Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 200

  1 [य]
      पितामह महाप्राज्ञ पुन्दरीकाक्षम अच्युतम
      कर्तारम अकृतं विष्णुं भूतानां परभवाप्ययम
  2 नारायणं हृषीकेशं गॊविन्दम अपराजितम
      तत्त्वेन भरतश्रेष्ठ शरॊतुम इच्छामि केशवम
  3 [भी]
      शरुतॊ ऽयम अर्थॊ रामस्य जामदग्न्यस्य जल्पतः
      नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च
  4 असितॊ देवलस तात वाल्मीकिश च महातपाः
      मार्कन्देयश च गॊविन्दे कथयत्य अद्भुतं महत
  5 केशवॊ भरतश्रेष्ठ भगवान ईश्वरः परभुः
      पुरुषः सर्वम इत्य एव शरूयते बहुधा विभुः
  6 किं तु यानि विदुर लॊके बराह्मणाः शार्ङ्गधन्वनः
      माहात्म्यानि महाबाहॊ शृणु तानि युधिष्ठिर
  7 यानि चाहुर मनुष्येन्द्र ये पुराणविदॊ जनाः
      अशेषेण हि गॊविन्दे कीर्तयिष्यामि तान्य अहम
  8 महाभूतानि भूतात्मा महात्मा पुरुषॊत्तमः
      वायुर जयॊतिस तथा चापः खं गां चैवान्वकल्पयत
  9 स दृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः परभुः
      अप्स्व एव शयनं चक्रे महात्मा पुरुषॊत्तमः
  10 सर्वतेजॊमयस तस्मिञ शयानः शयने शुभे
     सॊ ऽगरजं सर्वभूतानां संकर्षणम अचिन्तयत
 11 आश्रयं सर्वभूतानां मनसेति विशुश्रुम
     स धारयति भूतात्मा उभे भूतभविष्यती
 12 ततस तस्मिन महाबाहॊ परादुर्भूते महात्मनि
     भास्करप्रतिमं दिव्यं नाभ्यां पद्मम अजायत
 13 स तत्र भगवान देवः पुष्करे भासयन दिशः
     बरह्मा समभवत तात सर्ब्व भूतपितामहः
 14 तस्मिन्न अपि महाबाहॊ परादुर्भूते महात्मनि
     तमसः पूर्वजॊ जज्ञे मधुर नाम महासुरः
 15 तम उग्रम उग्रकर्माणम उग्रां बुद्धिं समास्थितम
     बरह्मणॊपचितिं कुर्वञ जघान पुरुषॊत्तमः
 16 तस्य तात वधात सर्वे देवदानव मानवाः
     मधुसूदनम इत्य आहुर वृषभं सर्वसात्वताम
 17 बरह्मा तु ससृजे पुत्रान मानसान दक्ष सप्तमान
     मरीचिम अत्र्यङ्गिरसौ पुलस्त्यं पुलहं करतुम
 18 मरीचिः कश्यपं तात पुत्रं चासृजद अग्रजम
     मानसं जनयाम आस तैजसं बरह्मसत्तमम
 19 अङ्गुष्ठाद असृजद बरह्मा मरीचेर अपि पूर्वजम
     सॊ ऽभवद भरतश्रेष्ठ दक्षॊ नाम परजापतिः
 20 तस्य पूर्वम अजायन्त दश तिस्रश च भारत
     परजापतेर दुहितरस तासां जयेष्ठाभवद दितिः
 21 सर्वधर्मविशेषज्ञः पुण्यकीर्तिर महायशाः
     मारीचः कश्यपस तात सर्वासाम अभवत पतिः
 22 उत्पाद्य तु महाभागस तासाम अवरजा दश
     ददौ धर्माय धर्मज्ञॊ दक्ष एव परजापतिः
 23 धर्मस्य वसवः पुत्रा रुद्राश चामिततेजसः
     विश्वेदेवाश च साध्याश च मरुत्वन्तश च भारत
 24 अपरास तु यवीयस्यस ताभ्यॊ ऽनयाः सप्त विंशतिः
