Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 99

  1 के लॊका युध्यमानानां शूराणाम अनिवर्तिनाम
      भवन्ति निधनं पराप्य तन मे बरूहि पिता मह
  2 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      अम्बरीषस्य संवादम इन्द्रस्य च युधिष्ठिर
  3 अम्बरीषॊ हि नाभागः सवर्गं गत्वा सुदुर लभम
      ददर्श सुरलॊकस्थं शक्रेण सचिवं सह
  4 सर्वतेजॊमयं दिव्यं विमानवरम आस्थितम
      उपर्य उपरि गच्छन्तं सवं वै सेनापतिं परभुम
  5 स दृष्ट्वॊपरि गच्छन्तं सेनापतिम उदारधीः
      ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः पराह वासवम
  6 सागरान्तां महीं कृत्स्नाम अनुशिष्य यथाविधि
      चातुर्वर्ण्ये यथाशास्त्रं परवृत्तॊ धर्मकाम्यया
  7 बरह्मचर्येण घॊरेण आचार्य कुलसेवया
      वेदान अधीत्य धर्मेण राजशास्त्रं च केवलम
  8 अतिथीन अन्नपानेन पितॄंश च सवधया तथा
      ऋषीन सवाध्यायदीक्षाभिर देवान यज्ञैर अनुत्तमैः
  9 कषत्रधर्मे सथितॊ भूत्वा यथाशास्त्रं यथाविधि
      उदीक्षमाणः पृतनां जयामि युधि वासव
  10 देवराजसुदेवॊ ऽयं मम सेनापतिः पुरा
     आसीद यॊधः परशान्तात्मा सॊ ऽयं कस्माद अतीव माम
 11 नानेन करतुभिर मुख्यैर इष्टं नैव दविजातयः
     तर्पिता विधिवच छक्र सॊ ऽयं कस्माद अतीव माम
 12 एतस्य विततस तात सुदेवस्य बभूव ह
     संग्रामयज्ञः सुमहान यश चान्यॊ युध्यते नरः
 13 संनद्धॊ दीक्षितः सर्वॊ यॊधः पराप्य चमूमुखम
     युद्धयज्ञाधिकार सथॊ भवतीति विनिश्चयः
 14 कानि यज्ञे हवींष्य अत्र किम आज्यं का च दक्षिणा
     ऋत्विजश चात्र के परॊक्तास तन मे बरूहि शतक्रतॊ
 15 ऋत्विजः कुञ्जरास तत्र वाजिनॊ ऽधवर्यवस तथा
     हवींषि परमांसानि रुधिरं तव आज्यम एव च
 16 सृगालगृध्रकाकॊलाः सदस्यास तत्र सत्रिणः
     आज्यशेषं पिबन्त्य एते हविः पराश्नन्ति चाध्वरे
 17 परासतॊमरसंघाताः खड्गशक्तिपरश्वधाः
     जवलन्तॊ निशिताः पीताः सरुचस तस्याथ सत्रिणः
 18 चापवेगायतस तीक्ष्णः परकायावदारणः
     ऋजुः सुनिशितः पीतः सायकॊ ऽसय सरुवॊ महान
 19 दवीपिचर्मावनद्धश च नागदन्तकृतत्सरुः
     हस्तिहस्तगतः खड्गः सफ्यॊ भवेत तस्य संयुगे
 20 जवलितैर निशितैः पीतैः परासशक्तिपरश्वधैः
     शक्यायसमयैस तीक्ष्णैर अभिघातॊ भवेद वसु
 21 आवेगाद यत तु रुधिरं संग्रामे सयन्दते भुवि
     सास्य पूर्णाहुतिर हॊत्रे समृद्धा सर्वकामधुक
 22 छिन्धि भिन्धीति यस्यैतच छरूयते वाहिनीमुखे
     सामानि साम गास तस्य गायन्ति यमसादने
 23 हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम
     कुञ्जराणां हयानां च वर्मिणां च समुच्चयः
     अग्निः शयेनचितॊ नाम तस्य यज्ञे विधीयते
 24 उत्तिष्ठन्ति कबन्धॊ ऽतर सहस्रे निहते तु यः
     स यूपस तस्य शूरस्य खादिरॊ ऽषटाश्रिर उच्यते
 25 इडॊपहूतं करॊशन्ति कुञ्जरा अङ्कुशेरिताः
     वयाघुष्ट तलनादेन वषट्कारेण पार्थिव
     उद्गाता तव संग्रामे तरिसामा दुन्दुभिः समृतः
