Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 307

  1 [य]
      ऐश्वर्यं वा महत पराप्य धनं वा भरतर्षभ
      दीर्घम आयुर अवाप्याथ कथं मृत्युम अतिक्रमेत
  2 तपसा वा सुमहता कर्मणा वा शरुतेन वा
      रसायन परयॊगैर वा कैर नॊपैति जरान्तकौ
  3 [भी]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      भिक्षॊः पञ्चशिखस्येह संवादं जनकस्य च
  4 वैदेहॊ जनकॊ राजा महर्षिं वेद वित्तमम
      पर्यपृच्छत पञ्चशिखं छिन्नधर्मार्थसंशयम
  5 केन वृत्तेन भगवन्न अतिक्रामेज जरान्तकौ
      तपसा वाथ बुद्ध्या वा कर्मणा वा शरुतेन वा
  6 एवम उक्तः स वैदेहं परत्युवाच परॊक्षवित
      निवृत्तिर नैतयॊर अस्ति नानिवृत्तिः कथं चन
  7 न हय अहानि निवर्तन्ते न मासा न पुनः कषपाः
      सॊ ऽयं परपद्यते ऽधवानं चिराय धरुवम अध्रुवः
  8 सर्वभूतसमुच्छेदः सरॊतसेवॊह्यते सदा
      उह्यमानं निमज्जन्तम अप्लवे कालसागरे
      जरामृत्युमहाग्राहे न कश चिद अभिपद्यते
  9 नैवास्य भविता कश चिन नासौ भवति कस्य चित
      पथि संगतम एवेदं दारैर अन्यैश च बन्धुभिः
      नायम अत्यन्तसंवासॊ लब्धपूर्वॊ हि केन चित
  10 कषिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः
     कालेन जाता जाता हि वायुनेवाभ्र संचयाः
 11 जरा मृयू हि भूतानां खादितारौ वृकाव इव
     बलिनां दुर्बलानां च हरस्वानां महताम अपि
 12 एवं भूतेषु भूतेषु नित्यभूताध्रुवेषु च
     कथं हृष्येत जातेषु मृतेषु च कथं जवरेत
 13 कुतॊ ऽहम आगतः कॊ ऽसमि कव गमिष्यामि कस्य वा
     कस्मिन सथितः कव भविता कस्मात किम अनुशॊचसि
 14 दरष्टा सवर्गस्य न हय अस्ति तथैव नरकस्य च
     आगमांस तव अनतिक्रम्य दद्याच चैव यजेत च
  1 [y]
      aiśvaryaṃ vā mahat prāpya dhanaṃ vā bharatarṣabha
      dīrgham āyur avāpyātha kathaṃ mṛtyum atikramet
  2 tapasā vā sumahatā karmaṇā vā śrutena vā
      rasāyana prayogair vā kair nopaiti jarāntakau
  3 [bhī]
      atrāpy udāharantīmam itihāsaṃ purātanam
      bhikṣoḥ pañcaśikhasyeha saṃvādaṃ janakasya ca
  4 vaideho janako rājā maharṣiṃ veda vittamam
      paryapṛcchat pañcaśikhaṃ chinnadharmārthasaṃśayam
  5 kena vṛttena bhagavann atikrāmej jarāntakau
      tapasā vātha buddhyā vā karmaṇā vā śrutena vā
  6 evam uktaḥ sa vaidehaṃ pratyuvāca parokṣavit
      nivṛttir naitayor asti nānivṛttiḥ kathaṃ cana
  7 na hy ahāni nivartante na māsā na punaḥ kṣapāḥ
      so 'yaṃ prapadyate 'dhvānaṃ cirāya dhruvam adhruvaḥ
  8 sarvabhūtasamucchedaḥ srotasevohyate sadā
      uhyamānaṃ nimajjantam aplave kālasāgare
      jarāmṛtyumahāgrāhe na kaś cid abhipadyate
  9 naivāsya bhavitā kaś cin nāsau bhavati kasya cit
      pathi saṃgatam evedaṃ dārair anyaiś ca bandhubhiḥ
      nāyam atyantasaṃvāso labdhapūrvo hi kena cit
  10 kṣipyante tena tenaiva niṣṭanantaḥ punaḥ punaḥ
     kālena jātā jātā hi vāyunevābhra saṃcayāḥ
 11 jarā mṛyū hi bhūtānāṃ khāditārau vṛkāv iva
     balināṃ durbalānāṃ ca hrasvānāṃ mahatām api
 12 evaṃ bhūteṣu bhūteṣu nityabhūtādhruveṣu ca
     kathaṃ hṛṣyeta jāteṣu mṛteṣu ca kathaṃ jvaret
 13 kuto 'ham āgataḥ ko 'smi kva gamiṣyāmi kasya vā
     kasmin sthitaḥ kva bhavitā kasmāt kim anuśocasi
 14 draṣṭā svargasya na hy asti tathaiva narakasya ca
     āgamāṃs tv anatikramya dadyāc caiva yajeta ca


Next: Chapter 308