य अन्यैः सरॊभिः समलं कृतम
     विशालैश चाग्निशरणैर भूषितं कुश संवृतम
 37 विभूषितं पुण्यपवित्र तॊयया; सदा च जुष्पं नृप जह्नुकन्यया
     महात्मभिर धर्मभृतां वरिष्ठैर; महर्षिभिर भूषितम अग्निकल्पैः
 38 वाय्वाहारैर अम्बुपैर जप्यनित्यैः; संप्रक्षालैर यतिभिर धयाननित्यैः
     धूमाशनैर ऊष्मपैः कषीरपैश च; विभूषितं बराह्मणेन्द्रैः समन्तात
 39 गॊचारिणॊ ऽथाश्म कुट्टा दन्तॊलूखलिनस तथा
     मरीचिपाः फेनपाश च तथैव मृगचारिणः
 40 सुदुःखान नियमांस तांस तान वहतः सुतपॊऽनवितान
     पश्यन उत्फुल्लनयनः परवेष्टुम उपचक्रमे
 41 सुपूजितं देवगणैर महात्मभिः; शिवादिभिर भारत पुण्यकर्मभिः
     रराज तच चाश्रममण्डलं सदा; दिवीव राजन रविमण्डलं यथा
 42 करीडन्ति सर्पैर नकुला मृगैर वयाघ्राश च मित्रवत
     परभावाद दीप्ततपसः संनिकर्ष गुणान्विताः
 43 तत्राश्रमपदे शरेष्ठे सर्वभूतमनॊरमे
     सेविते दविज शार्दूलैर वेदवेदाङ्गपारगैः
 44 नाना नियमविख्यातैर ऋषिभिश च महात्मभिः
     परविशन्न एव चापश्यं जटाचीरधरं परभुम
 45 तेजसा तपसा चैव दीप्यमानं यथानलम
     शिष्यमध्य गतं शान्तं युवानं बराह्मणर्षभम
     शिरसा वन्दमानं माम उपमन्युर अभाषत
 46 सवागतं पुण्डरीकाक्ष सफलानि तपांसि नः
     यत पूज्यः पूजयसि नॊ दरष्टव्यॊ दरष्टुम इच्छसि
 47 तम अहं पराञ्जलिर भूत्वा मृगपक्षिष्व अथाग्निषु
     धर्मे च शिष्यवर्गे च समपृच्छम अनामयम
 48 ततॊ मां भगवान आह साम्ना परमवल्गुना
     लप्स्यसे तनयं कृष्ण आत्मतुल्यम असंशयम
 49 तपः सुमहद आस्थाय तॊषयेशानम ईश्वरम
     इह देवः स पत्नीकः समाक्रीडत्य अधिक्षज
 50 इहैव देवता शरेष्ठं देवाः सर्षिगणा पुरा
     तपसा बरह्मचर्येण सत्येन च दमेन च
     तॊषयित्वा शुभान कामान पराप्नुवंस ते जनार्दन
 51 तेजसां तपसां चैव निधिः स भगवान इह
     शुभाशुभान्वितान भावान विसृजन संक्षिपन्न अपि
     आस्ते देव्या सहाचिन्त्यॊ यं परार्थयसि शत्रुहन
 52 हिरण्यकशिपुर यॊ ऽभूद दानवॊ मेरुकम्पनः
     तेन सर्वामरैश्वर्यं शर्वात पराप्तं समार्बुदम
 53 तस्यैव पुत्र परवरॊ मन्दरॊ नाम विश्रुतः
     महादेववराच छक्रं वर्षार्बुदम अयॊधयत
 54 विष्णॊश चक्रं च तद घॊरं वज्रम आखण्डलस्य च
     शीर्णं पुराभवत तात गरहस्याङ्गेषु केशव
 55 अर्द्यमानाश च विबुधा गरहेण सुबलीयसा
     शिव दत्तवराञ जघ्नुर असुरेन्द्रान सुरा भृशम
 56 तुष्टॊ विद्युत्प्रभस्यापि तरिलॊकेश्वरताम अदात
     शतं वर्षसहस्राणां सर्वलॊकेश्वरॊ ऽभवत
     ममैवानुचरॊ नित्यं भवितासीति चाब्रवीत
 57 तथा पुत्रसहस्राणाम अयुतं च ददौ परभुः
     कुश दवीपं च स ददौ राज्येन भगवान अजः
 58 तथा शतमुखॊ नाम धात्रा सृष्टॊ महासुरः
     येन वर्षशतं साग्रम आत्ममांसैर हुतॊ ऽनलः
     तं पराह भगवांस तुष्टः किं करॊमीति शंकरः
 59 तं वै शतमुखः पराह यॊगॊ भवतु मे ऽदभुतः
     बलं च दैवतश्रेष्ठ शाश्वतं संम्प्रयच्छ मे
 60 सवायम्भुवः करतुश चापि पुत्रार्थम अभवत पुरा
     आविश्य यॊगेनात्मानं तरीणि वर्षशतान्य अपि
 61 तस्य देवॊ ऽददत पुत्रान सहस्रं करतुसंमितान
     यॊगेश्वरं देव गीतं वेत्थ कृष्ण न संशयः
 62 वालखिल्या मघवता अवज्ञाताः पुरा किल
     तैः करुद्धैर भगवान रुद्रस तपसा तॊषितॊ हय अभूत
 63 तांश चापि दैवतश्रेष्ठः पराह परीतॊ जगत्पतिः
     सुपर्णं सॊमहर्तारं तपसॊत्पादयिष्यथ
 64 महादेवस्य रॊषाच च आपॊ नष्टाः पुराभवन
     तांश च सप्त कपालेन देवैर अन्याः परवर्तिताः
 65 अत्रेर भार्यापि भर्तारं संत्यज्य बरह्मवादिनी
     नाहं तस्य मुनेर भूयॊ वशगा सयां कथं चन
     इत्य उक्त्वा सा महादेवम अगच्छच छरणं किल
 66 निर आहारा भयाद अत्रेस तरिणि वर्षशतान्य अपि
     अशेत मुसलेष्व एव परसादार्थं भवस्य सा
 67 ताम अब्रवीद धसन देवॊ भविता वै सुतस तव
     वंशे तवैव नाम्ना तु खयातिं यास्यति चेप्सिताम
 68 शाकल्यः संशितात्मा वै नववर्षशतान्य अपि
     आराधयाम आस भवं मनॊ यज्ञेन केशव
 69 तं चाह भगवांस तुष्टॊ गरन्थ कारॊ भविष्यसि
     वत्साक्षया च ते कीर्तिस तरैलॊक्ये वै भविष्यति
     अक्षयं च कुलं ते ऽसतु महर्षिभिर अलं कृतम
 70 सावर्णिश चापि विख्यात ऋषिर आसीत कृते युगे
     इह तेन तपस तप्तं षष्टिं वर्षशतान्य अथ
 71 तम आह भगवान रुद्रः साक्षात तुष्टॊ ऽसमि ते ऽनघ
     गरन्थ कृल लॊकविख्यातॊ भवितास्य अजरामरः
 72 मयापि च यथादृष्टॊ देवदेवः पुरा विभुः
     साक्षात पशुपतिस तात तच चापि शृणु माधव
 73 यदर्थं च महादेवः परयतेन मया पुरा
     आराधितॊ महातेजास तच चापि शृणु विस्तरम
 74 यद अवाप्तं च मे पूर्वं देवदेवान महेश्वरात
     तत सर्वम अखिलेनाद्य कथयिष्यामि ते ऽनघ
 75 पुरा कृतयुगे तात ऋषिर आसीन महायशाः
     वयाघ्रपाद इति खयातॊ वेदवेदाङ्गपारगः
     तस्याहम अभवं पुत्रॊ धौम्यश चापि ममानुजः
 76 कस्य चित तव अथ कालस्य धौम्येन सहमाधव
     आगच्छम आश्रमं करीडन मुनीनां भावितात्मनाम
 77 तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी
     लक्षितं च मया कषीरं सवादुतॊ हय अमृतॊपमम
 78 ततः पिष्टं समालॊड्य तॊयेन सहमाधव
     आवयॊः कषीरम इत्य एव पानार्थम उपनीयते
 79 अथ गव्यं पयस तात कदा चित पराशितं मया
     ततः पिष्ट रसं तात न मे परीतिम उदावहत
 80 ततॊ ऽहम अब्रुवं बाल्याज जननीम आत्मनस तदा
     कषीरौदन समायुक्तं भॊजनं च परयच्छ मे
 81 ततॊ माम अब्रवीन माता दुःखशॊकसमन्विता
     पुत्रस्नेहात परिष्वज्य मूर्ध्नि चाघ्राय माधव
 82 कुतः कषीरॊदनं वत्स मुनीनां भावितात्मनाम
     वने निवसतां नित्यं कन्दमूलफलाशिनाम
 83 अप्रसाद्य विरूपाक्षं वरदं सथाणुम अव्ययम
     कुतः कषीरॊदनं वत्स सुखानि वसनानि च
