Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 194

  1 [य]
      किं फलं जञानयॊगस्य वेदानां नियमस्य च
      भूतात्मा वा कथं जञेयस तन मे बरूहि पितामह
  2 [भी]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      मनॊः परजापतेर वादं महर्षेश च बृहस्पतेः
  3 परजापतिं शरेष्ठतमं पृथिव्यां; देवर्षिसंघप्रवरॊ महर्षिः
      बृहस्पतिः परश्नम इमं पुराणं; पप्रच्छ शिष्यॊ ऽथ गुरुं परनम्य
  4 यत कारणं मन्त्रविधिः परवृत्तॊ; जञाने फलं यत परवदन्ति विप्राः
      यन मन्त्रशब्दैर अकृतप्रकाशं; तद उच्यतां मे भगवन यथावत
  5 यदर्थशास्त्रागम मन्त्रविद्भिर; यज्ञैर अनेकैर वरगॊप्रदानैः
      फलं महद्भिर यद उपास्यते च; तत किं कथं वा भविता कव वा त
  6 मही महीजाः पवनॊ ऽनतरिक्षं; जलौकसश चैव जलं दिवं च
      दिवौकसश चैव यतः परसूतास; तद उच्यतां मे भगवन पुराणम
  7 जञानं यतः परार्थयते नरॊ वै; ततस तदर्था भवति परवृत्तिः
      न चाप्य अहं वेद परं पुराणं; मिथ्या परवृत्तिं च कथं नु कुर्याम
  8 ऋक साम संघांश च यजूंसि चाहं; छन्दांसि नक्षत्रगतिं निरुक्तम
      अधीत्य च वयाकरणं सकल्पं; शिक्षां च भूतप्रकृतिं न वेद्मि
  9 स मे भवाञ शंसतु सर्वम एतज; जञाने फलं कर्मणि वा यद अस्ति
      यथा च देहाच चयवते शरीरी; पुनः शरीरं च यथाभ्युपैति
  10 [मनु]
     यद यत परियं यस्य सुखं तद आहुस; तद एव दुःखं परवदन्त्य अनिष्टम
     इष्टं च मे सयाद इतरच च न सयाद; एतत कृते कर्म विधिः परवृत्तः
     इष्टं तव अनिष्टं च न मां भजेतेत्य; एतत कृते जञानविधिः परवृत्तः
 11 कामात्मकाश छन्दसि कर्मयॊगा; एभिर विमुक्तः परम अश्नुवीत
     नानाविधे कर्म पथे सुखार्थी; नरः परवृत्तॊ न परं परयाति
     परं हि तत कर्म पथाद अपेतं; निराशिषं बरह्म परं हय अवश्यम
 12 परजाः सृष्टा मनसा कर्मणा च; दवाव अप्य एतौ सत्पथौ लॊकजुष्टौ
     दृष्ट्वा कर्म शाश्वतं चान्तवच च; मनस तयागः कारणं नान्यद अस्ति
 13 सवेनात्मना चक्षुर इव परणेता; निशात्यये तमसा संवृतात्मा
     जञानं तु विज्ञानगुणेन युक्तं; कर्माशुभं पश्यति वर्जनीयम
 14 सर्पान कुशाग्राणि तथॊदपानं; जञात्वा मनुष्याः परिवर्जयन्ति
     अज्ञानतस तत्र पतन्ति मूढा; जञाने फलं पश्य यथा विशिष्टम
 15 कृत्स्नस तु मन्त्रॊ विधिवत परयुक्तॊ; यज्ञा यथॊक्तास तव अथ दक्षिणाश च
     अन्नप्रदानं मनसः समाधिः; पञ्चात्मकं कर्मफलं वदन्ति
 16 गुणात्मकं कर्म वदन्ति वेदास; तस्मान मन्त्रा मन्त्रमूलं हि कर्म
     विधिर विधेयं मनसॊपपत्तिः; फलस्य भॊक्ता तु यथा शरीरी
 17 शब्दाश च रूपाणि रसाश च पुण्याः; सपर्शाश च गन्धाश च शुभास तथैव
