Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 64

  1 [स]
      वातिकानां सकाशात तु शरुत्वा दुर्यॊधनं हतम
      हतशिष्टास ततॊ राजन कौरवाणां महारथाः
  2 विनिर्भिन्नाः शितैर बाणैर गदा तॊमरशक्तिभिः
      अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः
      तवरिता जवनैर अश्वैर आयॊधनम उपागमन
  3 तत्रापश्यन महात्मानं धार्तराष्ट्रं निपातितम
      परभग्नं वायुवेगेन महाशालं यथा वने
  4 भूमै विवेष्टमानं तं रुधिरेण समुक्षितम
      महागजम इवारण्ये वयाधेन विनिपातितम
  5 विवर्तमानं बहुशॊ रुधिरौघपरिप्लुतम
      यदृच्छया निपतितं चक्रम आदित्यगॊचरम
  6 महावातसमुत्थेन संशुष्कम इव सागरम
      पूर्णचन्रम इव वयॊम्नि तुषारावृत मण्डलम
  7 रेणुध्वस्तं दीर्घभुजं मातङ्गसमविक्रमम
      वृतं भूतगणैर घॊरैः करव्यादैश च समन्ततः
      यथा धनं लिप्समानैर भृत्यैर नृपतिसत्तमम
  8 भरुकुटी कृतवक्त्रान्तं करॊधाद उद्वृत्तचक्षुषम
      सामर्षं तं नरव्याघ्रं वयाघ्रं निपतितं यथा
  9 ते तु दृष्ट्वा महेष्वासा भूतले पतितं नृपम
      मॊहम अभ्यागमन सर्वे कृपप्रभृतयॊ रथाः
  10 अवतीर्य रथेभ्यस तु राद्रवन राजसंनिधौ
     दुर्यॊधनं च संप्रेक्ष्य सर्वे भूमाव उपाविशन
 11 ततॊ दरौणिर महाराज बाष्पपूर्णेक्षणः शवसन
     उवाच भरतश्रेष्ठं सर्वलॊकेश्वरेश्वरम
 12 न नूनं विद्यते ऽसह्यं मानुष्ये किं चिद एव हि
     यत्र तवं पुरुषव्याघ्र शेषे पांसुषु रूषितः
 13 भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम
     कथम एकॊ ऽदय राजेन्द्र तिष्ठसे निर्जने वने
 14 दुःशासनं न पश्यामि नापि कर्णं महारथम
     नापि तान सुहृदः सर्वान किम इदं भरतर्षभ
 15 दुःखं नूनं कृतान्तस्य गतिं जञातुं कथं चन
     लॊकानां च भवान यत्र शेषे पांसुषु रूषितः
 16 एष मूर्धावसिक्तानाम अग्रे गत्वा परंतपः
     सतृणं गरसते पांसुं पश्य कालस्य पर्ययम
 17 कव ते तद अमलं छत्त्रं वयजनं कव च पार्थिव
     सा च ते महती सेना कव गता पार्थिवॊत्तम
 18 दुर्विज्ञेया गतिर नूनं कार्याणां कारणान्तरे
     यद वै लॊकगुरुर भूत्वा भवान एतां दशां गतः
 19 अध्रुवा सर्वमर्त्येषु धरुवं शरीरु पलक्ष्यते
     भवतॊ वयसनं दृष्ट्वा शक्र विस्पर्धिनॊ भृशम
 20 तस्य तद वचनं शरुत्वा दुःखितस्य विशेषतः
     उवाच राजन पुत्रस ते पराप्तकालम इदं वचः
 21 विमृज्य नेत्रे पाणिभ्यां शॊकजं बाष्पम उत्सृजन
     कृपादीन स तदा वीरान सर्वान एव नराधिपः
 22 ईदृशॊ मर्त्यधर्मॊ ऽयं धात्रा निर्दिष्ट उच्यते
     विनाशः सर्वभूतानां कालपर्याय कारितः
 23 सॊ ऽयं मां समनुप्राप्तः परत्यक्षं भवतां हि यः
     पृथिवीं पालयित्वाहम एतां निष्टाम उपागतः
