Sacred Texts  Hinduism  Mahabharata  Index  Book 11 Index  Previous  Next 

Book 11 in English

The Mahabharata in Sanskrit

Book 11
Chapter 17

  1 [वैषम्पायन]
      ततॊ दुर्यॊधनं दृष्ट्वा गान्धारी शॊककर्शिता
      सहसा नयपतद भूमौ छिन्नेव कदली वने
  2 सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च पुनः पुनः
      दुर्यॊधनम अभिप्रेक्ष्य शयानं रुधिरॊक्षितम
  3 परिष्वज्य च गान्धारी कृपणं पर्यदेवयत
      हाहा पुत्रेति गान्धारी विललापाकुलेन्द्रिया
  4 सुगूढ जत्रु विपुलं हारनिष्कनिषेवितम
      वारिणा नेत्रजेनॊरः सिञ्चन्ती शॊकतापिता
      समीपस्थं हृषीकेशम इदं वचनम अब्रवीत
  5 उपस्थितेऽसमिन संग्रामे जञातीनां संक्षये विभॊ
      माम अयं पराह वार्ष्णेय पराञ्जलिर नृपसत्तमः
      अस्मिञ जञातिसमुद्धर्षे जयम अम्बा बरवीतु मे
  6 इत्य उक्ते जानती सर्वम अहं सवं वयसनागमम
      अब्रुवं पुरुषव्याघ्र यतॊ धर्मस ततॊ जयः
  7 यथा न युध्यमानस तवं संप्रमुह्यसि पुत्रक
      धरुवं शास्त्रजिताँल लॊकान पराप्तास्य अमरवद विभॊ
  8 इत्य एवम अब्रुवं पूर्वं नैनं शॊचामि वै परभॊ
      धृतराष्ट्रं तु शॊचामि कृपणं हतबान्धवम
  9 अमर्षणं युधां शरेष्ठं कृतास्त्रं युद्धदुर्मदम
      शयानं वीरशयने पश्य माधव मे सुतम
  10 यॊ ऽयं मूर्धावसिक्तानाम अग्रे याति परंतपः
     सॊ ऽयं पांसुषु शेते ऽदय पश्य कालस्य पर्ययम
 11 धरुवं दुर्यॊधनॊ वीरॊ गतिं नसुलभां गतः
     तथा हय अभिमुखः शेते शयने वीरसेविते
 12 यं पुरा पर्युपासीना रमयन्ति महीक्षितः
     महीतलस्थं निहतं गृध्रास तं पर्युपासते
 13 यं पुरा वयजनैर अग्र्यैर उपवीजन्ति यॊषितः
     तम अद्य पक्षव्यजनैर उपवीजन्ति पक्षिणः
 14 एष शेते महाबाहुर बलवान सत्यविक्रमः
     सिंहेनेव दविपः संख्ये भीमसेनेन पातितः
 15 पश्य दुर्यॊधनं कृष्ण शयानं रुधिरॊक्षितम
     निहतं भीमसेनेन गदाम उद्यम्य भारत
 16 अक्षौहिणीर महाबाहुर दश चैकां च केशव
     अनयद यः पुरा संख्ये सॊ ऽनयान निधनं गतः
 17 एष दुर्यॊधनः शेते महेष्वासॊ महारथः
     शार्दूल इव सिंहेन भीमसेनेन पातितः
 18 विदुरं हय अवमन्यैष पितरं चैव मन्दभाक
     बालॊ वृद्धावमानेन मन्दॊ मृत्युवशं गतः
 19 निःसपत्ना मही यस्य तरयॊदश समाः सथिता
     स शेते निहतॊ भूमौ पुत्रॊ मे पृथिवीपतिः
 20 अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासनात
     पूर्णां हस्तिगवाश्वस्य वार्ष्णेय न तु तच चिरम
 21 ताम एवाद्य महाबाहॊ पश्याम्य अन्यानुशासनात
     हीनां हस्तिगवाश्वेन किं नु जीवामि माधव
 22 इदं कृच्छ्रतरं पश्य पुत्रस्यापि वधान मम
     यद इमां पर्युपासन्ते हताञ शूरान रणे सत्रियः
 23 परकीर्णकेशां सुश्रॊणीं दुर्यॊधन भुजाङ्कगाम
     रुक्मवेदी निभां पश्य कृष्ण लक्ष्मणमातरम
 24 नूनम एषा पुरा बाला जीवमाने महाभुजे
     भुजाव आश्रित्य रमते सुभुजस्य मनस्विनी
 25 कथं तु शतधा नेदं हृदयं मम दीर्यते
     पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे
 26 पुत्रं रुधिरसंसिक्तम उपजिघ्रत्य अनिन्दिता
     दुर्यॊधनं तु वामॊरुः पाणिना परिमार्जति
 27 किं नु शॊचति भर्तारं पुत्रं चैषा मनस्विनी
     तथा हय अवस्थिता भाति पुत्रं चाप्य अभिवीक्ष्य सा
 28 सवशिरः पञ्चशाखाभ्याम अभिहत्यायतेक्षणा
     पतत्य उरसि वीरस्य कुरुराजस्य माधव
 29 पुण्डरीकनिभा भाति पुण्डरीकान्तर परभा
     मुखं विमृज्य पुत्रस्य भर्तुश चैव तपस्विनी
 30 यदि चाप्य आगमाः सन्ति यदि वा शरुतयस तथा
     धरुवं लॊकान अवाप्तॊ ऽयं नृपॊ बाहुबलार्जितान
  1 [vaiṣampāyana]
      tato duryodhanaṃ dṛṣṭvā gāndhārī śokakarśitā