 84 तं परपद्य सदा वत्स सर्वभावेन शंकरम
     तत्प्रसादाच च कामेभ्यः फलं पराप्स्यसि पुत्रक
 85 जनन्यास तद वचः शरुत्वा तदा परभृति शत्रुहन
     मम भक्तिर महादेवे नैष्ठिकी समपद्यत
 86 ततॊ ऽहं तप आस्थाय तॊषयाम आस शंकरम
     दिव्यं वर्षसहस्रं तु पादाङ्गुष्ठाग्रविष्ठितः
 87 एकं वर्षशतं चैव फलाहारस तदाभवम
     दवितीयं शीर्णपर्णाशी तृतीयं चाम्बुभॊजनः
     शतानि सप्त चैवाहं वायुभक्षस तदाभवम
 88 ततः परीतॊ महादेवः सर्वलॊकेश्वरः परभुः
     शक्र रूपं स कृत्वा तु सर्वैर देवगणैर वृतः
     सहस्राक्षस तदा भूत्वा वर्ज पाणिर महायशाः
 89 सुधावदातं रक्ताक्षं सतब्धकर्णं मदॊत्कटम
     आवेष्टित करं रौद्रं चतुर्दंष्ट्रं महागजम
 90 समास्थितश च भगवान दीप्यमानः सवतेजसा
     आजगाम किरीटी तु हारकेयूरभूषितः
 91 पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि
     सेव्यमानॊ ऽपसरॊभिश च दिव्यगन्धर्वनादितः
 92 ततॊ माम आह देवेन्द्रः परीतस ते ऽहं दविजॊत्तम
     वरं वृणीष्व मत्तस तव यत ते मनसि वर्तते
 93 शक्रस्य तु वचः शरुत्वा नाहं परीतमनाभवम
     अब्रुवं च तदा कृष्ण देवराजम इदं वचः
 94 नाहं तवत्तॊ वरं काङ्क्षे नान्यस्माद अपि दैवतात
     महादेवाद ऋते सौम्य सत्यम एतद बरवीमि ते
 95 पशुपतिवचनाद भवामि सद्यः; कृमिर अथ वा तरुर अप्य अनेकशाखः
     अपशु पतिवरप्रसादजा मे; तरिभुवन राज्यविभूतिर अप्य अनिष्टा
 96 अपि कीटः पतंगॊ वा भवेयं शंकराज्ञया
     न तु शक्र तवया दत्तं तरैलॊक्यम अपि कामये
 97 यावच छशाङ्क शकलामल बद्धमौलिर; न परीयते पशुपतिर भगवान ममेशः
     तावज जरामरणजन्म शताभिघातैर; दुःखानि देहविहितानि समुद्वहामि
 98 दिवसकर शशाङ्कवह्नि दीप्तं; तरिभुवन सारम अपारम आद्यम एकम
     अजरम अमरम अप्रसाद्य रुद्रं; जगति पुमान इह कॊ लभेत शान्तिम
 99 [षक्र]
     कः पुनस तव हेतुर वै ईशे कारणकारणे
     येन देवाद ऋते ऽनयस्मात परसादं नाभिकाङ्क्षसि
 100 [उप]
    हेतुभिर वा किम अन्यैस ते ईशः कारणकारणम
    न शुश्रुम यद अन्यस्य लिङ्गम अभ्यर्च्यते सुरैः
101 कस्यान्यस्य सुरैः सर्वैर लिङ्गं मुक्त्वा महेश्वरम
    अर्च्यते ऽरचित पूर्वं वा बरूहि यद्य अस्ति ते शरुतिः
102 यस्य बरह्मा च विष्णुश च तवं चापि सह दैवतैः
    अर्चयध्वं सदा लिङ्गं तस्माच छरेष्ठ तमॊ हि सः
103 तस्माद वरम अहं काङ्क्षे निधनं वापि कौशिक
    गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन
104 कामम एष वरॊ मे ऽसतु शापॊ वापि महेश्वरात
    न चान्यां देवतां काङ्क्षे सर्वकामफलान्य अपि
105 एवम उक्त्वा तु देवेन्द्रं दुःखाद आकुलितेन्द्रियः
    न परसीदति मे रुद्रः किम एतद इति चिन्तयन
    अथापश्यं कषणेनैव तम एवैरावतं पुनः
106 हंसकुन्देन्दु सदृशं मृणालकुमुदप्रभम
    वृषरूपधरं साक्षात कषीरॊदम इव सागरम
107 कृष्ण पुच्छं महाकायं मधुपिङ्गल लॊचनम
    जाम्बूनदेन दाम्ना च सर्वतः समलंकृतम
108 रक्ताक्षं सुमहानासं सुकर्णं सुकटी तटम
    सुपार्श्वं विपुर सकन्धं सुरूपं चारुदर्शनम
109 ककुदं तस्य चाभाति सकन्धम आपूर्य विष्ठितम
    तुषारगिरिकूटाभं सिताभ्रशिखरॊपमम
110 तम आस्थितश च भगवान देवदेवः सहॊमया
    अशॊभत महादेवः पौर्णमास्याम इवॊडुराट
111 तस्य तेजॊ भवॊ वह्निः स मेघः सतनयित्नुमान
    सहस्रम इव सूर्याणां सर्वम आवृत्य तिष्ठति
112 ईश्वरः सुमहातेजाः संवर्तक इवानलः
    युगान्ते सर्वभूतानि दिधक्षुर इव चॊद्यतः
113 तेजसा तु तदा वयाप्ते दुर्निरीक्ष्ये समन्ततः
    पुनर उद्विग्नहृदयः किम एतद इति चिन्तयम
114 मुहूर्तम इव तत तेजॊ वयाप्य सर्वा दिशॊ दिश
    परशान्तं च कषणेनैव देवदेवस्य मायया
115 अथापश्यं सथितं सथाणुं भगवन्तं महेश्वरम
    सौरभेय गतं सौम्यं विधूमम इव पावकम
    सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम
116 नीलकन्हं महात्मानम असक्तं तेजसां निधिम
    अष्टादश भुजं सथाणुं सर्वाभरणभूषितम
117 शुक्लाम्बर धरं देवं शुक्लमाल्यानुलेपनम
    शुक्लध्वजम अनाधृष्यं शुक्लयज्ञॊपवीतिनम
118 गायद्भिर नृत्यमानैश च उत्पतद्भिर इतस ततः
    वृत्तं पारिषदैर दिव्यैर आत्मतुल्यपराक्रमैः
119 बालेन्दु मुकुटं पाण्डुं शरच चन्द्रम इवॊदितम
    तरिभिर नेत्रैः कृतॊद्द्यॊतं तरिभिः सूर्यैर इवॊदितैः
120 अशॊभत च देवस्य माला गात्रे सितप्रभे
    जातरूपमयैः पद्मैर गरथिता रत्नभूषिता
121 मूर्तिमन्ति तथास्त्राणि सर्वतेजॊमयानि च
    मया दृष्टानि गॊविन्द भवस्यामित तेजसः
122 इन्द्रायुधसहस्राभं धनुस तस्य महात्मनः
    पिनाकम इति विख्यातं स च वै पन्नगॊ महान
123 सप्त शीर्षॊ महाकायस तीक्ष्णदंष्ट्रॊ विषॊल्बणः
    जया वेष्टितमहाग्रीवः सथितः पुरुषविग्रहः
124 शरश च सूर्यसंकाशः कालानलसमद्युतिः
    यत तद अस्त्रं महाघॊरं दिव्यं पाशुपतं महत
125 अद्वितीयम अनिर्देश्यं सर्वभूतभयावहम
    स सफुलिङ्गं महाकायं विसृजन्तम इवानलम
126 एकपादं महादंष्ट्रं सहस्रशिरसॊदरम
    सहस्रभुज जिह्वाक्षम उद्गिरन्तम इवानलम
127 बराह्मान नारायणाद ऐन्द्राद आग्नेयाद अपि वारुणात
    यद विशिष्टं महाबाहॊ सर्वशस्त्रविघातनम
128 येन तत तरिपुरं दग्ध्वा कषणाद भस्मीकृतं पुरा
    शरेणैकेन गॊविन्द महादेवेन लीलया
129 निर्ददाह जगत कृत्स्नं तरैलॊक्यं स चराचरम
    महेश्वर भुजॊत्सृष्टं निमेषार्धान न संशयः
130 नावध्यॊ यस्य लॊके ऽसमिन बरह्म विष्णुसुरेष्व अपि
    तद अहं दृष्टवांस तात आश्चर्याद भूतम उत्तमम
131 गुह्यम अस्त्रं परं चापि तत्तुल्याधिकम एव वा
    यत तच छूलम इति खयातं सर्वलॊकेषु शूलिनः
132 दारयेद यन महीं कृत्स्नां शॊषयेद वा महॊदधिम
    संहरेद वा जगत कृत्स्नं विसृष्टं शूलपाणिना
