Sacred Texts  Hinduism  Mahabharata  Index  Book 11 Index  Previous  Next 

Book 11 in English

The Mahabharata in Sanskrit

Book 11
Chapter 15

  1 [व]
      एवम उक्त्वा तु गान्धारी युधिष्ठिरम अपृच्छत
      कव स राजेति सक्रॊधा पुत्रपौत्र वधार्दिता
  2 ताम अभ्यगच्छद राजेन्द्रॊ वेपमानः कृताञ्जलिः
      युधिष्ठिर इदं चैनां मधुरं वाक्यम अब्रवीत
  3 पुत्र हन्ता नृशंसॊ ऽहं तव देवि युधिष्ठिरः
      शापार्हः पृथिवी नाशे हेतुभूतः शपस्व माम
  4 न हि मे जीवितेनार्थॊ न राज्येन धनेन वा
      तादृशान सुहृदॊ हत्वा मूढस्यास्य सुहृद दरुहः
  5 तम एवं वादिनं भीतं संनिकर्ष गतं तदा
      नॊवाच किं चिद गान्धारी निःश्वासपरमा भृशम
  6 तस्यावनत देहस्य पादयॊर निपतिष्यतः
      युधिष्ठिरस्य नृपतेर धर्मज्ञा धर्मदर्शिनी
      अङ्गुल्य अग्राणि ददृशे देवी पट्टान्तरेण सा
  7 ततः स कु नकी भूतॊ दर्शनीयनखॊ नृपः
      तं दृष्ट्वा चार्जुनॊ ऽगच्छद वासुदेवस्य पृष्ठतः
  8 एवं संचेष्टमानांस तान इतश चेतश च भारत
      गान्धारी विगतक्रॊधा सान्त्वयाम आस मातृवत
  9 तया ते समनुज्ञाता मातरं वीरमातरम
      अभ्यगच्छन्त सहिताः पृथां पृथुल वक्षसः
  10 चिरस्य दृष्ट्वा पुत्रान सा पुत्राधिभिर अभिप्लुता
     बाष्पम आहारयद देवी वस्त्रेणावृत्य वै मुखम
 11 ततॊ बाष्पं समुत्सृज्य सह पुत्रैस तथा पृथा
     अपश्यद एताञ शस्त्रौघैर बहुधा परिविक्षतान
 12 सा तान एकैकशः पुत्रान संस्पृशन्ती पुनः पुनः
     अन्वशॊचन्त दुःखार्ता दरौपदीं च हतात्मजाम
     रुदतीम अथ पाञ्चालीं ददर्श पतितां भुवि
 13 [दर]
     आर्ये पौत्राः कव ते सर्वे सौभद्र सहिता गताः
     न तवां ते ऽदयाभिगच्छन्ति चिरदृष्टां तपस्विनीम
     किं नु राज्येन वै कार्यं विहीनायाः सुतैर मम
 14 [व]
     तां समाश्वासयाम आस पृथा पृथुल लॊचना
     उत्थाप्य याज्ञसेनीं तु रुदतीं शॊककर्शिताम
 15 तयैव सहिता चापि पुत्रैर अनुगता पृथा
     अभ्यगच्छत गान्धारीम आर्ताम आर्ततरा सवयम
 16 ताम उवाचाथ गान्धारी सह वध्वा यशस्विनीम
     मैवं पुत्रीति शॊकार्ता पश्य माम अपि दुःखिताम
 17 मन्ये लॊकविनाशॊ ऽयं कालपर्याय चॊदितः
     अवश्य भावी संप्राप्तः सवभावाल लॊमहर्षणः
 18 इदं तत समनुप्राप्तं विदुरस्य वचॊ महत
     असिद्धानुनये कृष्णे यद उवाच महामतिः
 19 तस्मिन्न अपरिहार्ये ऽरथे वयतीते च विशेषतः
     मा शुचॊ न हि शॊच्यास ते संग्रामे निधनं गताः
 20 यथैव तवं तथैवाहं कॊ वा माश्वासयिष्यति
     ममैव हय अपराधेन कुलम अग्र्यं विनाशितम
  1 [v]
      evam uktvā tu gāndhārī yudhiṣṭhiram apṛcchata
