Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 10

  1 [य]
      मित्र सौदृद भावेन उपदेशं करॊति यः
      जात्यावरस्य राजर्षे दॊषस तस्य भवेन न वा
  2 एतद इच्छामि तत्त्वेन वयाख्यातुं वै पितामह
      सूक्ष्मा गतिर हि धर्मस्य यत्र मुह्यन्ति मानवाः
  3 [भ]
      अत्र ते वर्तयिष्यामि शृणु राजन यथागमम
      ऋषीणां वदतां पूर्वं शरुतम आसीद यथा मया
  4 उपदेशॊ न कर्तव्यॊ जातिहीनस्य कस्य चित
      उपदेशे महान दॊष उपाध्यायस्य भाष्यते
  5 निदर्शनम इदं राजञ शृणु मे भरतर्षभ
      दुरुक्त वचने राजन यथापूर्वं युधिष्ठिर
      बरह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे
  6 तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम
      बहु गुल्मलताकीर्णं मृगद्विजनिषेवितम
  7 सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम
      वरतिभिर बहुभिः कीर्णं तापसैर उपशॊभितम
  8 बराह्मणैश च महाभागैः सूर्यज्वलन संनिभैः
      नियमव्रतसंपन्नैः समाकीर्णं तपस्विभिः
      दीक्षितैर भरतश्रेष्ठ यताहारैः कृतात्मभिः
  9 वेदाध्ययनघॊषैश च नादितं भरतर्षभ
      वालखिल्यैश च बहुभिर यतिभिश च निषेवितम
  10 तत्र कश चित समुत्साहं कृत्वा शूद्रॊ दयान्वितः
     आगतॊ हय आश्रमपदं पूजितश च तपस्विभिः
 11 तांस तु दृष्ट्वा मुनिगणान देवकल्पान महौजसः
     वहतॊ विविधा दीक्षाः संप्रहृष्यत भारत
 12 अथास्य बुद्धिर अभवत तपस्ये भरतर्षभ
     ततॊ ऽबरवीत कुलपतिं पादौ संगृह्य भारत
 13 भवत्प्रसादाद इच्छामि धर्मं चर्तुं दविजर्षभ
     तन मां तवं भगवन वक्तुं परव्राजयितुम अर्हसि
 14 वर्णावरॊ ऽहं भगवञ शूद्रॊ जात्यास्मि सत्तम
     शुश्रूषां कर्तुम इच्छामि परपन्नाय परसीद मे
 15 [कुलपति]
     न शक्यम इह शूद्रेण लिङ्गम आश्रित्य वर्तितुम
     आस्यतां यदि ते बुद्धिः शुश्रूषा निरतॊ भव
 16 [भ]
     एवम उक्तस तु मुनिना स शूद्रॊ ऽचिन्तयन नृप
     कथम अत्र मया कार्यं शरद्धा धर्मे परा च मे
     विज्ञातम एवं भवतु करिष्ये परियम आत्मनः
 17 गत्वाश्रमपदाद दूरम उटजं कृतवांस तु सः
     तत्र वेदिं च भूमिं च देवतायतनानि च
     निवेश्य भरतश्रेष्ठ नियमस्थॊ ऽभवत सुखम
 18 अभिषेकांश च नियमान देवतायतनेषु च
     बलिं च कृत्वा हुत्वा च देवतां चाप्य अपूजयत
 19 संकल्पनियमॊपेतः फलाहारॊ जितेन्द्रियः
     नित्यं संनिहिताभिश च ओषधीभिः फलैस तथा
 20 अतिथीन पूजयाम आस यथावत समुपागतान
     एवं हि सुमहान कालॊ वयत्यक्रामत स तस्य वै
 21 अथास्य मुनिर आगच्छत संगत्या वै तम आश्रमम
     संपूज्य सवागतेनर्षिं विधिवत पर्यतॊषयत
 22 अनुकूलाः कथाः कृत्वा यथावत पर्यपृच्छत
     ऋषिः परमतेजस्वी धर्मात्मा संयतेन्द्रियः
 23 एवं स बहुशस तस्य शूद्रस्य भरतर्षभ
     सॊ ऽगच्छद आश्रमम ऋषिः शूद्रं दरष्टुं नरर्षभ
 24 अथ तं तापसं शूद्रः सॊ ऽबरवीद भरतर्षभ
     पितृकार्यं करिष्यामि तत्र मे ऽनुग्रहं कुरु