133 यौवनाश्वॊ हतॊ येन मांधाता सबलः पुरा
    चक्रवर्ती महातेजास तरिलॊकविजयी नृपः
134 महाबलॊ महावीर्यः शक्रतुल्यपराक्रमः
    करस्थेनैव गॊविन्द लवणस्येह रक्षसः
135 तच छूलम अतितीक्ष्णाग्रं सुभीमं लॊमहर्षणम
    तरिशिखां भरुकुटीं कृत्वा तर्जमानम इव सथितम
136 विधूमं सार्चिसं कृष्णं कालसूर्यम इवॊदितम
    सर्पहस्तम अनिर्देश्यं पाशहस्तम इवान्तकम
    दृष्टवान अस्मि गॊविन्द तद अस्त्रं रुद्र संनिधौ
137 परशुस तीक्ष्णधारश च दत्तॊ रामस्य यः पुरा
    महादेवेन तुष्टेन कषत्रियाणां कषयं करः
    कार्तवीर्यॊ हतॊ येन चक्रवर्ती महामृधे
138 तरिः सप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता
    जामदग्न्येन गॊविन्द रामेणाक्लिष्टकर्मणा
139 दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्र वेष्टितः
    अभवच छूलिनॊ ऽभयाशे दीप्तवह्नि शिखॊपमः
140 असंख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः
    परधान्यतॊ मयैतानि कीर्तितानि तवानघ
141 सव्यदेशे तु देवस्य बरह्मा लॊकपितामहः
    दिव्यं विमानम आस्थाय हंसयुक्तं मनॊजवम
142 वामपार्श्व गतश चैव तथा नारायणः सथितः
    वैनतेयं समास्थाय शङ्खचक्रगदाधरः
143 सकन्दॊ मयूरम आस्थाय सथितॊ देव्याः समीपतः
    शक्तिं कन्हे समाधाय दवितीय इव पावकः
144 पुरस्ताच चैव देवस्य नन्दिं पश्याम्य अवस्थितम
    शूलं विष्टभ्य तिष्ठन्तं दवितीयम इव शंकरम
145 सवायम्भुवाद्या मनवॊ भृग्वाद्या ऋषयस तथा
    शक्राद्या देवताश चैव सर्व एव समभ्ययुः
146 ते ऽभिवाद्य महात्मानं परिवार्य समन्ततः
    अस्तुवन विविधैः सतॊत्रैर महादेवं सुरास तदा
147 बरह्मा भवं तदा सतुन्वन रथन्तरम उदीरयन
    जयेष्ठसाम्ना च देवेशं जगौ नारायणस तदा
    गृणञ शक्रः परं बरह्म शतरुद्रीयम उत्तमम
148 बरह्मा नारायणश चैव देवराजश च कौशिकः
    अशॊभन्त महात्मानस तरयस तरय इवाग्नयः
149 तेषां मध्यगतॊ देवॊ रराज भगवाञ शिवः
    शरद्घनविनिर्मुक्तः परिविष्ट इवांशुमान
    ततॊ ऽहम अस्तुवं देवं सतवेनानेन सुव्रतम
150 नमॊ देवाधिदेवाय महादेवाय वै नमः
    शक्राय शक्र रूपाय शक्र वेषधराय च
151 नमस ते वर्ज हस्ताय पिङ्गलायारुणाय च
    पिनाक पाणये नित्यं खड्गशूलधराय च
152 नमस ते कृष्ण वासाय कृष्ण कुञ्चितमूर्धजे
    कृष्णाजिनॊत्तरीयाय कृष्णाष्टम इतराय च
153 शुक्लवर्णाय शुक्लाय शुक्लाम्बर धराय च
    शुक्लभस्मावलिप्ताय शुक्लकर्म रताय च
154 तवं बरह्मा सर्वदेवानां रुद्राणां नीललॊहितः
    आत्मा च सर्वभूतानां सांख्ये पुरुष उच्यसे
155 ऋषभस तवं पवित्राणां यॊगिनां निष्कलः शिवः
    आश्रमाणां गृहस्थस तवम ईश्वराणां महेश्वरः
    कुबेरः सर्वयक्षाणां करतूनां विष्णुर उच्यसे
156 पर्वतानां महामेरुर नक्षत्राणां च चन्द्रमाः
    वसिष्ठस तवम ऋषीणां च गरहाणां सूर्य उच्यसे
157 आरण्यानां पशूनां च सिंहस तवं परमेश्वरः
    गराह्याणां गॊवृषश चासि भगवाँल लॊकपूजितः
158 आदित्यानां भवान विष्णुर वसूनां चैव पावकः
    पक्षिणां वैनतेयश च अनन्तॊ भुजगेषु च
159 सामवेदश च वेदानां यजुषां शतरुद्रियम
    सनत्कुमारॊ यॊगीनां सांख्यानां कपिलॊ हय असि
160 शक्रॊ ऽसि मरुतां देव पितॄणां धर्मराड असि
    बरह्मलॊकश च लॊकानां गतीनां मॊक्ष उच्यसे
161 कषीरॊदः सागराणां च शैलानां हिमवान गिरिः
    वर्णानां बराह्मणश चासि विप्राणां दीक्षितॊ दविजः
    आदिस तवम असि लॊकानां संहर्ता काल एव च
162 यच चान्यद अपि लॊकेषु सत्त्वं तेजॊ ऽधिकं समृतम
    तत सर्वं भगवान एव इति मे निश्चिता मतिः
163 नमस ते भगवन देव नमस ते भक्त वत्सल
    यॊगेश्वर नमस ते ऽसतु नमस ते विश्वसंभव
164 परसीद मम भक्तस्य दीनस्य कृपणस्य च
    अनैश्वर्येण युक्तस्य गतिर भव सनातन
165 यं चापराधं कृतवान अज्ञानात परमेश्वर
    मद्भक्त इति देवेश तत सर्वं कषन्तुम अर्हसि
166 मॊहितश चास्मि देवेश तुभ्यं रूपविपर्ययात
    तेन नार्घ्यं मया दत्तं पाद्यं चापि सुरेश्वर
167 एवं सतुत्वाहम ईशानं पाद्यम अर्घ्यं च भक्तितः
    कृताञ्जलिपुटॊ भूत्वा सर्वं तस्मै नयवेदयम
168 ततः शीलाम्बुसंयुक्ता दिव्यगन्धसमन्विता
    पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि
169 दुन्दुभिश च ततॊ दिव्यस ताडितॊ देवकिंकरैः
    ववौ च मारुतः पुण्यः शुचि गन्धः सुखावहः
170 ततः परीतॊ महादेवः सपत्नीकॊ वृषध्वजः
    अब्रवीत तरिदशांस तत्र हर्षयन्न इव मां तदा
171 पश्यध्वं तरिदशाः सर्वे उपमन्यॊर महात्मनः
    मयि भक्तिं परां दिव्याम एकभावाद अवस्थिताम
172 एवम उक्तास ततः कृष्ण सुरास ते शूलपाणिना
    ऊचुः पराञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम
173 भगवन देवदेवेश लॊकनाथ जगत्पते
    लभतां सर्वकामेभ्यः फलं तवत्तॊ दविजॊत्तमः
174 एवम उक्तस ततः शर्वः सुरैर बरह्मादिभिस तथा
    आह मां भगवान ईशः परहसन्न इव शंकरः
175 वत्सॊपमन्यॊ परीतॊ ऽसमि पश्य मां मुनिपुंगव
    दृढभक्तॊ ऽसि विप्रर्षे मया जिज्ञासितॊ हय असि
176 अनया चैव भक्त्या ते अत्यर्थं परीतिमान अहम
    तस्मात सर्वान ददाम्य अद्य कामांस तव यथेप्शितान
177 एवम उक्तस्य चैवाथ महादेवेन मे विभॊ
    हर्षाद अश्रूण्य अवर्तन्त लॊम हर्षश च जायते
178 अब्रुवं च तदा देवं हर्षगद्गदया गिरा
    जानुभ्याम अवनिं गत्वा परणम्य च पुनः पुनः
179 अद्य जातॊ हय अहं देव अद्य मे सफलं तपः
    यन मे साक्षान महादेवः परसन्नस तिष्ठते ऽगरतः
180 यं न पश्यन्ति चाराध्य देवा हय अमितविक्रमम
    तम अहं दृष्टवान देवं कॊ ऽनयॊ धन्यतरॊ मया
181 एवं धयायन्ति विद्वांसः परं तत्त्वं सनातनम
    षड्विंशकम इति खयातं यत परात परम अक्षरम
