Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 11

  1 [य]
      कीदृशे पुरुषे तात सत्रीषु वा भरतर्षभ
      शरीः पद्मा वसते नित्यं तन मे बरूहि पितामह
  2 [भ]
      अत्र ते वर्तयिष्यामि यथादृष्टं यथा शरुतम
      रुक्मिणी देवकीपुत्र संनिधौ पर्यपृच्छत
  3 नारायणस्याङ्क गतां जवलन्तीं; दृष्ट्वा शरियं पद्मसमान वक्त्राम
      कौतूहलाद विस्मितचारुनेत्रा; पप्रच्छ माता मकरध्वजस्य
  4 कानीह भूतान्य उपसेवसे तवं; संतिष्ठती कानि न सेवसे तवम
      तानि तरिलॊकेश्वर भूतकान्ते; तत्त्वेन मे बरूहि महर्षिकन्ये
  5 एवं तदा शरीर अभिभाष्यमाणा; देव्या समक्षं गरुड धवजस्य
      उवाच वाक्यं मधुराभिधानं; मनॊहरं चन्द्र मुखी परसन्ना
  6 वसामि सत्ये सुभगे परगल्भे; दक्षे नरे कर्मणि वर्तमाने
      नाकर्म शीले पुरुषे वसामि; न नास्तिके सांकरिके कृतघ्ने
      न भिन्नवृत्ते न नृशंसवृत्ते; न चापि चौरे न गुरुष्व असूये
  7 ये चाल्पतेजॊबलसत्त्वसारा; हृष्यन्ति कुप्यन्ति च यत्र तत्र
      न देवि तिष्ठामि तथाविधेषु; नरेषु संसुप्त मनॊरथेषु
  8 यश चात्मनि परार्थयते न किं चिद; यश च सवभावॊपहतान्तर आत्मा
      तेष्व अल्पसंतॊष रतेषु नित्यं; नरेषु नाहं निवसामि देवि
  9 वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु
      वृद्धसेविषु दान्तेषु सत्त्वज्ञेषु महात्मसु
  10 सत्रीषु कषान्तासु दान्तासु देवद्विज परासु च
     वसामि सत्यशीलासु सवभावनिरतासु च
 11 परकीर्णभाण्डाम अनवेक्ष्य कारिणीं; सदा च भर्तुः परतिकूलवादिनीम
     परस्य वेश्माभिरताम अलज्जाम; एवंविधां सत्रीं परिवर्जयामि
 12 लॊकाम अचॊक्षाम अवलेहिनीं च; वयपेतधैर्यां कलहप्रियां च
     निद्राभिभूतां सततं शयानाम; एवंविधां सत्रीं परिवर्जयामि
 13 सत्यासु नित्यं परियदर्शनासु; सौभाग्ययुक्तासु गुणान्वितासु
     वसामि नारीषु पतिव्रतासु; कल्याण शीलासु विभूषितासु
 14 यानेषु कन्यासु विभूषणेषु; यज्ञेषु मेघेषु च वृष्टिमत्सु
     वसामि फुल्लासु च पद्मिनीषु; नक्षत्रवीथीषु च शारदीषु
 15 शैलेषु गॊष्ठेषु तथा वनेषु; सरःसु फुल्लॊत्पलपङ्कजेषु
     नदीषु हंसस्वननादितासु; करौञ्चावघुष्ट सवरशॊभितासु
 16 विस्तीर्णकूलह्रद शॊभितासु; तपस्विसिद्धद्विज सेवितासु
     वसामि नित्यं सुबहूदकासु; सिंहैर गजैश चाकुलितॊदकासु
     मत्ते गजे गॊवृषभे नरेन्द्रे; सिंहासने सत्पुरुषे च नित्यम
 17 यस्मिन गृहे हूयते हव्यवाहॊ; गॊब्राह्मणश चार्च्यते देवताश च
     काले च पुष्पैर बलयः करियन्ते; तस्मिन गृहे नित्यम उपैमि वासम
 18 सवाध्यायनित्येषु दविजेषु नित्यं; कषत्रे च धर्माभिरते सदैव
     वैश्ये च कृषाभिरते वसामि; शूद्रे च शुश्रूषणनित्ययुक्ते
 19 नारायणे तव एकमना वसानि; सर्वेण भावेन शरीरभूता
     तस्मिन हि धर्मः सुमहान निविष्टॊ; बरह्मण्यता चात्र तथा परियत्वम
 20 नाहं शरीरेण वसामि देवि; नैवं मया शक्यम इहाभिधातुम
     यस्मिंस तु भावेन वसामि पुंसि; स वर्धते धर्मयशॊ ऽरथकामैः
  1 [y]
      kīdṛśe puruṣe tāta strīṣu vā bharatarṣabha
      śrīḥ padmā vasate nityaṃ tan me brūhi pitāmaha