 25 बाढम इत्य एव तं विप्र उवाच भरतर्षभ
     शुचिर भूत्वा स शूद्रस तु तस्यर्षेः पाद्यम आनयत
 26 अथ दर्भांश च वन्याश च ओषधीर भरतर्षभ
     पवित्रम आसनं चैव बृसीं च समुपानयत
 27 अथ दक्षिणम आवृत्य बृसीं परमशीर्षिकाम
     कृताम अन्यायतॊ दृष्ट्वा ततस तम ऋषिर अब्रवीत
 28 कुरुष्वैतां पूर्वशीर्षां भव चॊदन मुखः शुचिः
     स च तत कृतवाञ शूद्रः सर्वं यद ऋषिर अब्रवीत
 29 यथॊपदिष्टं मेधावी दर्भादींस तान यथातथम
     हव्यकव्य विधिं कृत्स्नम उक्तं तेन तपस्विना
 30 ऋषिणा पितृकार्ये च स च धर्मपथे सथितः
     पितृकार्ये कृते चापि विषृष्टः स जगाम ह
 31 अथ दीर्घस्य कालस्य स तप्यञ शूद्र तापसः
     वने पञ्चत्वम अगमत सुकृतेन च तेन वै
     अजायत महाराज राजवंशे महाद्युतिः
 32 तथैव स ऋषिस तात कालधर्मम अवाप्य ह
     पुरॊहित कुले विप्र आजातॊ भरतर्षभ
 33 एवं तौ तत्र संभूताव उभौ शूद्र मुनी तदा
     करमेण वर्धितौ चापि विद्यासु कुशलाव उभौ
 34 अथर्ववेदे वेदे च बभूवर्षिर सुनिश्चितः
     कल्पप्रयॊगे चॊत्पन्ने जयॊतिषे च परं गतः
     सख्ये चापि परा परीतिस तयॊश चापि वयवर्धत
 35 पितर्य उपरते चापि कृतशौचः स भारत
     अभिषिक्तः परकृतिभी राजपुत्रः स पार्थिवः
     अभिषिक्तेन स ऋषिर अभिषिक्तः पुरॊहितः
 36 स तं पुरॊधाय सुखम अवसद भरतर्षभ
     राज्यं शशास धर्मेण परजाश च परिपालयन
 37 पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत
     उत्स्मयन पराहसच चापि दृष्ट्वा राजा पुरॊहितम
     एवं स बहुशॊ राजन पुरॊधसम उपाहसत
 38 लक्षयित्वा पुरॊधास तु बहु शस्तं नराधिपम
     उत्स्मयन्तं च सततं दृष्ट्वासौ मन्युमान अभूत
 39 अथ शूण्ये पुरॊधास तु सह राज्ञा समागतः
     कथाभिर अनुकूलाभी राजानम अभिरामयत
 40 ततॊ ऽबरवीन नरेन्द्रं स पुरॊधा भरतर्षभ
     वरम इच्छाम्य अहं तव एकं तवया दत्तं महाद्युते
 41 [र]
     वराणां ते शतं दद्यां कुम उतैकं दविजॊत्तम
     सनेहाच च बहुमानाच च नास्त्य अदेयं हि मे तव
 42 [पुरॊहित]
     एकं वै वरम इच्छामि यदि तुष्टॊ ऽसि पार्थिव
     यद ददासि महाराज सत्यं तद वद मानृतम
 43 [भ]
     बाढम इत्य एव तं राजा परत्युवाच युधिष्ठिर
     यदि जञास्यामि वक्ष्यामि अजानन न तु संवदे
 44 [प]
     पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत
     शान्ति हॊमेषु च सदा किं तवं हससि वीक्ष्य माम
 45 सव्रीडं वै भवति हि मनॊ मे हसता तवया
     कामया शापितॊ राजन नान्यथा वक्तुम अर्हसि
 46 भाव्यं हि कारणेनात्र न ते हास्यम अकारणम
     कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे
 47 [र]
     एवम उक्ते तवया विप्र यद अवाच्यं भवेद अपि
     अवश्यम एव वक्तव्यं शृणुष्वैक मना दविज
 48 पूर्वदेहे यथावृत्तं तन निबॊध दविजॊत्तम
     जातिं समराम्य अहं बरह्मन्न अवधानेन मे शृणु
 49 शूद्रॊ ऽहम अभवं पूर्वं तापसॊ भृशसंयुतः
     ऋषिर उग्रतपास तवं च तदाभूर दविजसत्तम