182 स एष भगवान देवः सर्वतत्त्वादिर अव्ययः
    सर्वतत्त्वविधानज्ञः परधानपुरुषेश्वरः
183 यॊ ऽसृजद दक्षिणाद अङ्गाद बरह्माणं लॊकसंभवम
    वामपार्श्वात तथा विष्णुं लॊकरक्षार्थम ईश्वरः
    युगान्ते चैव संप्राप्ते रुद्रम अङ्गात सृजत परभुः
184 स रुद्रः संहरन कृत्स्नं जगत सथावरजङ्गमम
    कालॊ भूत्वा महातेजाः संवर्तक इवानलः
185 एष देवॊ महादेवॊ जगत सृष्ट्वा चराचरम
    कल्पान्ते चैव सर्वेषां समृतिम आक्षिप्य तिष्ठति
186 सर्वगः सर्वभूतात्मा सर्वभूतभवॊद्भवः
    आस्ते सर्वगतॊ नित्यम अदृश्यः सर्वदैवतैः
187 यदि देयॊ वरॊ मह्यं यदि तुष्टश च मे परभुः
    भक्तिर भवतु मे नित्यं शाश्वती तवयि शंकर
188 अतीतानागतं चैव वर्तमानं च यद विभॊ
    जानीयाम इति मे बुद्धिस तवत्प्रसादात सुरॊत्तम
189 कषीरौदनं च भुञ्जीयाम अक्षयं सह बान्धवैः
    आश्रमे च सदा मह्यं सामिन्ध्यं परमस तु ते
190 एवम उक्तः स मां पराह भगवाँल लॊकपूजितः
    महेश्वरॊ महातेजाश चराचरगुरुः परभुः
191 अजरश चामरश चैव भव दुःखविवर्जितः
    शीलवान गुणसंपन्नः सर्वज्ञः परियदर्शनः
192 अक्षयं यौवनं ते ऽसतु तेजश चैवानलॊपमम
    कषीरॊदः सागरश चैव यत्र यत्रेच्छसे मुने
193 तत्र ते भविता कामं सांनिध्यं पयसॊ निधेः
    कषीरॊदनं च भुङ्क्ष्व तवम अमृतेन समन्वितम
194 बन्धुभिः सहितः कल्पं ततॊ माम उपयास्यसि
    सांनिध्यम आश्रमे नित्यं करिष्यामि दविजॊत्तम
195 तिष्ठ वत्स यथा कामनॊत्कण्ठां कर्तुम अर्हसि
    समृतः समृतश च ते विप्र सदा दास्यामि दर्शनम
196 एवम उक्त्वा स भगवान सूर्यकॊटि समप्रभः
    ममेशानॊ वरं दत्त्वा तत्रैवान्तरधीयत
197 एवं दृष्टॊ मया कृष्ण देवदेवः समाधिना
    तद अवाप्तं च मे सर्वं यद उक्तं तेन धीमता
198 परत्यक्षं चैव ते कृष्ण पश्य सिद्धान वयवस्थितान
    ऋषीन विद्याधरान यक्षान गन्धर्वाप्सरसस तथा
199 पश्य वृक्षान मनॊरम्यान सदा पुष्पफलान्वितान
    सर्वर्तुकुसुमैर युक्तान सनिग्धपत्रान सुशाखिनः
    सर्वम एतन महाबाहॊ दिव्यभावसमन्वितम
  1 [y]
      pitāmaheśāya vibho nāmāny ācakṣva śambhave
      babhrave viśvamāyāya mahābhāgyaṃ ca tattvataḥ
  2 [bh]
      surāsuraguro deva viṣṇo tvaṃ vaktum arhasi
      śivāya viśvarūpāya yan māṃ pṛcchad yudhiṣṭhiraḥ
  3 nāmnāṃ sahasraṃ devasya taṇḍinā brahmayoninā
      niveditaṃ brahmaloke brahmaṇo yat purābhavat
  4 dvaipāyanaprabhṛtayas tathaiveme tapodhanāḥ
      ṛṣayaḥ suvratā dāntāḥ śṛṇvantu gadatas tava
  5 dhruvāya nandine hotre goptre viśvasṛje 'gnaye
      mahābhāgyaṃ vibho brūhi muṇḍine 'tha kapardine
  6 [vāsudeva]
      na gatiḥ karmaṇāṃ śakyā vettum īśasya tattvataḥ
  7 hiraṇyagarbhapramukhā devāḥ sendrā maharṣayaḥ
      na vidur yasya nidhanam ādhiṃ vā sūkṣmadarśinaḥ
      sa kathaṃ naramātreṇa śakyo jñātuṃ satāṃ gatiḥ
  8 tasyāham asuraghnasya kāṃś cid bhagavato guṇān
      bhavatāṃ kīrtayiṣyāmi vrateśāya yathātatham
  9 [v]
      evam uktvā tu bhagavān guṇāṃs tasya mahātmanaḥ
      upaspṛśya śucir bhūvā kathayām āsa dhīmataḥ
  10 [v]
     śuśrūṣadhvaṃ brāhmaṇendrās tvaṃ ca tāta yudhiṣṭhira
     tvaṃ cāpageya nāmāni niśāmaya jagatpateḥ
 11 yad avāptaṃ ca me pūrvaṃ sāmba hetoḥ suduṣkaram
     yathā ca bhagavān dṛṣṭo mayā pūrvaṃ samādhinā
 12 śambare nihate pūrvaṃ raukmiṇeyena dhīmatā
     atīte dvādaśe varṣe jāmbavaty abravīd dhi mām
 13 pradyumna cārudeṣṇādīn rukmiṇyā vīkṣya putrakān
     putrārthinī mām upetya vākyam āha yudhiṣṭhira
 14 śūraṃ balavatāṃ śreṣṭhaṃ kānta rūpam alakmaṣam
     ātmatulyaṃ mama sutaṃ prayacchācyuta māciram
 15 na hi te 'prāpyam astīha triṣu lokeṣu kiṃ cana
     lokān sṛjes tvam aparān icchan yadukulodvaha
 16 tvayā dvādaśa varṣāṇi vāyubhūtena śuṣyatā
     ārādhya paśubhartāraṃ rukmiṇyā janitāḥ sutāḥ
 17 cārudeṣṇaḥ sucāruś ca cāruveṣo yaśodharaḥ
     cāru śvarāś cāru yaśāḥ pradyumnaḥ śambhur eva ca
 18 yathā te janitāḥ putrā rukmiṇyāś cāru vikramāḥ
     tathā mamāpi tanayaṃ prayaccha balaśālinam
 19 ity evaṃ codito devyā tām avocaṃ sumadhyamām
     anujānīhi māṃ rājñi kariṣye vacanaṃ tava
     sā ca mām abravīd gaccha vijayāya śivāya ca
 20 brahmā śivaḥ kāśyapaś ca nadyo devā mano'nugāḥ
     kṣetrauṣadhyo yajñavāhāc chandāṃsy ṛṣigaṇā dharā
 21 samudrā dakṣiṇā stobhā ṛkṣāṇi pitaro grahāḥ
     devapatnyo devakanyā deva mātara eva ca
 22 manvantarāṇi gāvaś ca candramāḥ savitā hariḥ
     sāvitrī brahma vidyā ca ṛtavo vatsarāḥ kṣapāḥ
 23 kṣaṇā lavā muhūrtāś ca nimeṣā yugaparyayāḥ
     rakṣantu sarvatragataṃ tvāṃ yādava sukhāvaham
     ariṣṭaṃ gaccha panthānam apramatto bhavānagha
 24 evaṃ kṛtasvastyayanas tayāhaṃ; tām abhyanujñāya kapīndra putrīm
     pituḥ samīpe narasattamasya; mātuś ca rājñaś ca tathāhukasya
 25 tam artham āvedya yad abravīn māṃ; vidyādharendrasya sutā bhṛśārtā
     tān abhyanujñāya tadāti duḥkhād; gadaṃ tathaivātibalaṃ ca rāmam
 26 prāpyānunāṃ gurujanād ahaṃ tārkṣyam acintayam
     so 'vahad dhimavantaṃ māṃ prāpya cainaṃ vyasarjayam
 27 tatrāham adbhutān bhāvān apaśyaṃ girisattame
     kṣetraṃ ca tapasāṃ śreṣṭhaṃ paśyāmy āśramam uttamam
 28 divyaṃ vaiyāghrapadyasya upamanyor mahātmanaḥ