     सॊमस तासां महाभागः सर्वासाम अभवत पतिः
 25 इतरास तु वयजायन्त गन्धर्वांस तुरगान दविजान
     गाश च किंपुरुषान मत्स्यान औद्भिदांश च वनस्पतीन
 26 आदित्यान अदितिर जज्ञे देव शरेष्ठान महाबलान
     तेषां विष्णुर वामनॊ ऽभूद गॊविन्दश चाभवत परभुः
 27 तस्य विक्रमणाद एव देवानां शरीर वयवर्धत
     दानवाश च पराभूता दैतेयी चासुरी परजा
 28 विप्रचित्ति परधानांश्च च दानवान असृजद दनुः
     दितिस तु सर्वान असुरान महासत्त्वान वयजायत
 29 अहॊरात्रं च कालं च यथर्तु मधुसूदनः
     पूर्वाह्नं चापराह्नं च सर्वम एवान्वकल्पयत
 30 बुद्द्यापः सॊ ऽसृजन मेघांस तथा सथावरजङ्गमान
     पृथिवीं सॊ ऽसृजद विश्वां सहितां भूरि तेजसा
 31 ततः कृष्णॊ महाबाहुः पुनर एव युधिष्ठिर
     बराह्मणानां शतं शरेष्ठं मुखाद असृजत परभुः
 32 बाहुभ्यां कषत्रिय शतं वैश्यानाम ऊरुतः शतम
     पद्भ्यां शूद्र शतं चैव केशवॊ भरतर्शभ
 33 स एवं चतुरॊ वर्णान समुत्पाद्य महायशाः
     अध्यक्षं सर्वभूतानां धातारम अकरॊत परभुः
 34 यावद यावद अभूच छरद्धा देहं धारयितुं नृणाम
     तावत तावद अजीवंस ते नासीद यम कृतं भयम
 35 न चैषां मैथुनॊ धर्मॊ बभूव भरतर्षभ
     संकल्पाद एव चैतेषाम अपत्यम उदपद्यत
 36 तत्र तरेतायुगे काले संकल्पाज जायते परजा
     न हय अभून मैथुनॊ धर्मस तेषाम अपि जनाधिप
 37 दवापरे मैथुनॊ धर्मः परजानाम अभवन नृप
     तथा कलियुगे राजन दवंद्वम आपेदिरे जनाः
 38 एष भूतपतिस तात सवध्यक्षश च परकीर्तितः
     निरध्यक्षांस तु कौतेय कीर्तयिष्यामि तान अपि
 39 दक्षिणापथ जन्मानः सर्वे तलवरान्ध्रिकाः
     उत्साः पुलिन्दाः शबराश चूचुपा मन्दपैः सह
 40 उत्तरा पथजन्मानः कीर्तयिष्यामि तान अपि
     यौन काम्बॊजगान्धाराः किराता बर्बरैः सह
 41 एते पापकृतस तात चरन्ति पृथिवीम इमाम
     शवकाकबलगृध्राणां सधर्माणॊ नराधिप
 42 नैते कृतयुगे तात चरन्ति पृथिवीम इमाम
     तरेता परभृति वर्तन्ते ते जना भरतर्षभ
 43 ततस तस्मिन महाघॊरे संध्याकाले युगान्तके
     राजानः समसज्जन्त समासाद्येतरेतरम
 44 एवम एष कुरुश्रेष्ठ परादुर्भावॊ महात्मनः
     देवदेवर्षिर आचस्त नारदः सर्वलॊकदृश
 45 नारदॊ ऽपय अथ कृष्णस्य परं मेने नराधिप
     शाश्वतत्वं महाबाहॊ यथाव भरतर्षभ
 46 एवम एष महाबाहुः केशवः सत्यविक्रमः
     अचिन्त्यः पुन्दरीकाक्षॊ नैष केवलमानुषः
  1 [y]
      pitāmaha mahāprājña pundarīkākṣam acyutam
      kartāram akṛtaṃ viṣṇuṃ bhūtānāṃ prabhavāpyayam
  2 nārāyaṇaṃ hṛṣīkeśaṃ govindam aparājitam
      tattvena bharataśreṣṭha śrotum icchāmi keśavam
  3 [bhī]
      śruto 'yam artho rāmasya jāmadagnyasya jalpataḥ
      nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca
  4 asito devalas tāta vālmīkiś ca mahātapāḥ
      mārkandeyaś ca govinde kathayaty adbhutaṃ mahat
  5 keśavo bharataśreṣṭha bhagavān īśvaraḥ prabhuḥ
      puruṣaḥ sarvam ity eva śrūyate bahudhā vibhuḥ
  6 kiṃ tu yāni vidur loke brāhmaṇāḥ śārṅgadhanvanaḥ
      māhātmyāni mahābāho śṛṇu tāni yudhiṣṭhira
  7 yāni cāhur manuṣyendra ye purāṇavido janāḥ
      aśeṣeṇa hi govinde kīrtayiṣyāmi tāny aham
  8 mahābhūtāni bhūtātmā mahātmā puruṣottamaḥ
      vāyur jyotis tathā cāpaḥ khaṃ gāṃ caivānvakalpayat
  9 sa dṛṣṭvā pṛthivīṃ caiva sarvabhūteśvaraḥ prabhuḥ
      apsv eva śayanaṃ cakre mahātmā puruṣottamaḥ
  10 sarvatejomayas tasmiñ śayānaḥ śayane śubhe
     so 'grajaṃ sarvabhūtānāṃ saṃkarṣaṇam acintayat
 11 āśrayaṃ sarvabhūtānāṃ manaseti viśuśruma
     sa dhārayati bhūtātmā ubhe bhūtabhaviṣyatī
 12 tatas tasmin mahābāho prādurbhūte mahātmani
     bhāskarapratimaṃ divyaṃ nābhyāṃ padmam ajāyata
 13 sa tatra bhagavān devaḥ puṣkare bhāsayan diśaḥ
     brahmā samabhavat tāta sarbva bhūtapitāmahaḥ
 14 tasminn api mahābāho prādurbhūte mahātmani
     tamasaḥ pūrvajo jajñe madhur nāma mahāsuraḥ
 15 tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam
     brahmaṇopacitiṃ kurvañ jaghāna puruṣottamaḥ
 16 tasya tāta vadhāt sarve devadānava mānavāḥ
     madhusūdanam ity āhur vṛṣabhaṃ sarvasātvatām
 17 brahmā tu sasṛje putrān mānasān dakṣa saptamān
     marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum
 18 marīciḥ kaśyapaṃ tāta putraṃ cāsṛjad agrajam
     mānasaṃ janayām āsa taijasaṃ brahmasattamam
 19 aṅguṣṭhād asṛjad brahmā marīcer api pūrvajam
     so 'bhavad bharataśreṣṭha dakṣo nāma prajāpatiḥ
 20 tasya pūrvam ajāyanta daśa tisraś ca bhārata
     prajāpater duhitaras tāsāṃ jyeṣṭhābhavad ditiḥ
 21 sarvadharmaviśeṣajñaḥ puṇyakīrtir mahāyaśāḥ
     mārīcaḥ kaśyapas tāta sarvāsām abhavat patiḥ
 22 utpādya tu mahābhāgas tāsām avarajā daśa
     dadau dharmāya dharmajño dakṣa eva prajāpatiḥ
 23 dharmasya vasavaḥ putrā rudrāś cāmitatejasaḥ
     viśvedevāś ca sādhyāś ca marutvantaś ca bhārata
 24 aparās tu yavīyasyas tābhyo 'nyāḥ sapta viṃśatiḥ
     somas tāsāṃ mahābhāgaḥ sarvāsām abhavat patiḥ