 50 परीयता हि तदा बरह्मन ममानुग्रह बुद्धिना
     पितृकार्ये तवया पूर्वम उपदेशः कृतॊ ऽनघ
     बृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम
 51 एतेन कर्म दॊषेण पुरॊधास तवम अजायथाः
     अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम
     मत्कृते हय उपदेशेन तवया पराप्तम इदं फलम
 52 एतस्मात कारणाद बरह्मन परहसे तवां दविजॊत्तम
     न तवां परिभवन बरह्मन परहसामि गुरुर भवान
 53 विपर्ययेण मे मन्युस तेन संतप्यते मनः
     जातिं समराम्य अहं तुभ्यम अतस तवां परहसामि वै
 54 एवं तवॊग्रं हि तप उपदेशेन नाशितम
     पुरॊहितत्वम उत्सृज्य यतस्व तवम्पुनर भवे
 55 इतस तवम अधमाम अन्यां मा यॊनिं पराप्स्यसे दविज
     गृह्यतां दरविणं विप्र पूतात्मा भव सत्तम
 56 [भ]
     ततॊ विसृष्टॊ राज्ञा तु विप्रॊ दानान्य अनेकशः
     बराह्मणेभ्यॊ ददौ वित्तं भूमिं गरामांश च सर्वशः
 57 कृच्छ्राणि चीर्त्वा च ततॊ यथॊक्तामि दविजॊत्तमः
     तीर्थानि चाभिगत्वा वै दानानि विविधानि च
 58 दत्त्वा गाश चैव विप्राणां पूतात्मा सॊ ऽभवद दविजः
     तम एव चाश्रमं गत्वा चचार विपुलं तपः
 59 ततः सिद्धिं परां पराप्तॊ बराह्मणॊ राजसत्तम
     संमतश चाभवत तेषाम आश्रमे ऽऽशरमवासिनाम
 60 एवं पराप्तॊ महत कृच्छ्रम ऋषिः स नृपसत्तम
     बराह्मणेन न वक्तव्यं तस्माद वर्णावरे जने
 61 वर्जयेद उपदेशं च सदैव बराह्मणॊ नृप
     उपदेशं हि कुर्वाणॊ दविजः कृच्छ्रम अवाप्नुयात
 62 एषितव्यं सदा वाचा नृपेण दविजसत्तमात
     न परवक्तव्यम इह हि किं चिद वर्णावरे जने
 63 बराह्मणाः कषत्रिया वैश्यास तरयॊ वर्णा दविजातयः
     एतेषु कथयन राजन बराह्मणॊ न परदुष्यति
 64 तस्मात सद्भिर न वक्तव्यं कस्य चित किं चिद अग्रतः
     सूक्ष्मा गतिर हि धर्मस्य दुर्ज्ञेया हय अकृतात्मभिः
 65 तस्मान मौनानि मुनयॊ दीक्षां कुर्वन्ति चादृताः
     दुरुक्तस्य भयाद राजन नानुभाषन्ति किं चन
 66 धार्मिका गुणसंपन्नाः सत्यार्जव परायणाः
     दुरुक्त वाचाभिहताः पराप्नुवन्तीह दुष्कृतम
 67 उपदेशॊ न कर्तव्यः कदा चिद अपि कस्य चित
     उपदेशाद धि तत पापं बराह्मणः समवाप्नुयात
 68 विमृश्य तस्मात पराज्ञेन वक्तव्यं धर्मम इच्छता
     सत्यानृतेन हि कृत उपदेशॊ हिनस्ति वै
 69 वक्तव्यम इह पृष्टेन विनिश्चित्य विपर्ययम
     स चॊपदेशः कर्तव्यॊ येन धर्मम अवाप्नुयात
 70 एतत ते सर्वम आख्यातम उपदेशे कृते सति
     महान कलेशॊ हि भवति तस्मान नॊपदिशेत कव चित
  1 [y]
      mitra saudṛda bhāvena upadeśaṃ karoti yaḥ
      jātyāvarasya rājarṣe doṣas tasya bhaven na vā
  2 etad icchāmi tattvena vyākhyātuṃ vai pitāmaha
      sūkṣmā gatir hi dharmasya yatra muhyanti mānavāḥ
  3 [bh]
      atra te vartayiṣyāmi śṛṇu rājan yathāgamam
      ṛṣīṇāṃ vadatāṃ pūrvaṃ śrutam āsīd yathā mayā
  4 upadeśo na kartavyo jātihīnasya kasya cit
