Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 3

  1 [य]
      बराह्मण्यं यदि दिष्प्रापं तरिभिर वर्णैर नराधिप
      कथं पराप्तं महाराज कषत्रियेण महात्मना
  2 विश्वामित्रेण धर्मात्मन बराह्मणत्वं नरर्षभ
      शरॊतुम इच्छामि तत्त्वेन तन मे बरूहि पितामह
  3 तेन हय अमितवीर्येण वसिष्ठस्य महात्मनः
      हतं पुत्रशतं सद्यस तपसा परपितामह
  4 यातुधानाश च बहवॊ राक्षसास तिग्मतेजसः
      मन्युनाविष्ट देहेन सृष्टाः कालान्तकॊपमाः
  5 महाकुशिक वंशश च बरह्मर्षिशतसंकुलः
      सथापितॊ नरलॊके ऽसमिन विद्वान बराह्मण संस्तुतः
  6 ऋचीकस्यात्मजश चैव शुनःशेपॊ महातपाः
      विमॊक्षितॊ महासत्रात पशुताम अभ्युपागतः
  7 हरिश चन्द्र करतौ देवांस तॊषयित्वात्म तेजसा
      पुत्रताम अनुसंप्राप्तॊ विश्वामित्रस्य धीमतः
  8 नाभिवादयते जयेष्ठं देवरातं नराधिप
      पुत्राः पञ्चशताश चापि शप्ताः शवपचतां गताः
  9 तरिशङ्कुर बन्धुसंत्यक्त इक्ष्वाकुः परीतिपूर्वकम
      अवाक्शिरा दिवं नीतॊ दक्षिणाम आश्रितॊ दिशम
  10 विश्वामित्रस्य विपुला नदी राजर्षिसेविता
     कौशिकीति शिवा पुण्या बरह्मर्षिगणसेविता
 11 तपॊविघ्नकरी चैव पञ्च चूडा सुसंमता
     रम्भा नामाप्सराः शापाद यस्य शैलत्वम आगता
 12 तथैवास्य भयाद बद्ध्वा वसिष्ठः सलिले पुरा
     आत्मानं मज्जयाम आस विपाशः पुनर उत्थितः
 13 तदा परभृति पुण्या हि विपाशाभून महानदी
     विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः
 14 वाग्भिश च भगवान येन देवसेनाग्रगः परभुः
     सतुतः परीतमनाश चासीच छापाच चैनम अमॊचयत
 15 धरुवस्यॊत्तान पादस्य बरह्मर्षीणां तथैव च
     मध्ये जवलति यॊ नित्यम उदीचीम आश्रितॊ दिशम
 16 तस्यैतानि च कर्माणि तथान्यानि च कौरव
     कषत्रियस्येत्य अतॊ जातम इदं कौतूहलं मम
 17 किम एतद इति तत्त्वेन परब्रूहि भरतर्षभ
     देवान्तरम अनासाद्य कथं स बराह्मणॊ ऽभवत
 18 एतत तत्त्वेन मे राजन सर्वम आख्यातुम अर्हसि
     मतङ्गस्य यथातत्त्वं तथैवैतद बरवीहि मे
 19 सथाने मतङ्गॊ बराह्मण्यं नालभद भरतर्षभ
     चण्डाल यॊनौ जातॊ हि कथं बराह्मण्यम आप्नुयात
  1 [y]
      brāhmaṇyaṃ yadi diṣprāpaṃ tribhir varṇair narādhipa
      kathaṃ prāptaṃ mahārāja kṣatriyeṇa mahātmanā
  2 viśvāmitreṇa dharmātman brāhmaṇatvaṃ nararṣabha
      śrotum icchāmi tattvena tan me brūhi pitāmaha
  3 tena hy amitavīryeṇa vasiṣṭhasya mahātmanaḥ
      hataṃ putraśataṃ sadyas tapasā prapitāmaha
  4 yātudhānāś ca bahavo rākṣasās tigmatejasaḥ
      manyunāviṣṭa dehena sṛṣṭāḥ kālāntakopamāḥ
  5 mahākuśika vaṃśaś ca brahmarṣiśatasaṃkulaḥ
      sthāpito naraloke 'smin vidvān brāhmaṇa saṃstutaḥ
  6 ṛcīkasyātmajaś caiva śunaḥśepo mahātapāḥ
      vimokṣito mahāsatrāt paśutām abhyupāgataḥ
  7 hariś candra kratau devāṃs toṣayitvātma tejasā
      putratām anusaṃprāpto viśvāmitrasya dhīmataḥ
  8 nābhivādayate jyeṣṭhaṃ devarātaṃ narādhipa
      putrāḥ pañcaśatāś cāpi śaptāḥ śvapacatāṃ gatāḥ
  9 triśaṅkur bandhusaṃtyakta ikṣvākuḥ prītipūrvakam
      avākśirā divaṃ nīto dakṣiṇām āśrito diśam
  10 viśvāmitrasya vipulā nadī rājarṣisevitā
     kauśikīti śivā puṇyā brahmarṣigaṇasevitā
 11 tapovighnakarī caiva pañca cūḍā susaṃmatā
     rambhā nāmāpsarāḥ śāpād yasya śailatvam āgatā
 12 tathaivāsya bhayād baddhvā vasiṣṭhaḥ salile purā
     ātmānaṃ majjayām āsa vipāśaḥ punar utthitaḥ
 13 tadā prabhṛti puṇyā hi vipāśābhūn mahānadī
     vikhyātā karmaṇā tena vasiṣṭhasya mahātmanaḥ
 14 vāgbhiś ca bhagavān yena devasenāgragaḥ prabhuḥ
     stutaḥ prītamanāś cāsīc chāpāc cainam amocayat
 15 dhruvasyottāna pādasya brahmarṣīṇāṃ tathaiva ca
     madhye jvalati yo nityam udīcīm āśrito diśam
 16 tasyaitāni ca karmāṇi tathānyāni ca kaurava
     kṣatriyasyety ato jātam idaṃ kautūhalaṃ mama
 17 kim etad iti tattvena prabrūhi bharatarṣabha
     devāntaram anāsādya kathaṃ sa brāhmaṇo 'bhavat
 18 etat tattvena me rājan sarvam ākhyātum arhasi
     mataṅgasya yathātattvaṃ tathaivaitad bravīhi me
 19 sthāne mataṅgo brāhmaṇyaṃ nālabhad bharatarṣabha
     caṇḍāla yonau jāto hi kathaṃ brāhmaṇyam āpnuyāt


Next: Chapter 4