     pujitaṃ devagandharvair brāhmyā lakṣmyā samanvitam
 29 dhava kakubha kadambanārikelaiḥ; kura bakaketakajambupāṭalābhiḥ
     vaṭa varuṇaka vatsa nābhabilvaiḥ; saralakapittha priyālasāla tālaiḥ
 30 badarī kundapunnāgair aśokāmrātimuktakaiḥ
     bhallātakair madhūkaiś ca campakaiḥ panasais tathā
 31 vanyair bahuvidhair vṛkṣaiḥ phalapuṣpapradair yutam
     puṣpagulma latākīrṇaṃ kadalī ṣaṇḍaśobhitam
 32 nānāśakunisaṃbhojyaiḥ phalair vṛkṣair alaṃ kṛtam
     yathāsthānavinikṣiptair bhūṣitaṃ vanarājibhiḥ
 33 ruruvāraṇaśārdūla siṃhadvīpisamākulam
     kuraṅga barhiṇākīrṇaṃ mārjārabhujagāvṛtam
     pūgaiś ca mṛgajātīnāṃ mahiṣarkṣa niṣevitam
 34 nānāpuṣparajo miśro gajadānādhivāsitaḥ
     divyastrī gītabahulo māruto 'tra sukho vavau
 35 dhārā ninādair vihagapraṇādaiḥ; śubhais tathā bṛṃhitaiḥ kuñjarāṇām
     gītais tathā kiṃ narāṇām udāraiḥ; śubhaiḥ svanaiḥ sāmagānāṃ ca vīra
 36 acintyaṃ manasāpy anyaiḥ sarobhiḥ samalaṃ kṛtam
     viśālaiś cāgniśaraṇair bhūṣitaṃ kuśa saṃvṛtam
 37 vibhūṣitaṃ puṇyapavitra toyayā; sadā ca juṣpaṃ nṛpa jahnukanyayā
     mahātmabhir dharmabhṛtāṃ variṣṭhair; maharṣibhir bhūṣitam agnikalpaiḥ
 38 vāyvāhārair ambupair japyanityaiḥ; saṃprakṣālair yatibhir dhyānanityaiḥ
     dhūmāśanair ūṣmapaiḥ kṣīrapaiś ca; vibhūṣitaṃ brāhmaṇendraiḥ samantāt
 39 gocāriṇo 'thāśma kuṭṭā dantolūkhalinas tathā
     marīcipāḥ phenapāś ca tathaiva mṛgacāriṇaḥ
 40 suduḥkhān niyamāṃs tāṃs tān vahataḥ sutapo'nvitān
     paśyan utphullanayanaḥ praveṣṭum upacakrame
 41 supūjitaṃ devagaṇair mahātmabhiḥ; śivādibhir bhārata puṇyakarmabhiḥ
     rarāja tac cāśramamaṇḍalaṃ sadā; divīva rājan ravimaṇḍalaṃ yathā
 42 krīḍanti sarpair nakulā mṛgair vyāghrāś ca mitravat
     prabhāvād dīptatapasaḥ saṃnikarṣa guṇānvitāḥ
 43 tatrāśramapade śreṣṭhe sarvabhūtamanorame
     sevite dvija śārdūlair vedavedāṅgapāragaiḥ
 44 nānā niyamavikhyātair ṛṣibhiś ca mahātmabhiḥ
     praviśann eva cāpaśyaṃ jaṭācīradharaṃ prabhum
 45 tejasā tapasā caiva dīpyamānaṃ yathānalam
     śiṣyamadhya gataṃ śāntaṃ yuvānaṃ brāhmaṇarṣabham
     śirasā vandamānaṃ mām upamanyur abhāṣata
 46 svāgataṃ puṇḍarīkākṣa saphalāni tapāṃsi naḥ
     yat pūjyaḥ pūjayasi no draṣṭavyo draṣṭum icchasi
 47 tam ahaṃ prāñjalir bhūtvā mṛgapakṣiṣv athāgniṣu
     dharme ca śiṣyavarge ca samapṛccham anāmayam
 48 tato māṃ bhagavān āha sāmnā paramavalgunā
     lapsyase tanayaṃ kṛṣṇa ātmatulyam asaṃśayam
 49 tapaḥ sumahad āsthāya toṣayeśānam īśvaram
     iha devaḥ sa patnīkaḥ samākrīḍaty adhikṣaja
 50 ihaiva devatā śreṣṭhaṃ devāḥ sarṣigaṇā purā
     tapasā brahmacaryeṇa satyena ca damena ca
     toṣayitvā śubhān kāmān prāpnuvaṃs te janārdana
 51 tejasāṃ tapasāṃ caiva nidhiḥ sa bhagavān iha
     śubhāśubhānvitān bhāvān visṛjan saṃkṣipann api
     āste devyā sahācintyo yaṃ prārthayasi śatruhan
 52 hiraṇyakaśipur yo 'bhūd dānavo merukampanaḥ
     tena sarvāmaraiśvaryaṃ śarvāt prāptaṃ samārbudam
 53 tasyaiva putra pravaro mandaro nāma viśrutaḥ
     mahādevavarāc chakraṃ varṣārbudam ayodhayat
 54 viṣṇoś cakraṃ ca tad ghoraṃ vajram ākhaṇḍalasya ca
     śīrṇaṃ purābhavat tāta grahasyāṅgeṣu keśava
 55 ardyamānāś ca vibudhā graheṇa subalīyasā
     śiva dattavarāñ jaghnur asurendrān surā bhṛśam
 56 tuṣṭo vidyutprabhasyāpi trilokeśvaratām adāt
     śataṃ varṣasahasrāṇāṃ sarvalokeśvaro 'bhavat
     mamaivānucaro nityaṃ bhavitāsīti cābravīt
 57 tathā putrasahasrāṇām ayutaṃ ca dadau prabhuḥ
     kuśa dvīpaṃ ca sa dadau rājyena bhagavān ajaḥ
 58 tathā śatamukho nāma dhātrā sṛṣṭo mahāsuraḥ
     yena varṣaśataṃ sāgram ātmamāṃsair huto 'nalaḥ
     taṃ prāha bhagavāṃs tuṣṭaḥ kiṃ karomīti śaṃkaraḥ
 59 taṃ vai śatamukhaḥ prāha yogo bhavatu me 'dbhutaḥ
     balaṃ ca daivataśreṣṭha śāśvataṃ saṃmprayaccha me
 60 svāyambhuvaḥ kratuś cāpi putrārtham abhavat purā
     āviśya yogenātmānaṃ trīṇi varṣaśatāny api
 61 tasya devo 'dadat putrān sahasraṃ kratusaṃmitān
     yogeśvaraṃ deva gītaṃ vettha kṛṣṇa na saṃśayaḥ
 62 vālakhilyā maghavatā avajñātāḥ purā kila
     taiḥ kruddhair bhagavān rudras tapasā toṣito hy abhūt
 63 tāṃś cāpi daivataśreṣṭhaḥ prāha prīto jagatpatiḥ
     suparṇaṃ somahartāraṃ tapasotpādayiṣyatha
 64 mahādevasya roṣāc ca āpo naṣṭāḥ purābhavan
     tāṃś ca sapta kapālena devair anyāḥ pravartitāḥ
 65 atrer bhāryāpi bhartāraṃ saṃtyajya brahmavādinī
     nāhaṃ tasya muner bhūyo vaśagā syāṃ kathaṃ cana
     ity uktvā sā mahādevam agacchac charaṇaṃ kila
 66 nir āhārā bhayād atres triṇi varṣaśatāny api
     aśeta musaleṣv eva prasādārthaṃ bhavasya sā
 67 tām abravīd dhasan devo bhavitā vai sutas tava
     vaṃśe tavaiva nāmnā tu khyātiṃ yāsyati cepsitām
 68 śākalyaḥ saṃśitātmā vai navavarṣaśatāny api
     ārādhayām āsa bhavaṃ mano yajñena keśava