      upadeśe mahān doṣa upādhyāyasya bhāṣyate
  5 nidarśanam idaṃ rājañ śṛṇu me bharatarṣabha
      durukta vacane rājan yathāpūrvaṃ yudhiṣṭhira
      brahmāśramapade vṛttaṃ pārśve himavataḥ śubhe
  6 tatrāśramapadaṃ puṇyaṃ nānāvṛkṣagaṇāyutam
      bahu gulmalatākīrṇaṃ mṛgadvijaniṣevitam
  7 siddhacāraṇasaṃghuṣṭaṃ ramyaṃ puṣpitakānanam
      vratibhir bahubhiḥ kīrṇaṃ tāpasair upaśobhitam
  8 brāhmaṇaiś ca mahābhāgaiḥ sūryajvalana saṃnibhaiḥ
      niyamavratasaṃpannaiḥ samākīrṇaṃ tapasvibhiḥ
      dīkṣitair bharataśreṣṭha yatāhāraiḥ kṛtātmabhiḥ
  9 vedādhyayanaghoṣaiś ca nāditaṃ bharatarṣabha
      vālakhilyaiś ca bahubhir yatibhiś ca niṣevitam
  10 tatra kaś cit samutsāhaṃ kṛtvā śūdro dayānvitaḥ
     āgato hy āśramapadaṃ pūjitaś ca tapasvibhiḥ
 11 tāṃs tu dṛṣṭvā munigaṇān devakalpān mahaujasaḥ
     vahato vividhā dīkṣāḥ saṃprahṛṣyata bhārata
 12 athāsya buddhir abhavat tapasye bharatarṣabha
     tato 'bravīt kulapatiṃ pādau saṃgṛhya bhārata
 13 bhavatprasādād icchāmi dharmaṃ cartuṃ dvijarṣabha
     tan māṃ tvaṃ bhagavan vaktuṃ pravrājayitum arhasi
 14 varṇāvaro 'haṃ bhagavañ śūdro jātyāsmi sattama
     śuśrūṣāṃ kartum icchāmi prapannāya prasīda me
 15 [kulapati]
     na śakyam iha śūdreṇa liṅgam āśritya vartitum
     āsyatāṃ yadi te buddhiḥ śuśrūṣā nirato bhava
 16 [bh]
     evam uktas tu muninā sa śūdro 'cintayan nṛpa
     katham atra mayā kāryaṃ śraddhā dharme parā ca me
     vijñātam evaṃ bhavatu kariṣye priyam ātmanaḥ
 17 gatvāśramapadād dūram uṭajaṃ kṛtavāṃs tu saḥ
     tatra vediṃ ca bhūmiṃ ca devatāyatanāni ca
     niveśya bharataśreṣṭha niyamastho 'bhavat sukham
 18 abhiṣekāṃś ca niyamān devatāyataneṣu ca
     baliṃ ca kṛtvā hutvā ca devatāṃ cāpy apūjayat
 19 saṃkalpaniyamopetaḥ phalāhāro jitendriyaḥ
     nityaṃ saṃnihitābhiś ca oṣadhībhiḥ phalais tathā
 20 atithīn pūjayām āsa yathāvat samupāgatān
     evaṃ hi sumahān kālo vyatyakrāmat sa tasya vai
 21 athāsya munir āgacchat saṃgatyā vai tam āśramam
     saṃpūjya svāgatenarṣiṃ vidhivat paryatoṣayat
 22 anukūlāḥ kathāḥ kṛtvā yathāvat paryapṛcchata
     ṛṣiḥ paramatejasvī dharmātmā saṃyatendriyaḥ
 23 evaṃ sa bahuśas tasya śūdrasya bharatarṣabha
     so 'gacchad āśramam ṛṣiḥ śūdraṃ draṣṭuṃ nararṣabha
 24 atha taṃ tāpasaṃ śūdraḥ so 'bravīd bharatarṣabha
     pitṛkāryaṃ kariṣyāmi tatra me 'nugrahaṃ kuru
 25 bāḍham ity eva taṃ vipra uvāca bharatarṣabha
     śucir bhūtvā sa śūdras tu tasyarṣeḥ pādyam ānayat