  2 [bh]
      atra te vartayiṣyāmi yathādṛṣṭaṃ yathā śrutam
      rukmiṇī devakīputra saṃnidhau paryapṛcchata
  3 nārāyaṇasyāṅka gatāṃ jvalantīṃ; dṛṣṭvā śriyaṃ padmasamāna vaktrām
      kautūhalād vismitacārunetrā; papraccha mātā makaradhvajasya
  4 kānīha bhūtāny upasevase tvaṃ; saṃtiṣṭhatī kāni na sevase tvam
      tāni trilokeśvara bhūtakānte; tattvena me brūhi maharṣikanye
  5 evaṃ tadā śrīr abhibhāṣyamāṇā; devyā samakṣaṃ garuḍa dhvajasya
      uvāca vākyaṃ madhurābhidhānaṃ; manoharaṃ candra mukhī prasannā
  6 vasāmi satye subhage pragalbhe; dakṣe nare karmaṇi vartamāne
      nākarma śīle puruṣe vasāmi; na nāstike sāṃkarike kṛtaghne
      na bhinnavṛtte na nṛśaṃsavṛtte; na cāpi caure na guruṣv asūye
  7 ye cālpatejobalasattvasārā; hṛṣyanti kupyanti ca yatra tatra
      na devi tiṣṭhāmi tathāvidheṣu; nareṣu saṃsupta manoratheṣu
  8 yaś cātmani prārthayate na kiṃ cid; yaś ca svabhāvopahatāntar ātmā
      teṣv alpasaṃtoṣa rateṣu nityaṃ; nareṣu nāhaṃ nivasāmi devi
  9 vasāmi dharmaśīleṣu dharmajñeṣu mahātmasu
      vṛddhaseviṣu dānteṣu sattvajñeṣu mahātmasu
  10 strīṣu kṣāntāsu dāntāsu devadvija parāsu ca
     vasāmi satyaśīlāsu svabhāvaniratāsu ca
 11 prakīrṇabhāṇḍām anavekṣya kāriṇīṃ; sadā ca bhartuḥ pratikūlavādinīm
     parasya veśmābhiratām alajjām; evaṃvidhāṃ strīṃ parivarjayāmi
 12 lokām acokṣām avalehinīṃ ca; vyapetadhairyāṃ kalahapriyāṃ ca
     nidrābhibhūtāṃ satataṃ śayānām; evaṃvidhāṃ strīṃ parivarjayāmi
 13 satyāsu nityaṃ priyadarśanāsu; saubhāgyayuktāsu guṇānvitāsu
     vasāmi nārīṣu pativratāsu; kalyāṇa śīlāsu vibhūṣitāsu
 14 yāneṣu kanyāsu vibhūṣaṇeṣu; yajñeṣu megheṣu ca vṛṣṭimatsu
     vasāmi phullāsu ca padminīṣu; nakṣatravīthīṣu ca śāradīṣu
 15 śaileṣu goṣṭheṣu tathā vaneṣu; saraḥsu phullotpalapaṅkajeṣu
     nadīṣu haṃsasvananāditāsu; krauñcāvaghuṣṭa svaraśobhitāsu
 16 vistīrṇakūlahrada śobhitāsu; tapasvisiddhadvija sevitāsu
     vasāmi nityaṃ subahūdakāsu; siṃhair gajaiś cākulitodakāsu
     matte gaje govṛṣabhe narendre; siṃhāsane satpuruṣe ca nityam
 17 yasmin gṛhe hūyate havyavāho; gobrāhmaṇaś cārcyate devatāś ca
     kāle ca puṣpair balayaḥ kriyante; tasmin gṛhe nityam upaimi vāsam
 18 svādhyāyanityeṣu dvijeṣu nityaṃ; kṣatre ca dharmābhirate sadaiva
     vaiśye ca kṛṣābhirate vasāmi; śūdre ca śuśrūṣaṇanityayukte
 19 nārāyaṇe tv ekamanā vasāni; sarveṇa bhāvena śarīrabhūtā
     tasmin hi dharmaḥ sumahān niviṣṭo; brahmaṇyatā cātra tathā priyatvam
 20 nāhaṃ śarīreṇa vasāmi devi; naivaṃ mayā śakyam ihābhidhātum
     yasmiṃs tu bhāvena vasāmi puṃsi; sa vardhate dharmayaśo 'rthakāmaiḥ


Next: Chapter 12