Sacred Texts  Hinduism  Mahabharata  Index  Book 11 Index  Previous  Next 

Book 11 in English

The Mahabharata in Sanskrit

Book 11
Chapter 14

  1 [व]
      तच छरुत्वा वचनं तस्या भीमसेनॊ ऽथ भीतवत
      गान्धारीं परत्युवाचेदं वचः सानुनयं तदा
  2 अधर्मॊ यदि वा धर्मस तरासात तत्र मया कृतः
      आत्मानं तरातुकामेन तन मे तवं कषन्तुम अर्हसि
  3 न हि युद्धेन पुत्रस ते धर्मेण स महाबलः
      शक्यः केन चिद उद्यन्तुम अतॊ विषमम आचरम
  4 सैन्यस्यैकॊ ऽवशिष्टॊ ऽयं गदायुद्धे च वीर्यवान
      मां हत्वा न हरेद राज्यम इति चैतत कृतं मया
  5 राजपुत्रीं च पाञ्चालीम एकवस्त्रां रजस्वलाम
      भवत्या विदितं सर्वम उक्तवान यत सुतस तव
  6 सुयॊधनम असंगृह्य न शक्या भूः स सारगा
      केवला भॊक्तुम अस्माभिर अतश चैतत कृतं मया
  7 तच चाप्य अप्रियम अस्माकं पुत्रस ते समुपाचरत
      दरौपद्या यत सभामध्ये सव्यम ऊरुम अदर्शयत
  8 तत्रैव वध्यः सॊ ऽसमाकं दुराचारॊ ऽमब ते सुतः
      धर्मराजाज्ञया चैव सथिताः सम समये तदा
  9 वैरम उद्धुक्षितं राज्ञि पुत्रेण तव तन महत
      कलेशिताश च वने नित्यं तत एतत कृतं मया
  10 वैरस्यास्य गतः पारं हत्वा दुर्यॊधनं रणे
     राज्यं युधिष्ठिरः पराप्तॊ वयं च गतमन्यवः
 11 [गान्धारी]
     न तस्यैष वधस तात यत परशंससि मे सुतम
     कृतवांश चापि तत सर्वं यद इदं भाषसे मयि
 12 हताश्वे नकुले यत तद वृषसेनेन भारत
     अपिबः शॊणितं संख्ये दुःशासन शरीरजम
 13 सद्भिर विगर्हितं घॊरम अनार्य जनसेवितम
     करूरं कर्माकरॊः कस्मात तद अयुक्तं वृकॊदर
 14 [भीम]
     अन्यस्यापि न पातव्यं रुधिरं किं पुनः सवकम
     यथैवात्मा तथा भराता विशेषॊ नास्ति कश चन
 15 रुधिरं न वयतिक्रामद दन्तौष्ठं मे ऽमब मा शुचः
     वैवस्वतस तु तद वेद हस्तौ मे रुधिरॊक्षितौ
 16 हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे
     भरातॄणां संप्रहृष्टानां तरासः संजनितॊ मया
 17 केशपक्षपरामर्शे दरौपद्या दयूतकारिते
     करॊधाद यद अब्रुवं चाहं तच च मे हृदि वर्तते
 18 कषत्रधर्माच चयुतॊ राज्ञि भवेयं शास्वतीः समाः
     परतिज्ञां ताम अनिस्तीर्य ततस तत कृतवान अहम
 19 न माम अर्हसि गान्धारि दॊषेण परिशङ्कितुम
     अनिगृह्य पुरा पुत्रान अस्मास्व अनपकारिषु
 20 [ग]
     वृद्धस्यास्य शतं पुत्रान निघ्नंस तवम अपराजितः
     कस्मान न शेषयः कं चिद येनाल्पम अपराधितम
 21 संतानम आवयॊस तात वृद्धयॊर हृतराज्ययॊः
     अक्थम अन्धद्वयस्यास्य यष्टिर एका न वर्जिता
 22 शेषे हय अवस्थिते तात पुत्राणाम अन्तके तवयि
     न मे दुःखं भवेद एतद यदि तवं धर्मम आचरः
  1 [v]
      tac chrutvā vacanaṃ tasyā bhīmaseno 'tha bhītavat