 25 itarās tu vyajāyanta gandharvāṃs turagān dvijān
     gāś ca kiṃpuruṣān matsyān audbhidāṃś ca vanaspatīn
 26 ādityān aditir jajñe deva śreṣṭhān mahābalān
     teṣāṃ viṣṇur vāmano 'bhūd govindaś cābhavat prabhuḥ
 27 tasya vikramaṇād eva devānāṃ śrīr vyavardhata
     dānavāś ca parābhūtā daiteyī cāsurī prajā
 28 vipracitti pradhānāṃśc ca dānavān asṛjad danuḥ
     ditis tu sarvān asurān mahāsattvān vyajāyata
 29 ahorātraṃ ca kālaṃ ca yathartu madhusūdanaḥ
     pūrvāhnaṃ cāparāhnaṃ ca sarvam evānvakalpayat
 30 buddyāpaḥ so 'sṛjan meghāṃs tathā sthāvarajaṅgamān
     pṛthivīṃ so 'sṛjad viśvāṃ sahitāṃ bhūri tejasā
 31 tataḥ kṛṣṇo mahābāhuḥ punar eva yudhiṣṭhira
     brāhmaṇānāṃ śataṃ śreṣṭhaṃ mukhād asṛjata prabhuḥ
 32 bāhubhyāṃ kṣatriya śataṃ vaiśyānām ūrutaḥ śatam
     padbhyāṃ śūdra śataṃ caiva keśavo bharatarśabha
 33 sa evaṃ caturo varṇān samutpādya mahāyaśāḥ
     adhyakṣaṃ sarvabhūtānāṃ dhātāram akarot prabhuḥ
 34 yāvad yāvad abhūc chraddhā dehaṃ dhārayituṃ nṛṇām
     tāvat tāvad ajīvaṃs te nāsīd yama kṛtaṃ bhayam
 35 na caiṣāṃ maithuno dharmo babhūva bharatarṣabha
     saṃkalpād eva caiteṣām apatyam udapadyata
 36 tatra tretāyuge kāle saṃkalpāj jāyate prajā
     na hy abhūn maithuno dharmas teṣām api janādhipa
 37 dvāpare maithuno dharmaḥ prajānām abhavan nṛpa
     tathā kaliyuge rājan dvaṃdvam āpedire janāḥ
 38 eṣa bhūtapatis tāta svadhyakṣaś ca prakīrtitaḥ
     niradhyakṣāṃs tu kauteya kīrtayiṣyāmi tān api
 39 dakṣiṇāpatha janmānaḥ sarve talavarāndhrikāḥ
     utsāḥ pulindāḥ śabarāś cūcupā mandapaiḥ saha
 40 uttarā pathajanmānaḥ kīrtayiṣyāmi tān api
     yauna kāmbojagāndhārāḥ kirātā barbaraiḥ saha
 41 ete pāpakṛtas tāta caranti pṛthivīm imām
     śvakākabalagṛdhrāṇāṃ sadharmāṇo narādhipa
 42 naite kṛtayuge tāta caranti pṛthivīm imām
     tretā prabhṛti vartante te janā bharatarṣabha
 43 tatas tasmin mahāghore saṃdhyākāle yugāntake
     rājānaḥ samasajjanta samāsādyetaretaram
 44 evam eṣa kuruśreṣṭha prādurbhāvo mahātmanaḥ
     devadevarṣir ācasta nāradaḥ sarvalokadṛś
 45 nārado 'py atha kṛṣṇasya paraṃ mene narādhipa
     śāśvatatvaṃ mahābāho yathāva bharatarṣabha
 46 evam eṣa mahābāhuḥ keśavaḥ satyavikramaḥ
     acintyaḥ pundarīkākṣo naiṣa kevalamānuṣaḥ


Next: Chapter 201