 69 taṃ cāha bhagavāṃs tuṣṭo grantha kāro bhaviṣyasi
     vatsākṣayā ca te kīrtis trailokye vai bhaviṣyati
     akṣayaṃ ca kulaṃ te 'stu maharṣibhir alaṃ kṛtam
 70 sāvarṇiś cāpi vikhyāta ṛṣir āsīt kṛte yuge
     iha tena tapas taptaṃ ṣaṣṭiṃ varṣaśatāny atha
 71 tam āha bhagavān rudraḥ sākṣāt tuṣṭo 'smi te 'nagha
     grantha kṛl lokavikhyāto bhavitāsy ajarāmaraḥ
 72 mayāpi ca yathādṛṣṭo devadevaḥ purā vibhuḥ
     sākṣāt paśupatis tāta tac cāpi śṛṇu mādhava
 73 yadarthaṃ ca mahādevaḥ prayatena mayā purā
     ārādhito mahātejās tac cāpi śṛṇu vistaram
 74 yad avāptaṃ ca me pūrvaṃ devadevān maheśvarāt
     tat sarvam akhilenādya kathayiṣyāmi te 'nagha
 75 purā kṛtayuge tāta ṛṣir āsīn mahāyaśāḥ
     vyāghrapāda iti khyāto vedavedāṅgapāragaḥ
     tasyāham abhavaṃ putro dhaumyaś cāpi mamānujaḥ
 76 kasya cit tv atha kālasya dhaumyena sahamādhava
     āgaccham āśramaṃ krīḍan munīnāṃ bhāvitātmanām
 77 tatrāpi ca mayā dṛṣṭā duhyamānā payasvinī
     lakṣitaṃ ca mayā kṣīraṃ svāduto hy amṛtopamam
 78 tataḥ piṣṭaṃ samāloḍya toyena sahamādhava
     āvayoḥ kṣīram ity eva pānārtham upanīyate
 79 atha gavyaṃ payas tāta kadā cit prāśitaṃ mayā
     tataḥ piṣṭa rasaṃ tāta na me prītim udāvahat
 80 tato 'ham abruvaṃ bālyāj jananīm ātmanas tadā
     kṣīraudana samāyuktaṃ bhojanaṃ ca prayaccha me
 81 tato mām abravīn mātā duḥkhaśokasamanvitā
     putrasnehāt pariṣvajya mūrdhni cāghrāya mādhava
 82 kutaḥ kṣīrodanaṃ vatsa munīnāṃ bhāvitātmanām
     vane nivasatāṃ nityaṃ kandamūlaphalāśinām
 83 aprasādya virūpākṣaṃ varadaṃ sthāṇum avyayam
     kutaḥ kṣīrodanaṃ vatsa sukhāni vasanāni ca
 84 taṃ prapadya sadā vatsa sarvabhāvena śaṃkaram
     tatprasādāc ca kāmebhyaḥ phalaṃ prāpsyasi putraka
 85 jananyās tad vacaḥ śrutvā tadā prabhṛti śatruhan
     mama bhaktir mahādeve naiṣṭhikī samapadyata
 86 tato 'haṃ tapa āsthāya toṣayām āsa śaṃkaram
     divyaṃ varṣasahasraṃ tu pādāṅguṣṭhāgraviṣṭhitaḥ
 87 ekaṃ varṣaśataṃ caiva phalāhāras tadābhavam
     dvitīyaṃ śīrṇaparṇāśī tṛtīyaṃ cāmbubhojanaḥ
     śatāni sapta caivāhaṃ vāyubhakṣas tadābhavam
 88 tataḥ prīto mahādevaḥ sarvalokeśvaraḥ prabhuḥ
     śakra rūpaṃ sa kṛtvā tu sarvair devagaṇair vṛtaḥ
     sahasrākṣas tadā bhūtvā varja pāṇir mahāyaśāḥ
 89 sudhāvadātaṃ raktākṣaṃ stabdhakarṇaṃ madotkaṭam
     āveṣṭita karaṃ raudraṃ caturdaṃṣṭraṃ mahāgajam
 90 samāsthitaś ca bhagavān dīpyamānaḥ svatejasā
     ājagāma kirīṭī tu hārakeyūrabhūṣitaḥ
 91 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
     sevyamāno 'psarobhiś ca divyagandharvanāditaḥ
 92 tato mām āha devendraḥ prītas te 'haṃ dvijottama
     varaṃ vṛṇīṣva mattas tva yat te manasi vartate
 93 śakrasya tu vacaḥ śrutvā nāhaṃ prītamanābhavam
     abruvaṃ ca tadā kṛṣṇa devarājam idaṃ vacaḥ
 94 nāhaṃ tvatto varaṃ kāṅkṣe nānyasmād api daivatāt
     mahādevād ṛte saumya satyam etad bravīmi te
 95 paśupativacanād bhavāmi sadyaḥ; kṛmir atha vā tarur apy anekaśākhaḥ
     apaśu pativaraprasādajā me; tribhuvana rājyavibhūtir apy aniṣṭā
 96 api kīṭaḥ pataṃgo vā bhaveyaṃ śaṃkarājñayā
     na tu śakra tvayā dattaṃ trailokyam api kāmaye
 97 yāvac chaśāṅka śakalāmala baddhamaulir; na prīyate paśupatir bhagavān mameśaḥ
     tāvaj jarāmaraṇajanma śatābhighātair; duḥkhāni dehavihitāni samudvahāmi
 98 divasakara śaśāṅkavahni dīptaṃ; tribhuvana sāram apāram ādyam ekam
     ajaram amaram aprasādya rudraṃ; jagati pumān iha ko labheta śāntim
 99 [ṣakra]
     kaḥ punas tava hetur vai īśe kāraṇakāraṇe
     yena devād ṛte 'nyasmāt prasādaṃ nābhikāṅkṣasi
 100 [upa]
    hetubhir vā kim anyais te īśaḥ kāraṇakāraṇam
    na śuśruma yad anyasya liṅgam abhyarcyate suraiḥ
101 kasyānyasya suraiḥ sarvair liṅgaṃ muktvā maheśvaram
    arcyate 'rcita pūrvaṃ vā brūhi yady asti te śrutiḥ
102 yasya brahmā ca viṣṇuś ca tvaṃ cāpi saha daivataiḥ
    arcayadhvaṃ sadā liṅgaṃ tasmāc chreṣṭha tamo hi saḥ
103 tasmād varam ahaṃ kāṅkṣe nidhanaṃ vāpi kauśika
    gaccha vā tiṣṭha vā śakra yatheṣṭaṃ balasūdana
104 kāmam eṣa varo me 'stu śāpo vāpi maheśvarāt
    na cānyāṃ devatāṃ kāṅkṣe sarvakāmaphalāny api
105 evam uktvā tu devendraṃ duḥkhād ākulitendriyaḥ
    na prasīdati me rudraḥ kim etad iti cintayan
    athāpaśyaṃ kṣaṇenaiva tam evairāvataṃ punaḥ
106 haṃsakundendu sadṛśaṃ mṛṇālakumudaprabham
    vṛṣarūpadharaṃ sākṣāt kṣīrodam iva sāgaram
107 kṛṣṇa pucchaṃ mahākāyaṃ madhupiṅgala locanam
    jāmbūnadena dāmnā ca sarvataḥ samalaṃkṛtam
108 raktākṣaṃ sumahānāsaṃ sukarṇaṃ sukaṭī taṭam
    supārśvaṃ vipura skandhaṃ surūpaṃ cārudarśanam
109 kakudaṃ tasya cābhāti skandham āpūrya viṣṭhitam
    tuṣāragirikūṭābhaṃ sitābhraśikharopamam
110 tam āsthitaś ca bhagavān devadevaḥ sahomayā
    aśobhata mahādevaḥ paurṇamāsyām ivoḍurāṭ