 26 बरह्म सवे हरियमाणे यः परियां युद्धे तनुं तयजेत
     आत्मानं यूपम उच्छ्रित्य स यज्ञॊ ऽनन्त दक्षिणः
 27 भर्तुर अर्थे तु यः शूरॊ विक्रमेद वाहिनीमुखे
     भयान न च निवर्तेत तस्य लॊका यथा मम
 28 नीलचन्द्राकृतैः खड्गैर बाहुभिः परिघॊपमैः
     यस्य वेदिर उपस्तीर्णा तस्य लॊका यथा मम
 29 यस तु नावेक्षते कं चित सहायं विजये सथितः
     विगाह्य वाहिनीमध्यं तस्य लॊका यथा मम
 30 यस्य तॊमरसंघाटा भेरी मण्डूककच्छपा
     वीरास्थि शर्करा दुर्गा मांसशॊणितकर्दमा
 31 असि चर्म पलवा सिन्धुः केशशैवलशाद्वला
     अश्वनागरथैश चैव संभिन्नैः कृतसंक्रमा
 32 पताकाध्वजवानीरा हतवाहन वाहिनी
     शॊणितॊदा सुसंपूर्णा दुस्तरा पारगैर नरैः
 33 हतनागमहानक्रा परलॊकवहाशिवा
     ऋष्टिखड्गध्वजानूका गृध्रकङ्कवडप्लवा
 34 पुरुषादानुचरिता भीरूणां कश्मलावहा
     नदी यॊधमहायज्ञे तद अस्यावभृथं समृतम
 35 वेदी यस्य तव अमित्राणां शिरॊभिर अवकीर्यते
     अश्वस्कन्धैर जग सकन्धैस तस्य लॊका यथा मम
 36 पत्नी शाला कृता यस्य परेषां वाहिनीमुखम
     हविर्धानं सववाहिन्यस तद अस्याहुर मनीषिणः
 37 सदश चान्तर यॊधाग्निर आग्नीध्रश चॊत्तरां दिशम
     शत्रुसेना कलत्रस्य सर्वलॊकान अदूरतः
 38 यदा तूभय तॊ वयाहॊ भवत्य आकाशम अग्रतः
     सास्य वेदी तथा यज्ञे नित्यं वेदास तरयॊ ऽगनयः
 39 यस तु यॊधः परावृत्तः संत्रस्तॊ हन्यते परैः
     अप्रतिष्ठं स नरकं याति नास्त्य अत्र संशयः
 40 यस्य शॊणितवेगेन नदी सयात समभिप्लुता
     केशमांसास्थि संकीर्णा स गच्छेत परमां गतिम
 41 यस तु सेनापतिं हत्वा तद यानम अधिरॊहति
     स विष्णुविक्रम करामी बृहस्पतिसमः करतुः
 42 नायकं वा परमाणं वा यॊ वा सयात तत्र पूजितः
     जीवग्राहं निगृह्णाति तस्य लॊका यथा मम
 43 आहवे निहतं शूरं न शॊचेत कदा चन
     अशॊच्यॊ हि हतः शूरः सवर्गलॊके महीयते
 44 न हय अन्नं नॊदकं तस्य न सनानं नाप्य अशौचकम
     हतस्य कर्तुम इच्छन्ति तस्य लॊकाञ शृणुष्व मे
 45 वराप्सरः सहस्राणि शूरम आयॊधने हतम
     तवरमाणा हि धावन्ति मम भर्ता भवेद इति
 46 एतत तपश च पुण्यं च धर्मश चैव सनातनः
     चत्वारश चाश्रमास तस्य यॊ युद्धे न पलायते
 47 वृद्धं बलं न हन्तव्यं नैव सत्री न च वै दविजः
     तृणपूर्णमुखश चैव तवास्मीति च यॊ वदेत
 48 अहं वृत्रं बलं पाकं शतमायं विरॊचनम
     दुरावार्यं च नमुचिं नैकमायं च शम्बरम
 49 विप्रचित्तिं च दैतेयं दनॊः पुत्राश च सर्वशः
     परह्रादं च निहत्याजौ ततॊ देवाधिपॊ ऽभवम
 50 इत्य एतच छक्र वचनं निशम्य परतिगृह्य च
     यॊधानाम आत्मनः सिद्धिम अम्बरीषॊ ऽभिपन्नवान
  1 ke lokā yudhyamānānāṃ śūrāṇām anivartinām
      bhavanti nidhanaṃ prāpya tan me brūhi pitā maha
  2 atrāpy udāharantīmam itihāsaṃ purātanam
      ambarīṣasya saṃvādam indrasya ca yudhiṣṭhira
  3 ambarīṣo hi nābhāgaḥ svargaṃ gatvā sudur labham