      kva sa rājeti sakrodhā putrapautra vadhārditā
  2 tām abhyagacchad rājendro vepamānaḥ kṛtāñjaliḥ
      yudhiṣṭhira idaṃ caināṃ madhuraṃ vākyam abravīt
  3 putra hantā nṛśaṃso 'haṃ tava devi yudhiṣṭhiraḥ
      śāpārhaḥ pṛthivī nāśe hetubhūtaḥ śapasva mām
  4 na hi me jīvitenārtho na rājyena dhanena vā
      tādṛśān suhṛdo hatvā mūḍhasyāsya suhṛd druhaḥ
  5 tam evaṃ vādinaṃ bhītaṃ saṃnikarṣa gataṃ tadā
      novāca kiṃ cid gāndhārī niḥśvāsaparamā bhṛśam
  6 tasyāvanata dehasya pādayor nipatiṣyataḥ
      yudhiṣṭhirasya nṛpater dharmajñā dharmadarśinī
      aṅguly agrāṇi dadṛśe devī paṭṭāntareṇa sā
  7 tataḥ sa ku nakī bhūto darśanīyanakho nṛpaḥ
      taṃ dṛṣṭvā cārjuno 'gacchad vāsudevasya pṛṣṭhataḥ
  8 evaṃ saṃceṣṭamānāṃs tān itaś cetaś ca bhārata
      gāndhārī vigatakrodhā sāntvayām āsa mātṛvat
  9 tayā te samanujñātā mātaraṃ vīramātaram
      abhyagacchanta sahitāḥ pṛthāṃ pṛthula vakṣasaḥ
  10 cirasya dṛṣṭvā putrān sā putrādhibhir abhiplutā
     bāṣpam āhārayad devī vastreṇāvṛtya vai mukham
 11 tato bāṣpaṃ samutsṛjya saha putrais tathā pṛthā
     apaśyad etāñ śastraughair bahudhā parivikṣatān
 12 sā tān ekaikaśaḥ putrān saṃspṛśantī punaḥ punaḥ
     anvaśocanta duḥkhārtā draupadīṃ ca hatātmajām
     rudatīm atha pāñcālīṃ dadarśa patitāṃ bhuvi
 13 [dr]
     ārye pautrāḥ kva te sarve saubhadra sahitā gatāḥ
     na tvāṃ te 'dyābhigacchanti ciradṛṣṭāṃ tapasvinīm
     kiṃ nu rājyena vai kāryaṃ vihīnāyāḥ sutair mama
 14 [v]
     tāṃ samāśvāsayām āsa pṛthā pṛthula locanā
     utthāpya yājñasenīṃ tu rudatīṃ śokakarśitām
 15 tayaiva sahitā cāpi putrair anugatā pṛthā
     abhyagacchata gāndhārīm ārtām ārtatarā svayam
 16 tām uvācātha gāndhārī saha vadhvā yaśasvinīm
     maivaṃ putrīti śokārtā paśya mām api duḥkhitām
 17 manye lokavināśo 'yaṃ kālaparyāya coditaḥ
     avaśya bhāvī saṃprāptaḥ svabhāvāl lomaharṣaṇaḥ
 18 idaṃ tat samanuprāptaṃ vidurasya vaco mahat
     asiddhānunaye kṛṣṇe yad uvāca mahāmatiḥ
 19 tasminn aparihārye 'rthe vyatīte ca viśeṣataḥ
     mā śuco na hi śocyās te saṃgrāme nidhanaṃ gatāḥ
 20 yathaiva tvaṃ tathaivāhaṃ ko vā māśvāsayiṣyati
     mamaiva hy aparādhena kulam agryaṃ vināśitam


Next: Chapter 16