Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 230

  1 [वयास]
      एषा पूर्वतरा वृत्तिर बराह्मणस्य विधीयते
      जञानवान एव कर्माणि कुर्वन सर्वत्र सिध्यति
  2 तत्र चेन न भवेद एवं संशयः कर्म निश्चये
      किं नु कर्म सवभावॊ ऽयं जञानं कर्मेति वा पुनः
  3 तत्र चेह विवित्सा सयाज जञानं चेत पुरुषं परति
      उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच छृणु
  4 पौरुषं कारणं के चिद आहुः कर्मसु मानवाः
      दैवम एके परशंसन्ति सवभावं चापरे जनाः
  5 पौरुषं कर्म दैवं च फलवृत्ति सवभावतः
      तरयम एतत पृथग भूतम अविवेकं तु के चन
  6 एवम एतन न चाप्य एवम उभे चापि न चाप्य उभे
      कर्मस्थां विषमं बरूयुः सत्त्वस्थाः समदर्शिनः
  7 तरेतायां दवापरे चैव कलिजाश च ससंशयाः
      तपस्विनः परशान्ताश च सत्त्वस्थाश च कृते युगे
  8 अपृथग दर्शिनः सर्वे ऋक सामसु यजुःसुच
      कामद्वेषौ पृथग दृष्ट्वा तपः कृत उपासते
  9 तपॊ धर्मेण संयुक्तस तपॊनित्यः सुसंशितः
      तेन सर्वान अवाप्नॊति कामान यान मनसेच्छति
  10 तपसा तद अवाप्नॊति यद भूत्वा सृजते जगत
     तद भूतश च ततः सर्वॊ भूतानां भवति परभुः
 11 तद उक्तं वेदवादेषु गहनं वेद दर्शिभिः
     वेदान्तेषु पुनर वयक्तं करमयॊगेन लक्ष्यते
 12 आरम्भ यज्ञाः कषत्रस्य हविर यज्ञा विशः समृताः
     परिचारयज्ञाः शूद्राश च जपयज्ञा दविजातयः
 13 परिनिष्ठित कार्यॊ हि सवाध्यायेन दविजॊ भवेत
     कुर्याद अन्यन न वा कुर्यान मैत्रॊ बराह्मण उच्यते
 14 तरेतादौ सकला वेदा यज्ञा वर्णाश्रमास तथा
     संरॊधाद आयुषस तव एते वयस्यन्ते दवापरे युगे
 15 दवापरे विप्लवं यान्ति वेदाः कलियुगे तथा
     दृश्यन्ते नापि दृश्यन्ते कलेर अन्ते पुनः पुनः
 16 उत्सीदन्ति सवधर्माश च तत्राधर्मेण पीडिताः
     गवां भूमेश च ये चापाम ओषधीनां च ये रसाः
 17 अधर्मान्तर्हिता वेदा वेद धर्मास तथाश्रमाः
     विक्रियन्ते सवधर्मस्था सथावराणि चराणि च
 18 यथा सर्वाणि भूतानि वृष्टिर भौमानि वर्षति
     सृजते सर्वतॊ ऽङगानि तथा वेदा युगे युगे
 19 विसृतं कालनानात्वम अनादि निधनं च यत
     कीर्तितं तत पुरस्तान मे यतः संयान्ति यान्ति च
 20 धातेदं परभव सथानं भूतानां संयमॊ यमः
     सवभावेन परवर्तन्ते दवन्द्वसृष्टानि भूरिशः
 21 सर्गः कालॊ धृतिर वेदाः कर्ता कार्यं करियाफलम
     एतत ते कथितं तात यन मां तवं परिपृच्छसि
  1 [vyāsa]
      eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate
      jñānavān eva karmāṇi kurvan sarvatra sidhyati
  2 tatra cen na bhaved evaṃ saṃśayaḥ karma niścaye
      kiṃ nu karma svabhāvo 'yaṃ jñānaṃ karmeti vā punaḥ
  3 tatra ceha vivitsā syāj jñānaṃ cet puruṣaṃ prati
      upapattyupalabdhibhyāṃ varṇayiṣyāmi tac chṛṇu
  4 pauruṣaṃ kāraṇaṃ ke cid āhuḥ karmasu mānavāḥ
      daivam eke praśaṃsanti svabhāvaṃ cāpare janāḥ
  5 pauruṣaṃ karma daivaṃ ca phalavṛtti svabhāvataḥ
      trayam etat pṛthag bhūtam avivekaṃ tu ke cana
  6 evam etan na cāpy evam ubhe cāpi na cāpy ubhe
      karmasthāṃ viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ
  7 tretāyāṃ dvāpare caiva kalijāś ca sasaṃśayāḥ
      tapasvinaḥ praśāntāś ca sattvasthāś ca kṛte yuge
  8 apṛthag darśinaḥ sarve ṛk sāmasu yajuḥsuca
      kāmadveṣau pṛthag dṛṣṭvā tapaḥ kṛta upāsate
  9 tapo dharmeṇa saṃyuktas taponityaḥ susaṃśitaḥ
      tena sarvān avāpnoti kāmān yān manasecchati
  10 tapasā tad avāpnoti yad bhūtvā sṛjate jagat
     tad bhūtaś ca tataḥ sarvo bhūtānāṃ bhavati prabhuḥ
 11 tad uktaṃ vedavādeṣu gahanaṃ veda darśibhiḥ
     vedānteṣu punar vyaktaṃ kramayogena lakṣyate
 12 ārambha yajñāḥ kṣatrasya havir yajñā viśaḥ smṛtāḥ
     paricārayajñāḥ śūdrāś ca japayajñā dvijātayaḥ
 13 pariniṣṭhita kāryo hi svādhyāyena dvijo bhavet
     kuryād anyan na vā kuryān maitro brāhmaṇa ucyate
 14 tretādau sakalā vedā yajñā varṇāśramās tathā
     saṃrodhād āyuṣas tv ete vyasyante dvāpare yuge
 15 dvāpare viplavaṃ yānti vedāḥ kaliyuge tathā
     dṛśyante nāpi dṛśyante kaler ante punaḥ punaḥ
 16 utsīdanti svadharmāś ca tatrādharmeṇa pīḍitāḥ
     gavāṃ bhūmeś ca ye cāpām oṣadhīnāṃ ca ye rasāḥ
 17 adharmāntarhitā vedā veda dharmās tathāśramāḥ
     vikriyante svadharmasthā sthāvarāṇi carāṇi ca
 18 yathā sarvāṇi bhūtāni vṛṣṭir bhaumāni varṣati
     sṛjate sarvato 'ṅgāni tathā vedā yuge yuge
 19 visṛtaṃ kālanānātvam anādi nidhanaṃ ca yat
     kīrtitaṃ tat purastān me yataḥ saṃyānti yānti ca
 20 dhātedaṃ prabhava sthānaṃ bhūtānāṃ saṃyamo yamaḥ
     svabhāvena pravartante dvandvasṛṣṭāni bhūriśaḥ
 21 sargaḥ kālo dhṛtir vedāḥ kartā kāryaṃ kriyāphalam
     etat te kathitaṃ tāta yan māṃ tvaṃ paripṛcchasi


Next: Chapter 231