 26 atha darbhāṃś ca vanyāś ca oṣadhīr bharatarṣabha
     pavitram āsanaṃ caiva bṛsīṃ ca samupānayat
 27 atha dakṣiṇam āvṛtya bṛsīṃ paramaśīrṣikām
     kṛtām anyāyato dṛṣṭvā tatas tam ṛṣir abravīt
 28 kuruṣvaitāṃ pūrvaśīrṣāṃ bhava codan mukhaḥ śuciḥ
     sa ca tat kṛtavāñ śūdraḥ sarvaṃ yad ṛṣir abravīt
 29 yathopadiṣṭaṃ medhāvī darbhādīṃs tān yathātatham
     havyakavya vidhiṃ kṛtsnam uktaṃ tena tapasvinā
 30 ṛṣiṇā pitṛkārye ca sa ca dharmapathe sthitaḥ
     pitṛkārye kṛte cāpi viṣṛṣṭaḥ sa jagāma ha
 31 atha dīrghasya kālasya sa tapyañ śūdra tāpasaḥ
     vane pañcatvam agamat sukṛtena ca tena vai
     ajāyata mahārāja rājavaṃśe mahādyutiḥ
 32 tathaiva sa ṛṣis tāta kāladharmam avāpya ha
     purohita kule vipra ājāto bharatarṣabha
 33 evaṃ tau tatra saṃbhūtāv ubhau śūdra munī tadā
     krameṇa vardhitau cāpi vidyāsu kuśalāv ubhau
 34 atharvavede vede ca babhūvarṣir suniścitaḥ
     kalpaprayoge cotpanne jyotiṣe ca paraṃ gataḥ
     sakhye cāpi parā prītis tayoś cāpi vyavardhata
 35 pitary uparate cāpi kṛtaśaucaḥ sa bhārata
     abhiṣiktaḥ prakṛtibhī rājaputraḥ sa pārthivaḥ
     abhiṣiktena sa ṛṣir abhiṣiktaḥ purohitaḥ
 36 sa taṃ purodhāya sukham avasad bharatarṣabha
     rājyaṃ śaśāsa dharmeṇa prajāś ca paripālayan
 37 puṇyāhavācane nityaṃ dharmakāryeṣu cāsakṛt
     utsmayan prāhasac cāpi dṛṣṭvā rājā purohitam
     evaṃ sa bahuśo rājan purodhasam upāhasat
 38 lakṣayitvā purodhās tu bahu śastaṃ narādhipam
     utsmayantaṃ ca satataṃ dṛṣṭvāsau manyumān abhūt
 39 atha śūṇye purodhās tu saha rājñā samāgataḥ
     kathābhir anukūlābhī rājānam abhirāmayat
 40 tato 'bravīn narendraṃ sa purodhā bharatarṣabha
     varam icchāmy ahaṃ tv ekaṃ tvayā dattaṃ mahādyute
 41 [r]
     varāṇāṃ te śataṃ dadyāṃ kum utaikaṃ dvijottama
     snehāc ca bahumānāc ca nāsty adeyaṃ hi me tava
 42 [purohita]
     ekaṃ vai varam icchāmi yadi tuṣṭo 'si pārthiva
     yad dadāsi mahārāja satyaṃ tad vada mānṛtam
 43 [bh]
     bāḍham ity eva taṃ rājā pratyuvāca yudhiṣṭhira
     yadi jñāsyāmi vakṣyāmi ajānan na tu saṃvade
 44 [p]
     puṇyāhavācane nityaṃ dharmakṛtyeṣu cāsakṛt
     śānti homeṣu ca sadā kiṃ tvaṃ hasasi vīkṣya mām
 45 savrīḍaṃ vai bhavati hi mano me hasatā tvayā
     kāmayā śāpito rājan nānyathā vaktum arhasi
 46 bhāvyaṃ hi kāraṇenātra na te hāsyam akāraṇam
     kautūhalaṃ me subhṛśaṃ tattvena kathayasva me
 47 [r]
     evam ukte tvayā vipra yad avācyaṃ bhaved api
     avaśyam eva vaktavyaṃ śṛṇuṣvaika manā dvija
 48 pūrvadehe yathāvṛttaṃ tan nibodha dvijottama