     नरॊ नसंस्थान गतः परभुः सयाद; एतत फलं सिध्यति कर्म लॊके
 18 यद यच छरीरेण करॊति कर्म; शरीरयुक्तः समुपाश्नुते तत
     शरीरम एवायतनं सुखस्य; दुःखस्य चाप्य आयतनं शरीरम
 19 वाचा तु यत कर्म करॊति किं चिद; वाचैव सर्वं समुपाश्नुते तत
     मनस तु यत कर्म करॊति किं चिन; मनःस्थ एवायम उपाश्नुते तत
 20 यथा गुणं कर्म गणं फलार्थी; करॊत्य अयं कर्मफले निविष्टः
     तथा तथायं गुणसंप्रयुक्तः; शुभाशुभं कर्मफलं भुनक्ति
 21 मत्स्यॊ यथा सरॊत इवाभिपाती; तथा कृतं पूर्वम उपैति कर्म
     शुभे तव असौ तुष्यतु दुष्कृते तु; न तुष्यते वै परमशरीरी
 22 यतॊ जगत सर्वम इदं परसूतं; जञात्वात्मवन्तॊ वयतियान्ति यत तत
     यन मन्त्रशब्दैर अकृतप्रकाशं; तद उच्यमानं शृणु मे परं यत
 23 रसैर वियुक्तं विविधैर्श च गन्धैर; अशब्दम अस्पर्शम अरूपवच च
     अग्राह्यम अव्यक्तम अवर्णम एकं; पञ्च परकारं ससृजे परजानाम
 24 न सत्री पुमान वापि नपुंसकं च; न सन न चासत सद असच च तन न
     पश्यन्ति यद बरह्मविदॊ मनुष्यास; तद अक्षरं न कषरतीति विद्धि
  1 [y]
      kiṃ phalaṃ jñānayogasya vedānāṃ niyamasya ca
      bhūtātmā vā kathaṃ jñeyas tan me brūhi pitāmaha
  2 [bhī]
      atrāpy udāharantīmam itihāsaṃ purātanam
      manoḥ prajāpater vādaṃ maharṣeś ca bṛhaspateḥ
  3 prajāpatiṃ śreṣṭhatamaṃ pṛthivyāṃ; devarṣisaṃghapravaro maharṣiḥ
      bṛhaspatiḥ praśnam imaṃ purāṇaṃ; papraccha śiṣyo 'tha guruṃ pranamya
  4 yat kāraṇaṃ mantravidhiḥ pravṛtto; jñāne phalaṃ yat pravadanti viprāḥ
      yan mantraśabdair akṛtaprakāśaṃ; tad ucyatāṃ me bhagavan yathāvat
  5 yadarthaśāstrāgama mantravidbhir; yajñair anekair varagopradānaiḥ
      phalaṃ mahadbhir yad upāsyate ca; tat kiṃ kathaṃ vā bhavitā kva vā ta
  6 mahī mahījāḥ pavano 'ntarikṣaṃ; jalaukasaś caiva jalaṃ divaṃ ca
      divaukasaś caiva yataḥ prasūtās; tad ucyatāṃ me bhagavan purāṇam
  7 jñānaṃ yataḥ prārthayate naro vai; tatas tadarthā bhavati pravṛttiḥ
      na cāpy ahaṃ veda paraṃ purāṇaṃ; mithyā pravṛttiṃ ca kathaṃ nu kuryām
  8 ṛk sāma saṃghāṃś ca yajūṃsi cāhaṃ; chandāṃsi nakṣatragatiṃ niruktam
      adhītya ca vyākaraṇaṃ sakalpaṃ; śikṣāṃ ca bhūtaprakṛtiṃ na vedmi
  9 sa me bhavāñ śaṃsatu sarvam etaj; jñāne phalaṃ karmaṇi vā yad asti
      yathā ca dehāc cyavate śarīrī; punaḥ śarīraṃ ca yathābhyupaiti
  10 [manu]
     yad yat priyaṃ yasya sukhaṃ tad āhus; tad eva duḥkhaṃ pravadanty aniṣṭam