      dadarśa suralokasthaṃ śakreṇa sacivaṃ saha
  4 sarvatejomayaṃ divyaṃ vimānavaram āsthitam
      upary upari gacchantaṃ svaṃ vai senāpatiṃ prabhum
  5 sa dṛṣṭvopari gacchantaṃ senāpatim udāradhīḥ
      ṛddhiṃ dṛṣṭvā sudevasya vismitaḥ prāha vāsavam
  6 sāgarāntāṃ mahīṃ kṛtsnām anuśiṣya yathāvidhi
      cāturvarṇye yathāśāstraṃ pravṛtto dharmakāmyayā
  7 brahmacaryeṇa ghoreṇa ācārya kulasevayā
      vedān adhītya dharmeṇa rājaśāstraṃ ca kevalam
  8 atithīn annapānena pitṝṃś ca svadhayā tathā
      ṛṣīn svādhyāyadīkṣābhir devān yajñair anuttamaiḥ
  9 kṣatradharme sthito bhūtvā yathāśāstraṃ yathāvidhi
      udīkṣamāṇaḥ pṛtanāṃ jayāmi yudhi vāsava
  10 devarājasudevo 'yaṃ mama senāpatiḥ purā
     āsīd yodhaḥ praśāntātmā so 'yaṃ kasmād atīva mām
 11 nānena kratubhir mukhyair iṣṭaṃ naiva dvijātayaḥ
     tarpitā vidhivac chakra so 'yaṃ kasmād atīva mām
 12 etasya vitatas tāta sudevasya babhūva ha
     saṃgrāmayajñaḥ sumahān yaś cānyo yudhyate naraḥ
 13 saṃnaddho dīkṣitaḥ sarvo yodhaḥ prāpya camūmukham
     yuddhayajñādhikāra stho bhavatīti viniścayaḥ
 14 kāni yajñe havīṃṣy atra kim ājyaṃ kā ca dakṣiṇā
     ṛtvijaś cātra ke proktās tan me brūhi śatakrato
 15 ṛtvijaḥ kuñjarās tatra vājino 'dhvaryavas tathā
     havīṃṣi paramāṃsāni rudhiraṃ tv ājyam eva ca
 16 sṛgālagṛdhrakākolāḥ sadasyās tatra satriṇaḥ
     ājyaśeṣaṃ pibanty ete haviḥ prāśnanti cādhvare
 17 prāsatomarasaṃghātāḥ khaḍgaśaktiparaśvadhāḥ
     jvalanto niśitāḥ pītāḥ srucas tasyātha satriṇaḥ
 18 cāpavegāyatas tīkṣṇaḥ parakāyāvadāraṇaḥ
     ṛjuḥ suniśitaḥ pītaḥ sāyako 'sya sruvo mahān
 19 dvīpicarmāvanaddhaś ca nāgadantakṛtatsaruḥ
     hastihastagataḥ khaḍgaḥ sphyo bhavet tasya saṃyuge
 20 jvalitair niśitaiḥ pītaiḥ prāsaśaktiparaśvadhaiḥ
     śakyāyasamayais tīkṣṇair abhighāto bhaved vasu
 21 āvegād yat tu rudhiraṃ saṃgrāme syandate bhuvi
     sāsya pūrṇāhutir hotre samṛddhā sarvakāmadhuk
 22 chindhi bhindhīti yasyaitac chrūyate vāhinīmukhe
     sāmāni sāma gās tasya gāyanti yamasādane
 23 havirdhānaṃ tu tasyāhuḥ pareṣāṃ vāhinīmukham
     kuñjarāṇāṃ hayānāṃ ca varmiṇāṃ ca samuccayaḥ
     agniḥ śyenacito nāma tasya yajñe vidhīyate
 24 uttiṣṭhanti kabandho 'tra sahasre nihate tu yaḥ
     sa yūpas tasya śūrasya khādiro 'ṣṭāśrir ucyate
 25 iḍopahūtaṃ krośanti kuñjarā aṅkuśeritāḥ
     vyāghuṣṭa talanādena vaṣaṭkāreṇa pārthiva
     udgātā tava saṃgrāme trisāmā dundubhiḥ smṛtaḥ
 26 brahma sve hriyamāṇe yaḥ priyāṃ yuddhe tanuṃ tyajet