 24 दिष्ट्या नाहं परावृत्तॊ युद्धे कस्यां चिद आपदि
     दिष्ट्याहं निहतः पापैश छलेनैव विशेषतः
 25 उत्साहश च कृतॊ नित्यं मया दिष्ट्या युयुत्सता
     दिष्ट्या चास्मि हतॊ युद्धे निहतज्ञातिबान्धवः
 26 दिष्ट्या च वॊ ऽहं पश्यामि मुक्तान अस्माञ जनक्षयात
     सवस्ति युक्तांश च कल्यांश च तन मे परियम अनुत्तमम
 27 मा भवन्तॊ ऽनुतप्यन्तां सौहृदान निधनेन मे
     यदि वेदाः परमाणं वॊ जिता लॊका मयाक्षयाः
 28 मन्यमानः परभावं च कृष्णस्यामित तेजसः
     तेन न चयावितश चाहं कषत्रधर्मात सवनुष्ठितात
 29 स मया समनुप्राप्तॊ नास्मि शॊच्यः कथं चन
     कृतं भवद्भिः सदृशम अनुरूपम इवात्मनः
     यतितं विजये नित्यं दैवं तु दुरतिक्रमम
 30 एतावद उक्त्वा वचनं बाष्पव्याकुललॊचनः
     तूष्णीं बभूव राजेन्द्र रुजासौ विह्वलॊ भृशम
 31 तथा तु दृष्ट्वा राजानं बाष्पशॊकसमन्वितम
     दरौणिः करॊधेन जज्वाल यथा वह्निर जगत कषये
 32 स तु करॊधसमाविष्टः पाणौ पाणिं निपीड्य च
     बाष्पविह्वलया वाचा राजानम इदम अब्रवीत
 33 पिता मे निहतः कषुद्रौः सुनृशंसेन कर्मणा
     न तथा तेन तप्यामि यथा राजंस तवयाद्य वै
 34 शृणु चेदं वचॊ मह्यं सत्येन वदतः परभॊ
     इष्टापूर्तेन दानेन धर्मेण सुकृतेन च
 35 अद्याहं सर्वपाञ्चालान वासुदेवस्य पश्यतः
     सर्वॊपायैर हि नेष्यामि परेतराजनिवेशनम
     अनुज्ञां तु महाराज भवान मे दातुम अर्हति
 36 इति शरुत्वा तु वचनं दरॊणपुत्रस्य कौरवः
     मनसः परीतिजननं कृपं वचनम अब्रवीत
     आचार्य शीघ्रं कलशं जलपूर्णं समानय
 37 स तद वचनम आज्ञाय राज्ञॊ बराह्मणसत्तमः
     कलशं पूर्णम आदाय राज्ञॊ ऽनतिकम उपागमत
 38 तम अब्रवीन महाराज पुत्रस तव विशां पते
     ममाज्ञया दविजश्रेष्ठ दरॊणपुत्रॊ ऽभिषिच्यताम
     सेनापत्येन भद्रं ते मम चेद इच्छसि परियम
 39 राज्ञॊ नियॊगाद यॊद्धव्यं बराह्मणेन विशेषतः
     वर्तता कषत्रधर्मेण हय एवं धर्मविदॊ विदुः
 40 राज्ञस तु वचनं शरुत्वा कृपः शारद्वतस ततः
     दरौणिं राज्ञॊ नियॊगेन सेनापत्ये ऽभयषेचयत
 41 सॊ ऽभिषिक्तॊ महाराज परिष्वज्य नृपॊत्तमम
     परययौ सिंहनादेन दिशः सर्वा विनादयन
 42 दुर्यॊधनॊ ऽपि राजेन्द्र शॊणितौघपरिप्लुतः
     तां निशां परतिपेदे ऽथ सर्वभूतभयावहाम
 43 अपक्रम्य तु ते तूर्णं तस्माद आयॊधनान नृप
     शॊकसंविग्नमनसश चिन्ता धयानपराभवन
  1 [s]
      vātikānāṃ sakāśāt tu śrutvā duryodhanaṃ hatam
      hataśiṣṭās tato rājan kauravāṇāṃ mahārathāḥ
  2 vinirbhinnāḥ śitair bāṇair gadā tomaraśaktibhiḥ
      aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ
      tvaritā javanair aśvair āyodhanam upāgaman
  3 tatrāpaśyan mahātmānaṃ dhārtarāṣṭraṃ nipātitam