     iṣṭaṃ ca me syād itarac ca na syād; etat kṛte karma vidhiḥ pravṛttaḥ
     iṣṭaṃ tv aniṣṭaṃ ca na māṃ bhajetety; etat kṛte jñānavidhiḥ pravṛttaḥ
 11 kāmātmakāś chandasi karmayogā; ebhir vimuktaḥ param aśnuvīta
     nānāvidhe karma pathe sukhārthī; naraḥ pravṛtto na paraṃ prayāti
     paraṃ hi tat karma pathād apetaṃ; nirāśiṣaṃ brahma paraṃ hy avaśyam
 12 prajāḥ sṛṣṭā manasā karmaṇā ca; dvāv apy etau satpathau lokajuṣṭau
     dṛṣṭvā karma śāśvataṃ cāntavac ca; manas tyāgaḥ kāraṇaṃ nānyad asti
 13 svenātmanā cakṣur iva praṇetā; niśātyaye tamasā saṃvṛtātmā
     jñānaṃ tu vijñānaguṇena yuktaṃ; karmāśubhaṃ paśyati varjanīyam
 14 sarpān kuśāgrāṇi tathodapānaṃ; jñātvā manuṣyāḥ parivarjayanti
     ajñānatas tatra patanti mūḍhā; jñāne phalaṃ paśya yathā viśiṣṭam
 15 kṛtsnas tu mantro vidhivat prayukto; yajñā yathoktās tv atha dakṣiṇāś ca
     annapradānaṃ manasaḥ samādhiḥ; pañcātmakaṃ karmaphalaṃ vadanti
 16 guṇātmakaṃ karma vadanti vedās; tasmān mantrā mantramūlaṃ hi karma
     vidhir vidheyaṃ manasopapattiḥ; phalasya bhoktā tu yathā śarīrī
 17 śabdāś ca rūpāṇi rasāś ca puṇyāḥ; sparśāś ca gandhāś ca śubhās tathaiva
     naro nasaṃsthāna gataḥ prabhuḥ syād; etat phalaṃ sidhyati karma loke
 18 yad yac charīreṇa karoti karma; śarīrayuktaḥ samupāśnute tat
     śarīram evāyatanaṃ sukhasya; duḥkhasya cāpy āyatanaṃ śarīram
 19 vācā tu yat karma karoti kiṃ cid; vācaiva sarvaṃ samupāśnute tat
     manas tu yat karma karoti kiṃ cin; manaḥstha evāyam upāśnute tat
 20 yathā guṇaṃ karma gaṇaṃ phalārthī; karoty ayaṃ karmaphale niviṣṭaḥ
     tathā tathāyaṃ guṇasaṃprayuktaḥ; śubhāśubhaṃ karmaphalaṃ bhunakti
 21 matsyo yathā srota ivābhipātī; tathā kṛtaṃ pūrvam upaiti karma
     śubhe tv asau tuṣyatu duṣkṛte tu; na tuṣyate vai paramaśarīrī
 22 yato jagat sarvam idaṃ prasūtaṃ; jñātvātmavanto vyatiyānti yat tat
     yan mantraśabdair akṛtaprakāśaṃ; tad ucyamānaṃ śṛṇu me paraṃ yat
 23 rasair viyuktaṃ vividhairś ca gandhair; aśabdam asparśam arūpavac ca
     agrāhyam avyaktam avarṇam ekaṃ; pañca prakāraṃ sasṛje prajānām
 24 na strī pumān vāpi napuṃsakaṃ ca; na san na cāsat sad asac ca tan na
     paśyanti yad brahmavido manuṣyās; tad akṣaraṃ na kṣaratīti viddhi


Next: Chapter 195