111 tasya tejo bhavo vahniḥ sa meghaḥ stanayitnumān
    sahasram iva sūryāṇāṃ sarvam āvṛtya tiṣṭhati
112 īśvaraḥ sumahātejāḥ saṃvartaka ivānalaḥ
    yugānte sarvabhūtāni didhakṣur iva codyataḥ
113 tejasā tu tadā vyāpte durnirīkṣye samantataḥ
    punar udvignahṛdayaḥ kim etad iti cintayam
114 muhūrtam iva tat tejo vyāpya sarvā diśo diśa
    praśāntaṃ ca kṣaṇenaiva devadevasya māyayā
115 athāpaśyaṃ sthitaṃ sthāṇuṃ bhagavantaṃ maheśvaram
    saurabheya gataṃ saumyaṃ vidhūmam iva pāvakam
    sahitaṃ cārusarvāṅgyā pārvatyā parameśvaram
116 nīlakanhaṃ mahātmānam asaktaṃ tejasāṃ nidhim
    aṣṭādaśa bhujaṃ sthāṇuṃ sarvābharaṇabhūṣitam
117 śuklāmbara dharaṃ devaṃ śuklamālyānulepanam
    śukladhvajam anādhṛṣyaṃ śuklayajñopavītinam
118 gāyadbhir nṛtyamānaiś ca utpatadbhir itas tataḥ
    vṛttaṃ pāriṣadair divyair ātmatulyaparākramaiḥ
119 bālendu mukuṭaṃ pāṇḍuṃ śarac candram ivoditam
    tribhir netraiḥ kṛtoddyotaṃ tribhiḥ sūryair ivoditaiḥ
120 aśobhata ca devasya mālā gātre sitaprabhe
    jātarūpamayaiḥ padmair grathitā ratnabhūṣitā
121 mūrtimanti tathāstrāṇi sarvatejomayāni ca
    mayā dṛṣṭāni govinda bhavasyāmita tejasaḥ
122 indrāyudhasahasrābhaṃ dhanus tasya mahātmanaḥ
    pinākam iti vikhyātaṃ sa ca vai pannago mahān
123 sapta śīrṣo mahākāyas tīkṣṇadaṃṣṭro viṣolbaṇaḥ
    jyā veṣṭitamahāgrīvaḥ sthitaḥ puruṣavigrahaḥ
124 śaraś ca sūryasaṃkāśaḥ kālānalasamadyutiḥ
    yat tad astraṃ mahāghoraṃ divyaṃ pāśupataṃ mahat
125 advitīyam anirdeśyaṃ sarvabhūtabhayāvaham
    sa sphuliṅgaṃ mahākāyaṃ visṛjantam ivānalam
126 ekapādaṃ mahādaṃṣṭraṃ sahasraśirasodaram
    sahasrabhuja jihvākṣam udgirantam ivānalam
127 brāhmān nārāyaṇād aindrād āgneyād api vāruṇāt
    yad viśiṣṭaṃ mahābāho sarvaśastravighātanam
128 yena tat tripuraṃ dagdhvā kṣaṇād bhasmīkṛtaṃ purā
    śareṇaikena govinda mahādevena līlayā
129 nirdadāha jagat kṛtsnaṃ trailokyaṃ sa carācaram
    maheśvara bhujotsṛṣṭaṃ nimeṣārdhān na saṃśayaḥ
130 nāvadhyo yasya loke 'smin brahma viṣṇusureṣv api
    tad ahaṃ dṛṣṭavāṃs tāta āścaryād bhūtam uttamam
131 guhyam astraṃ paraṃ cāpi tattulyādhikam eva vā
    yat tac chūlam iti khyātaṃ sarvalokeṣu śūlinaḥ
132 dārayed yan mahīṃ kṛtsnāṃ śoṣayed vā mahodadhim
    saṃhared vā jagat kṛtsnaṃ visṛṣṭaṃ śūlapāṇinā
133 yauvanāśvo hato yena māṃdhātā sabalaḥ purā
    cakravartī mahātejās trilokavijayī nṛpaḥ
134 mahābalo mahāvīryaḥ śakratulyaparākramaḥ
    karasthenaiva govinda lavaṇasyeha rakṣasaḥ
135 tac chūlam atitīkṣṇāgraṃ subhīmaṃ lomaharṣaṇam
    triśikhāṃ bhrukuṭīṃ kṛtvā tarjamānam iva sthitam
136 vidhūmaṃ sārcisaṃ kṛṣṇaṃ kālasūryam ivoditam
    sarpahastam anirdeśyaṃ pāśahastam ivāntakam
    dṛṣṭavān asmi govinda tad astraṃ rudra saṃnidhau
137 paraśus tīkṣṇadhāraś ca datto rāmasya yaḥ purā
    mahādevena tuṣṭena kṣatriyāṇāṃ kṣayaṃ karaḥ
    kārtavīryo hato yena cakravartī mahāmṛdhe
138 triḥ saptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā
    jāmadagnyena govinda rāmeṇākliṣṭakarmaṇā
139 dīptadhāraḥ suraudrāsyaḥ sarpakaṇṭhāgra veṣṭitaḥ
    abhavac chūlino 'bhyāśe dīptavahni śikhopamaḥ
140 asaṃkhyeyāni cāstrāṇi tasya divyāni dhīmataḥ
    pradhānyato mayaitāni kīrtitāni tavānagha
141 savyadeśe tu devasya brahmā lokapitāmahaḥ
    divyaṃ vimānam āsthāya haṃsayuktaṃ manojavam
142 vāmapārśva gataś caiva tathā nārāyaṇaḥ sthitaḥ
    vainateyaṃ samāsthāya śaṅkhacakragadādharaḥ
143 skando mayūram āsthāya sthito devyāḥ samīpataḥ
    śaktiṃ kanhe samādhāya dvitīya iva pāvakaḥ
144 purastāc caiva devasya nandiṃ paśyāmy avasthitam
    śūlaṃ viṣṭabhya tiṣṭhantaṃ dvitīyam iva śaṃkaram
145 svāyambhuvādyā manavo bhṛgvādyā ṛṣayas tathā
    śakrādyā devatāś caiva sarva eva samabhyayuḥ
146 te 'bhivādya mahātmānaṃ parivārya samantataḥ
    astuvan vividhaiḥ stotrair mahādevaṃ surās tadā
147 brahmā bhavaṃ tadā stunvan rathantaram udīrayan
    jyeṣṭhasāmnā ca deveśaṃ jagau nārāyaṇas tadā
    gṛṇañ śakraḥ paraṃ brahma śatarudrīyam uttamam
148 brahmā nārāyaṇaś caiva devarājaś ca kauśikaḥ
    aśobhanta mahātmānas trayas traya ivāgnayaḥ
149 teṣāṃ madhyagato devo rarāja bhagavāñ śivaḥ
    śaradghanavinirmuktaḥ pariviṣṭa ivāṃśumān
    tato 'ham astuvaṃ devaṃ stavenānena suvratam
150 namo devādhidevāya mahādevāya vai namaḥ
    śakrāya śakra rūpāya śakra veṣadharāya ca
151 namas te varja hastāya piṅgalāyāruṇāya ca
    pināka pāṇaye nityaṃ khaḍgaśūladharāya ca
152 namas te kṛṣṇa vāsāya kṛṣṇa kuñcitamūrdhaje
    kṛṣṇājinottarīyāya kṛṣṇāṣṭam itarāya ca
153 śuklavarṇāya śuklāya śuklāmbara dharāya ca
    śuklabhasmāvaliptāya śuklakarma ratāya ca
154 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ
    ātmā ca sarvabhūtānāṃ sāṃkhye puruṣa ucyase
155 ṛṣabhas tvaṃ pavitrāṇāṃ yogināṃ niṣkalaḥ śivaḥ
    āśramāṇāṃ gṛhasthas tvam īśvarāṇāṃ maheśvaraḥ