      gāndhārīṃ pratyuvācedaṃ vacaḥ sānunayaṃ tadā
  2 adharmo yadi vā dharmas trāsāt tatra mayā kṛtaḥ
      ātmānaṃ trātukāmena tan me tvaṃ kṣantum arhasi
  3 na hi yuddhena putras te dharmeṇa sa mahābalaḥ
      śakyaḥ kena cid udyantum ato viṣamam ācaram
  4 sainyasyaiko 'vaśiṣṭo 'yaṃ gadāyuddhe ca vīryavān
      māṃ hatvā na hared rājyam iti caitat kṛtaṃ mayā
  5 rājaputrīṃ ca pāñcālīm ekavastrāṃ rajasvalām
      bhavatyā viditaṃ sarvam uktavān yat sutas tava
  6 suyodhanam asaṃgṛhya na śakyā bhūḥ sa sāragā
      kevalā bhoktum asmābhir ataś caitat kṛtaṃ mayā
  7 tac cāpy apriyam asmākaṃ putras te samupācarat
      draupadyā yat sabhāmadhye savyam ūrum adarśayat
  8 tatraiva vadhyaḥ so 'smākaṃ durācāro 'mba te sutaḥ
      dharmarājājñayā caiva sthitāḥ sma samaye tadā
  9 vairam uddhukṣitaṃ rājñi putreṇa tava tan mahat
      kleśitāś ca vane nityaṃ tata etat kṛtaṃ mayā
  10 vairasyāsya gataḥ pāraṃ hatvā duryodhanaṃ raṇe
     rājyaṃ yudhiṣṭhiraḥ prāpto vayaṃ ca gatamanyavaḥ
 11 [gāndhārī]
     na tasyaiṣa vadhas tāta yat praśaṃsasi me sutam
     kṛtavāṃś cāpi tat sarvaṃ yad idaṃ bhāṣase mayi
 12 hatāśve nakule yat tad vṛṣasenena bhārata
     apibaḥ śoṇitaṃ saṃkhye duḥśāsana śarīrajam
 13 sadbhir vigarhitaṃ ghoram anārya janasevitam
     krūraṃ karmākaroḥ kasmāt tad ayuktaṃ vṛkodara
 14 [bhīma]
     anyasyāpi na pātavyaṃ rudhiraṃ kiṃ punaḥ svakam
     yathaivātmā tathā bhrātā viśeṣo nāsti kaś cana
 15 rudhiraṃ na vyatikrāmad dantauṣṭhaṃ me 'mba mā śucaḥ
     vaivasvatas tu tad veda hastau me rudhirokṣitau
 16 hatāśvaṃ nakulaṃ dṛṣṭvā vṛṣasenena saṃyuge
     bhrātṝṇāṃ saṃprahṛṣṭānāṃ trāsaḥ saṃjanito mayā
 17 keśapakṣaparāmarśe draupadyā dyūtakārite
     krodhād yad abruvaṃ cāhaṃ tac ca me hṛdi vartate
 18 kṣatradharmāc cyuto rājñi bhaveyaṃ śāsvatīḥ samāḥ
     pratijñāṃ tām anistīrya tatas tat kṛtavān aham
 19 na mām arhasi gāndhāri doṣeṇa pariśaṅkitum
     anigṛhya purā putrān asmāsv anapakāriṣu
 20 [g]
     vṛddhasyāsya śataṃ putrān nighnaṃs tvam aparājitaḥ
     kasmān na śeṣayaḥ kaṃ cid yenālpam aparādhitam
 21 saṃtānam āvayos tāta vṛddhayor hṛtarājyayoḥ
     aktham andhadvayasyāsya yaṣṭir ekā na varjitā
 22 śeṣe hy avasthite tāta putrāṇām antake tvayi
     na me duḥkhaṃ bhaved etad yadi tvaṃ dharmam ācaraḥ


Next: Chapter 15