Sacred Texts  Hinduism  Mahabharata  Index  Book 11 Index  Previous  Next 

Book 11 in English

The Mahabharata in Sanskrit

Book 11
Chapter 21

  1 [गान्धारी]
      एष वैकर्तनः शेते महेष्वासॊ महारथः
      जवलितानलवत संख्ये संशान्तः पार्थ तेजसा
  2 पश्य वैकर्तनं कर्णं निहत्यातिरथान बहून
      शॊणितौघपरीताङ्गं शयानं पतितं भुवि
  3 अमर्षी दीर्घरॊषश च महेष्वासॊ महारथः
      रणे विनिहतः शेते शूरॊ गाण्डीवधन्वना
  4 यं सम पाण्डव संत्रासान मम पुत्रा महारथाः
      परायुध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम
  5 शार्दूलम इव सिंहेन समरे सव्यसाचिना
      मातङ्गम इव मत्तेन मातङ्गेन निपातितम
  6 समेताः पुरुषव्याघ्र निहतं शूरम आहवे
      परकीर्णमूर्धजाः पत्न्यॊ रुदत्यः पर्युपासते
  7 उद्विग्नः सततं यस्माद धर्मराजॊ युधिष्ठिरः
      तरयॊदश समा निद्रां चिन्तयन्न नाध्यगच्छत
  8 अनाधृष्यः परैर युद्धे शत्रुभिर मघवान इव
      युगान्ताग्निर इवार्चिष्मान हिमवान इव च सथिरः
  9 स भूत्वा शरणं वीरॊ धार्तराष्ट्रस्य माधव
      भूमौ विनिहतः शेते वातरुग्ण इव दरुमः
  10 पश्य कर्णस्य पत्नीं तवं वृषसेनस्य मातरम
     लालप्यमानाः करुणं रुदतीं पतितां भुवि
 11 आचार्य शापॊ ऽनुगतॊ धरुवं तवां; यद अग्रसच चक्रम इयं धरा ते
     ततः शरेणापहृतं शिरस ते; धनंजयेनाहवे शत्रुमध्ये
 12 अहॊ धिग एषा पतिता विसंज्ञा; समीक्ष्य जाम्बूनदबद्धनिष्कम
     कर्णं महाबाहुम अदीनसत्त्वं; सुषेण माता रुदती भृशार्ता
 13 अल्पावशेषॊ हि कृतॊ महात्मा; शरीरभक्षैः परिभक्षयद्भिः
     दरष्टुं न संप्रीति करः शशीव; कृष्णश्य पक्षस्य चतुर्दशाहे
 14 सावर्तमाना पतिता पृथिव्याम; उत्थाय दीना पुनर एव चैषा
     कर्णस्य वक्त्रं परिजिघ्रमाणा; रॊरूयते पुत्रवधाभितप्ता
  1 [gāndhārī]
      eṣa vaikartanaḥ śete maheṣvāso mahārathaḥ
      jvalitānalavat saṃkhye saṃśāntaḥ pārtha tejasā
  2 paśya vaikartanaṃ karṇaṃ nihatyātirathān bahūn
      śoṇitaughaparītāṅgaṃ śayānaṃ patitaṃ bhuvi
  3 amarṣī dīrgharoṣaś ca maheṣvāso mahārathaḥ
      raṇe vinihataḥ śete śūro gāṇḍīvadhanvanā
  4 yaṃ sma pāṇḍava saṃtrāsān mama putrā mahārathāḥ
      prāyudhyanta puraskṛtya mātaṅgā iva yūthapam
  5 śārdūlam iva siṃhena samare savyasācinā
      mātaṅgam iva mattena mātaṅgena nipātitam
  6 sametāḥ puruṣavyāghra nihataṃ śūram āhave
      prakīrṇamūrdhajāḥ patnyo rudatyaḥ paryupāsate
  7 udvignaḥ satataṃ yasmād dharmarājo yudhiṣṭhiraḥ
      trayodaśa samā nidrāṃ cintayann nādhyagacchata
  8 anādhṛṣyaḥ parair yuddhe śatrubhir maghavān iva
      yugāntāgnir ivārciṣmān himavān iva ca sthiraḥ
  9 sa bhūtvā śaraṇaṃ vīro dhārtarāṣṭrasya mādhava
      bhūmau vinihataḥ śete vātarugṇa iva drumaḥ
  10 paśya karṇasya patnīṃ tvaṃ vṛṣasenasya mātaram
     lālapyamānāḥ karuṇaṃ rudatīṃ patitāṃ bhuvi
 11 ācārya śāpo 'nugato dhruvaṃ tvāṃ; yad agrasac cakram iyaṃ dharā te
     tataḥ śareṇāpahṛtaṃ śiras te; dhanaṃjayenāhave śatrumadhye
 12 aho dhig eṣā patitā visaṃjñā; samīkṣya jāmbūnadabaddhaniṣkam
     karṇaṃ mahābāhum adīnasattvaṃ; suṣeṇa mātā rudatī bhṛśārtā
 13 alpāvaśeṣo hi kṛto mahātmā; śarīrabhakṣaiḥ paribhakṣayadbhiḥ
     draṣṭuṃ na saṃprīti karaḥ śaśīva; kṛṣṇaśya pakṣasya caturdaśāhe
 14 sāvartamānā patitā pṛthivyām; utthāya dīnā punar eva caiṣā
     karṇasya vaktraṃ parijighramāṇā; rorūyate putravadhābhitaptā


Next: Chapter 22