    kuberaḥ sarvayakṣāṇāṃ kratūnāṃ viṣṇur ucyase
156 parvatānāṃ mahāmerur nakṣatrāṇāṃ ca candramāḥ
    vasiṣṭhas tvam ṛṣīṇāṃ ca grahāṇāṃ sūrya ucyase
157 āraṇyānāṃ paśūnāṃ ca siṃhas tvaṃ parameśvaraḥ
    grāhyāṇāṃ govṛṣaś cāsi bhagavāṁl lokapūjitaḥ
158 ādityānāṃ bhavān viṣṇur vasūnāṃ caiva pāvakaḥ
    pakṣiṇāṃ vainateyaś ca ananto bhujageṣu ca
159 sāmavedaś ca vedānāṃ yajuṣāṃ śatarudriyam
    sanatkumāro yogīnāṃ sāṃkhyānāṃ kapilo hy asi
160 śakro 'si marutāṃ deva pitṝṇāṃ dharmarāḍ asi
    brahmalokaś ca lokānāṃ gatīnāṃ mokṣa ucyase
161 kṣīrodaḥ sāgarāṇāṃ ca śailānāṃ himavān giriḥ
    varṇānāṃ brāhmaṇaś cāsi viprāṇāṃ dīkṣito dvijaḥ
    ādis tvam asi lokānāṃ saṃhartā kāla eva ca
162 yac cānyad api lokeṣu sattvaṃ tejo 'dhikaṃ smṛtam
    tat sarvaṃ bhagavān eva iti me niścitā matiḥ
163 namas te bhagavan deva namas te bhakta vatsala
    yogeśvara namas te 'stu namas te viśvasaṃbhava
164 prasīda mama bhaktasya dīnasya kṛpaṇasya ca
    anaiśvaryeṇa yuktasya gatir bhava sanātana
165 yaṃ cāparādhaṃ kṛtavān ajñānāt parameśvara
    madbhakta iti deveśa tat sarvaṃ kṣantum arhasi
166 mohitaś cāsmi deveśa tubhyaṃ rūpaviparyayāt
    tena nārghyaṃ mayā dattaṃ pādyaṃ cāpi sureśvara
167 evaṃ stutvāham īśānaṃ pādyam arghyaṃ ca bhaktitaḥ
    kṛtāñjalipuṭo bhūtvā sarvaṃ tasmai nyavedayam
168 tataḥ śīlāmbusaṃyuktā divyagandhasamanvitā
    puṣpavṛṣṭiḥ śubhā tāta papāta mama mūrdhani
169 dundubhiś ca tato divyas tāḍito devakiṃkaraiḥ
    vavau ca mārutaḥ puṇyaḥ śuci gandhaḥ sukhāvahaḥ
170 tataḥ prīto mahādevaḥ sapatnīko vṛṣadhvajaḥ
    abravīt tridaśāṃs tatra harṣayann iva māṃ tadā
171 paśyadhvaṃ tridaśāḥ sarve upamanyor mahātmanaḥ
    mayi bhaktiṃ parāṃ divyām ekabhāvād avasthitām
172 evam uktās tataḥ kṛṣṇa surās te śūlapāṇinā
    ūcuḥ prāñjalayaḥ sarve namaskṛtvā vṛṣadhvajam
173 bhagavan devadeveśa lokanātha jagatpate
    labhatāṃ sarvakāmebhyaḥ phalaṃ tvatto dvijottamaḥ
174 evam uktas tataḥ śarvaḥ surair brahmādibhis tathā
    āha māṃ bhagavān īśaḥ prahasann iva śaṃkaraḥ
175 vatsopamanyo prīto 'smi paśya māṃ munipuṃgava
    dṛḍhabhakto 'si viprarṣe mayā jijñāsito hy asi
176 anayā caiva bhaktyā te atyarthaṃ prītimān aham
    tasmāt sarvān dadāmy adya kāmāṃs tava yathepśitān
177 evam uktasya caivātha mahādevena me vibho
    harṣād aśrūṇy avartanta loma harṣaś ca jāyate
178 abruvaṃ ca tadā devaṃ harṣagadgadayā girā
    jānubhyām avaniṃ gatvā praṇamya ca punaḥ punaḥ
179 adya jāto hy ahaṃ deva adya me saphalaṃ tapaḥ
    yan me sākṣān mahādevaḥ prasannas tiṣṭhate 'grataḥ
180 yaṃ na paśyanti cārādhya devā hy amitavikramam
    tam ahaṃ dṛṣṭavān devaṃ ko 'nyo dhanyataro mayā
181 evaṃ dhyāyanti vidvāṃsaḥ paraṃ tattvaṃ sanātanam
    ṣaḍviṃśakam iti khyātaṃ yat parāt param akṣaram
182 sa eṣa bhagavān devaḥ sarvatattvādir avyayaḥ
    sarvatattvavidhānajñaḥ pradhānapuruṣeśvaraḥ
183 yo 'sṛjad dakṣiṇād aṅgād brahmāṇaṃ lokasaṃbhavam
    vāmapārśvāt tathā viṣṇuṃ lokarakṣārtham īśvaraḥ
    yugānte caiva saṃprāpte rudram aṅgāt sṛjat prabhuḥ
184 sa rudraḥ saṃharan kṛtsnaṃ jagat sthāvarajaṅgamam
    kālo bhūtvā mahātejāḥ saṃvartaka ivānalaḥ
185 eṣa devo mahādevo jagat sṛṣṭvā carācaram
    kalpānte caiva sarveṣāṃ smṛtim ākṣipya tiṣṭhati
186 sarvagaḥ sarvabhūtātmā sarvabhūtabhavodbhavaḥ
    āste sarvagato nityam adṛśyaḥ sarvadaivataiḥ
187 yadi deyo varo mahyaṃ yadi tuṣṭaś ca me prabhuḥ
    bhaktir bhavatu me nityaṃ śāśvatī tvayi śaṃkara
188 atītānāgataṃ caiva vartamānaṃ ca yad vibho
    jānīyām iti me buddhis tvatprasādāt surottama
189 kṣīraudanaṃ ca bhuñjīyām akṣayaṃ saha bāndhavaiḥ
    āśrame ca sadā mahyaṃ sāmindhyaṃ paramas tu te
190 evam uktaḥ sa māṃ prāha bhagavāṁl lokapūjitaḥ
    maheśvaro mahātejāś carācaraguruḥ prabhuḥ
191 ajaraś cāmaraś caiva bhava duḥkhavivarjitaḥ
    śīlavān guṇasaṃpannaḥ sarvajñaḥ priyadarśanaḥ
192 akṣayaṃ yauvanaṃ te 'stu tejaś caivānalopamam
    kṣīrodaḥ sāgaraś caiva yatra yatrecchase mune
193 tatra te bhavitā kāmaṃ sāṃnidhyaṃ payaso nidheḥ
    kṣīrodanaṃ ca bhuṅkṣva tvam amṛtena samanvitam
194 bandhubhiḥ sahitaḥ kalpaṃ tato mām upayāsyasi
    sāṃnidhyam āśrame nityaṃ kariṣyāmi dvijottama
195 tiṣṭha vatsa yathā kāmanotkaṇṭhāṃ kartum arhasi
    smṛtaḥ smṛtaś ca te vipra sadā dāsyāmi darśanam
196 evam uktvā sa bhagavān sūryakoṭi samaprabhaḥ
    mameśāno varaṃ dattvā tatraivāntaradhīyata
197 evaṃ dṛṣṭo mayā kṛṣṇa devadevaḥ samādhinā
    tad avāptaṃ ca me sarvaṃ yad uktaṃ tena dhīmatā
198 pratyakṣaṃ caiva te kṛṣṇa paśya siddhān vyavasthitān
    ṛṣīn vidyādharān yakṣān gandharvāpsarasas tathā
199 paśya vṛkṣān manoramyān sadā puṣpaphalānvitān
    sarvartukusumair yuktān snigdhapatrān suśākhinaḥ
    sarvam etan mahābāho divyabhāvasamanvitam


Next: Chapter 15