      sahasā nyapatad bhūmau chinneva kadalī vane
  2 sā tu labdhvā punaḥ saṃjñāṃ vikruśya ca punaḥ punaḥ
      duryodhanam abhiprekṣya śayānaṃ rudhirokṣitam
  3 pariṣvajya ca gāndhārī kṛpaṇaṃ paryadevayat
      hāhā putreti gāndhārī vilalāpākulendriyā
  4 sugūḍha jatru vipulaṃ hāraniṣkaniṣevitam
      vāriṇā netrajenoraḥ siñcantī śokatāpitā
      samīpasthaṃ hṛṣīkeśam idaṃ vacanam abravīt
  5 upasthite'smin saṃgrāme jñātīnāṃ saṃkṣaye vibho
      mām ayaṃ prāha vārṣṇeya prāñjalir nṛpasattamaḥ
      asmiñ jñātisamuddharṣe jayam ambā bravītu me
  6 ity ukte jānatī sarvam ahaṃ svaṃ vyasanāgamam
      abruvaṃ puruṣavyāghra yato dharmas tato jayaḥ
  7 yathā na yudhyamānas tvaṃ saṃpramuhyasi putraka
      dhruvaṃ śāstrajitāṁl lokān prāptāsy amaravad vibho
  8 ity evam abruvaṃ pūrvaṃ nainaṃ śocāmi vai prabho
      dhṛtarāṣṭraṃ tu śocāmi kṛpaṇaṃ hatabāndhavam
  9 amarṣaṇaṃ yudhāṃ śreṣṭhaṃ kṛtāstraṃ yuddhadurmadam
      śayānaṃ vīraśayane paśya mādhava me sutam
  10 yo 'yaṃ mūrdhāvasiktānām agre yāti paraṃtapaḥ
     so 'yaṃ pāṃsuṣu śete 'dya paśya kālasya paryayam
 11 dhruvaṃ duryodhano vīro gatiṃ nasulabhāṃ gataḥ
     tathā hy abhimukhaḥ śete śayane vīrasevite
 12 yaṃ purā paryupāsīnā ramayanti mahīkṣitaḥ
     mahītalasthaṃ nihataṃ gṛdhrās taṃ paryupāsate
 13 yaṃ purā vyajanair agryair upavījanti yoṣitaḥ
     tam adya pakṣavyajanair upavījanti pakṣiṇaḥ
 14 eṣa śete mahābāhur balavān satyavikramaḥ
     siṃheneva dvipaḥ saṃkhye bhīmasenena pātitaḥ
 15 paśya duryodhanaṃ kṛṣṇa śayānaṃ rudhirokṣitam
     nihataṃ bhīmasenena gadām udyamya bhārata
 16 akṣauhiṇīr mahābāhur daśa caikāṃ ca keśava
     anayad yaḥ purā saṃkhye so 'nayān nidhanaṃ gataḥ
 17 eṣa duryodhanaḥ śete maheṣvāso mahārathaḥ
     śārdūla iva siṃhena bhīmasenena pātitaḥ
 18 viduraṃ hy avamanyaiṣa pitaraṃ caiva mandabhāk
     bālo vṛddhāvamānena mando mṛtyuvaśaṃ gataḥ
 19 niḥsapatnā mahī yasya trayodaśa samāḥ sthitā
     sa śete nihato bhūmau putro me pṛthivīpatiḥ
 20 apaśyaṃ kṛṣṇa pṛthivīṃ dhārtarāṣṭrānuśāsanāt
     pūrṇāṃ hastigavāśvasya vārṣṇeya na tu tac ciram
 21 tām evādya mahābāho paśyāmy anyānuśāsanāt
     hīnāṃ hastigavāśvena kiṃ nu jīvāmi mādhava
 22 idaṃ kṛcchrataraṃ paśya putrasyāpi vadhān mama
     yad imāṃ paryupāsante hatāñ śūrān raṇe striyaḥ
 23 prakīrṇakeśāṃ suśroṇīṃ duryodhana bhujāṅkagām
     rukmavedī nibhāṃ paśya kṛṣṇa lakṣmaṇamātaram
 24 nūnam eṣā purā bālā jīvamāne mahābhuje
     bhujāv āśritya ramate subhujasya manasvinī
 25 kathaṃ tu śatadhā nedaṃ hṛdayaṃ mama dīryate
     paśyantyā nihataṃ putraṃ putreṇa sahitaṃ raṇe
 26 putraṃ rudhirasaṃsiktam upajighraty aninditā
     duryodhanaṃ tu vāmoruḥ pāṇinā parimārjati
 27 kiṃ nu śocati bhartāraṃ putraṃ caiṣā manasvinī
     tathā hy avasthitā bhāti putraṃ cāpy abhivīkṣya sā
 28 svaśiraḥ pañcaśākhābhyām abhihatyāyatekṣaṇā
     pataty urasi vīrasya kururājasya mādhava
 29 puṇḍarīkanibhā bhāti puṇḍarīkāntara prabhā
     mukhaṃ vimṛjya putrasya bhartuś caiva tapasvinī
 30 yadi cāpy āgamāḥ santi yadi vā śrutayas tathā
     dhruvaṃ lokān avāpto 'yaṃ nṛpo bāhubalārjitān


Next: Chapter 18