     ātmānaṃ yūpam ucchritya sa yajño 'nanta dakṣiṇaḥ
 27 bhartur arthe tu yaḥ śūro vikramed vāhinīmukhe
     bhayān na ca nivarteta tasya lokā yathā mama
 28 nīlacandrākṛtaiḥ khaḍgair bāhubhiḥ parighopamaiḥ
     yasya vedir upastīrṇā tasya lokā yathā mama
 29 yas tu nāvekṣate kaṃ cit sahāyaṃ vijaye sthitaḥ
     vigāhya vāhinīmadhyaṃ tasya lokā yathā mama
 30 yasya tomarasaṃghāṭā bherī maṇḍūkakacchapā
     vīrāsthi śarkarā durgā māṃsaśoṇitakardamā
 31 asi carma plavā sindhuḥ keśaśaivalaśādvalā
     aśvanāgarathaiś caiva saṃbhinnaiḥ kṛtasaṃkramā
 32 patākādhvajavānīrā hatavāhana vāhinī
     śoṇitodā susaṃpūrṇā dustarā pāragair naraiḥ
 33 hatanāgamahānakrā paralokavahāśivā
     ṛṣṭikhaḍgadhvajānūkā gṛdhrakaṅkavaḍaplavā
 34 puruṣādānucaritā bhīrūṇāṃ kaśmalāvahā
     nadī yodhamahāyajñe tad asyāvabhṛthaṃ smṛtam
 35 vedī yasya tv amitrāṇāṃ śirobhir avakīryate
     aśvaskandhair jaga skandhais tasya lokā yathā mama
 36 patnī śālā kṛtā yasya pareṣāṃ vāhinīmukham
     havirdhānaṃ svavāhinyas tad asyāhur manīṣiṇaḥ
 37 sadaś cāntara yodhāgnir āgnīdhraś cottarāṃ diśam
     śatrusenā kalatrasya sarvalokān adūrataḥ
 38 yadā tūbhaya to vyāho bhavaty ākāśam agrataḥ
     sāsya vedī tathā yajñe nityaṃ vedās trayo 'gnayaḥ
 39 yas tu yodhaḥ parāvṛttaḥ saṃtrasto hanyate paraiḥ
     apratiṣṭhaṃ sa narakaṃ yāti nāsty atra saṃśayaḥ
 40 yasya śoṇitavegena nadī syāt samabhiplutā
     keśamāṃsāsthi saṃkīrṇā sa gacchet paramāṃ gatim
 41 yas tu senāpatiṃ hatvā tad yānam adhirohati
     sa viṣṇuvikrama krāmī bṛhaspatisamaḥ kratuḥ
 42 nāyakaṃ vā pramāṇaṃ vā yo vā syāt tatra pūjitaḥ
     jīvagrāhaṃ nigṛhṇāti tasya lokā yathā mama
 43 āhave nihataṃ śūraṃ na śoceta kadā cana
     aśocyo hi hataḥ śūraḥ svargaloke mahīyate
 44 na hy annaṃ nodakaṃ tasya na snānaṃ nāpy aśaucakam
     hatasya kartum icchanti tasya lokāñ śṛṇuṣva me
 45 varāpsaraḥ sahasrāṇi śūram āyodhane hatam
     tvaramāṇā hi dhāvanti mama bhartā bhaved iti
 46 etat tapaś ca puṇyaṃ ca dharmaś caiva sanātanaḥ
     catvāraś cāśramās tasya yo yuddhe na palāyate
 47 vṛddhaṃ balaṃ na hantavyaṃ naiva strī na ca vai dvijaḥ
     tṛṇapūrṇamukhaś caiva tavāsmīti ca yo vadet
 48 ahaṃ vṛtraṃ balaṃ pākaṃ śatamāyaṃ virocanam
     durāvāryaṃ ca namuciṃ naikamāyaṃ ca śambaram
 49 vipracittiṃ ca daiteyaṃ danoḥ putrāś ca sarvaśaḥ
     prahrādaṃ ca nihatyājau tato devādhipo 'bhavam
 50 ity etac chakra vacanaṃ niśamya pratigṛhya ca
     yodhānām ātmanaḥ siddhim ambarīṣo 'bhipannavān


Next: Chapter 100