     jātiṃ smarāmy ahaṃ brahmann avadhānena me śṛṇu
 49 śūdro 'ham abhavaṃ pūrvaṃ tāpaso bhṛśasaṃyutaḥ
     ṛṣir ugratapās tvaṃ ca tadābhūr dvijasattama
 50 prīyatā hi tadā brahman mamānugraha buddhinā
     pitṛkārye tvayā pūrvam upadeśaḥ kṛto 'nagha
     bṛsyāṃ darbheṣu havye ca kavye ca munisattama
 51 etena karma doṣeṇa purodhās tvam ajāyathāḥ
     ahaṃ rājā ca viprendra paśya kālasya paryayam
     matkṛte hy upadeśena tvayā prāptam idaṃ phalam
 52 etasmāt kāraṇād brahman prahase tvāṃ dvijottama
     na tvāṃ paribhavan brahman prahasāmi gurur bhavān
 53 viparyayeṇa me manyus tena saṃtapyate manaḥ
     jātiṃ smarāmy ahaṃ tubhyam atas tvāṃ prahasāmi vai
 54 evaṃ tavograṃ hi tapa upadeśena nāśitam
     purohitatvam utsṛjya yatasva tvampunar bhave
 55 itas tvam adhamām anyāṃ mā yoniṃ prāpsyase dvija
     gṛhyatāṃ draviṇaṃ vipra pūtātmā bhava sattama
 56 [bh]
     tato visṛṣṭo rājñā tu vipro dānāny anekaśaḥ
     brāhmaṇebhyo dadau vittaṃ bhūmiṃ grāmāṃś ca sarvaśaḥ
 57 kṛcchrāṇi cīrtvā ca tato yathoktāmi dvijottamaḥ
     tīrthāni cābhigatvā vai dānāni vividhāni ca
 58 dattvā gāś caiva viprāṇāṃ pūtātmā so 'bhavad dvijaḥ
     tam eva cāśramaṃ gatvā cacāra vipulaṃ tapaḥ
 59 tataḥ siddhiṃ parāṃ prāpto brāhmaṇo rājasattama
     saṃmataś cābhavat teṣām āśrame ''śramavāsinām
 60 evaṃ prāpto mahat kṛcchram ṛṣiḥ sa nṛpasattama
     brāhmaṇena na vaktavyaṃ tasmād varṇāvare jane
 61 varjayed upadeśaṃ ca sadaiva brāhmaṇo nṛpa
     upadeśaṃ hi kurvāṇo dvijaḥ kṛcchram avāpnuyāt
 62 eṣitavyaṃ sadā vācā nṛpeṇa dvijasattamāt
     na pravaktavyam iha hi kiṃ cid varṇāvare jane
 63 brāhmaṇāḥ kṣatriyā vaiśyās trayo varṇā dvijātayaḥ
     eteṣu kathayan rājan brāhmaṇo na praduṣyati
 64 tasmāt sadbhir na vaktavyaṃ kasya cit kiṃ cid agrataḥ
     sūkṣmā gatir hi dharmasya durjñeyā hy akṛtātmabhiḥ
 65 tasmān maunāni munayo dīkṣāṃ kurvanti cādṛtāḥ
     duruktasya bhayād rājan nānubhāṣanti kiṃ cana
 66 dhārmikā guṇasaṃpannāḥ satyārjava parāyaṇāḥ
     durukta vācābhihatāḥ prāpnuvantīha duṣkṛtam
 67 upadeśo na kartavyaḥ kadā cid api kasya cit
     upadeśād dhi tat pāpaṃ brāhmaṇaḥ samavāpnuyāt
 68 vimṛśya tasmāt prājñena vaktavyaṃ dharmam icchatā
     satyānṛtena hi kṛta upadeśo hinasti vai
 69 vaktavyam iha pṛṣṭena viniścitya viparyayam
     sa copadeśaḥ kartavyo yena dharmam avāpnuyāt
 70 etat te sarvam ākhyātam upadeśe kṛte sati
     mahān kleśo hi bhavati tasmān nopadiśet kva cit


Next: Chapter 11