Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 102

  1 [य]
      किं शीलाः किं समुत्थानाः कथंरूपाश च भारत
      किं संनाहाः कथं शस्त्रा जनाः सयुः संयुगे नृप
  2 [भ]
      यथाचरितम एवात्र शस्त्रपत्रं विधीयते
      आचाराद एव पुरुषस तथा कर्मसु वर्तते
  3 गान्धाराः सिन्धुसौवीरा नखरप्रासयॊधिनः
      आभीरवः सुबलिनस तद बलं सर्वपारगम
  4 सर्वशस्त्रेषु कुशलाः सत्त्ववन्तॊ हय उशीनराः
      पराच्या मातङ्गयुद्धेषु कुशलाः शठयॊधिनः
  5 तथा यवनकाम्बॊजा मथुराम अभितश च ये
      एते नियुद्ध कुशला दाक्षिणात्यासि चर्मिणः
  6 सर्वत्र शूरा जायन्ते महासत्त्वा महाबलाः
      पराय एष समुद्दिष्टॊ लक्षणानि तु मे शृणु
  7 सिंहशार्दूलवान नेत्राः सिन्ह शार्दूलगामिनः
      पारावत कुलिङ्गाक्षाः सर्वे शूराः परमाथिनः
  8 मृगस्वरा दवीपिनेत्रा ऋषभाक्षास तथापरे
      परवादिनः सुचण्डाश च करॊधिनः किंनरी सवनाः
  9 मेघस्वनाः करुद्ध मुखाः के चित करभ निस्वनाः
      जिह्मनासानुजङ्घाश च दूरगा दूरपातिनः
  10 विडाल कुब्जास तनवस तनु केशास तनुत्वचः
     शूराश चपल चित्ताश च ते भवन्ति दुरासदाः
 11 गॊधा निमीलिताः के चिन मृदु परकृतयॊ ऽपि च
     तुरंगगतिनिर्घॊषास ते नराः पारयिष्णवः
 12 सुसंहताः परतनवॊ वयूढॊरस्काः सुसंस्थिताः
     परवादितेन नृत्यन्ति हृष्यन्ति कलहेषु च
 13 गन्भीराक्षा निःसृताक्षाः पिङ्गला भरुकुटी मुखाः
     नकुलाक्षास तथा चैव सर्वे शूरास तनुत्यजः
 14 जिह्माक्षाः परललाटाश च निर्मांस हनवॊ ऽपि च
     वक्रबाह्वङ्गुली सक्ताः कृशा धमनि संतताः
 15 परविशन्त्य अतिवेगेन संपराये ऽभयुपस्थिते
     वारणा इव संमत्तास ते भवन्ति दुरासदाः
 16 दीप्तस्फुटित केशान्ताः सथूलपार्श्व हनू मुखाः
     उन्नतांसा पृथुग्रीवा विकटाः सथूलपिण्डिका
 17 उद्वृत्ताश चैव सुग्रीवा विनता विहगा इव
     पिण्ड शीर्शाहि वक्त्राश च वृषदंश मुखा इव
 18 उग्रस्वना मन्युमन्तॊ युद्धेष्व आराव सारिणः
     अधर्मज्ञावलिप्ताश च घॊरा रौद्रप्रदर्शिनः
 19 तयक्तात्मानः सर्व एते अन्त्यजा हय अनिवर्तिनः
     पुरस्कार्याः सदा सैन्ये हन्यते घनन्ति चापि ते
 20 अधार्मिका भिन्नवृत्ताः साध्व एवैषां पराभवः
     एवम एव परकुप्यन्ति राज्ञॊ ऽपय एते हय अभीक्ष्णशः
  1 [y]
      kiṃ śīlāḥ kiṃ samutthānāḥ kathaṃrūpāś ca bhārata
      kiṃ saṃnāhāḥ kathaṃ śastrā janāḥ syuḥ saṃyuge nṛpa
  2 [bh]
      yathācaritam evātra śastrapatraṃ vidhīyate
      ācārād eva puruṣas tathā karmasu vartate
  3 gāndhārāḥ sindhusauvīrā nakharaprāsayodhinaḥ
      ābhīravaḥ subalinas tad balaṃ sarvapāragam
  4 sarvaśastreṣu kuśalāḥ sattvavanto hy uśīnarāḥ
      prācyā mātaṅgayuddheṣu kuśalāḥ śaṭhayodhinaḥ
  5 tathā yavanakāmbojā mathurām abhitaś ca ye
      ete niyuddha kuśalā dākṣiṇātyāsi carmiṇaḥ
  6 sarvatra śūrā jāyante mahāsattvā mahābalāḥ
      prāya eṣa samuddiṣṭo lakṣaṇāni tu me śṛṇu
  7 siṃhaśārdūlavān netrāḥ sinha śārdūlagāminaḥ
      pārāvata kuliṅgākṣāḥ sarve śūrāḥ pramāthinaḥ
  8 mṛgasvarā dvīpinetrā ṛṣabhākṣās tathāpare
      pravādinaḥ sucaṇḍāś ca krodhinaḥ kiṃnarī svanāḥ
  9 meghasvanāḥ kruddha mukhāḥ ke cit karabha nisvanāḥ
      jihmanāsānujaṅghāś ca dūragā dūrapātinaḥ
  10 viḍāla kubjās tanavas tanu keśās tanutvacaḥ
     śūrāś capala cittāś ca te bhavanti durāsadāḥ
 11 godhā nimīlitāḥ ke cin mṛdu prakṛtayo 'pi ca
     turaṃgagatinirghoṣās te narāḥ pārayiṣṇavaḥ
 12 susaṃhatāḥ pratanavo vyūḍhoraskāḥ susaṃsthitāḥ
     pravāditena nṛtyanti hṛṣyanti kalaheṣu ca
 13 ganbhīrākṣā niḥsṛtākṣāḥ piṅgalā bhrukuṭī mukhāḥ
     nakulākṣās tathā caiva sarve śūrās tanutyajaḥ
 14 jihmākṣāḥ pralalāṭāś ca nirmāṃsa hanavo 'pi ca
     vakrabāhvaṅgulī saktāḥ kṛśā dhamani saṃtatāḥ
 15 praviśanty ativegena saṃparāye 'bhyupasthite
     vāraṇā iva saṃmattās te bhavanti durāsadāḥ
 16 dīptasphuṭita keśāntāḥ sthūlapārśva hanū mukhāḥ
     unnatāṃsā pṛthugrīvā vikaṭāḥ sthūlapiṇḍikā
 17 udvṛttāś caiva sugrīvā vinatā vihagā iva
     piṇḍa śīrśāhi vaktrāś ca vṛṣadaṃśa mukhā iva
 18 ugrasvanā manyumanto yuddheṣv ārāva sāriṇaḥ
     adharmajñāvaliptāś ca ghorā raudrapradarśinaḥ
 19 tyaktātmānaḥ sarva ete antyajā hy anivartinaḥ
     puraskāryāḥ sadā sainye hanyate ghnanti cāpi te
 20 adhārmikā bhinnavṛttāḥ sādhv evaiṣāṃ parābhavaḥ
     evam eva prakupyanti rājño 'py ete hy abhīkṣṇaśaḥ


Next: Chapter 103