      prabhagnaṃ vāyuvegena mahāśālaṃ yathā vane
  4 bhūmai viveṣṭamānaṃ taṃ rudhireṇa samukṣitam
      mahāgajam ivāraṇye vyādhena vinipātitam
  5 vivartamānaṃ bahuśo rudhiraughapariplutam
      yadṛcchayā nipatitaṃ cakram ādityagocaram
  6 mahāvātasamutthena saṃśuṣkam iva sāgaram
      pūrṇacanram iva vyomni tuṣārāvṛta maṇḍalam
  7 reṇudhvastaṃ dīrghabhujaṃ mātaṅgasamavikramam
      vṛtaṃ bhūtagaṇair ghoraiḥ kravyādaiś ca samantataḥ
      yathā dhanaṃ lipsamānair bhṛtyair nṛpatisattamam
  8 bhrukuṭī kṛtavaktrāntaṃ krodhād udvṛttacakṣuṣam
      sāmarṣaṃ taṃ naravyāghraṃ vyāghraṃ nipatitaṃ yathā
  9 te tu dṛṣṭvā maheṣvāsā bhūtale patitaṃ nṛpam
      moham abhyāgaman sarve kṛpaprabhṛtayo rathāḥ
  10 avatīrya rathebhyas tu rādravan rājasaṃnidhau
     duryodhanaṃ ca saṃprekṣya sarve bhūmāv upāviśan
 11 tato drauṇir mahārāja bāṣpapūrṇekṣaṇaḥ śvasan
     uvāca bharataśreṣṭhaṃ sarvalokeśvareśvaram
 12 na nūnaṃ vidyate 'sahyaṃ mānuṣye kiṃ cid eva hi
     yatra tvaṃ puruṣavyāghra śeṣe pāṃsuṣu rūṣitaḥ
 13 bhūtvā hi nṛpatiḥ pūrvaṃ samājñāpya ca medinīm
     katham eko 'dya rājendra tiṣṭhase nirjane vane
 14 duḥśāsanaṃ na paśyāmi nāpi karṇaṃ mahāratham
     nāpi tān suhṛdaḥ sarvān kim idaṃ bharatarṣabha
 15 duḥkhaṃ nūnaṃ kṛtāntasya gatiṃ jñātuṃ kathaṃ cana
     lokānāṃ ca bhavān yatra śeṣe pāṃsuṣu rūṣitaḥ
 16 eṣa mūrdhāvasiktānām agre gatvā paraṃtapaḥ
     satṛṇaṃ grasate pāṃsuṃ paśya kālasya paryayam
 17 kva te tad amalaṃ chattraṃ vyajanaṃ kva ca pārthiva
     sā ca te mahatī senā kva gatā pārthivottama
 18 durvijñeyā gatir nūnaṃ kāryāṇāṃ kāraṇāntare
     yad vai lokagurur bhūtvā bhavān etāṃ daśāṃ gataḥ
 19 adhruvā sarvamartyeṣu dhruvaṃ śrīru palakṣyate
     bhavato vyasanaṃ dṛṣṭvā śakra vispardhino bhṛśam
 20 tasya tad vacanaṃ śrutvā duḥkhitasya viśeṣataḥ
     uvāca rājan putras te prāptakālam idaṃ vacaḥ
 21 vimṛjya netre pāṇibhyāṃ śokajaṃ bāṣpam utsṛjan
     kṛpādīn sa tadā vīrān sarvān eva narādhipaḥ
 22 īdṛśo martyadharmo 'yaṃ dhātrā nirdiṣṭa ucyate
     vināśaḥ sarvabhūtānāṃ kālaparyāya kāritaḥ
 23 so 'yaṃ māṃ samanuprāptaḥ pratyakṣaṃ bhavatāṃ hi yaḥ
     pṛthivīṃ pālayitvāham etāṃ niṣṭām upāgataḥ
 24 diṣṭyā nāhaṃ parāvṛtto yuddhe kasyāṃ cid āpadi
     diṣṭyāhaṃ nihataḥ pāpaiś chalenaiva viśeṣataḥ
 25 utsāhaś ca kṛto nityaṃ mayā diṣṭyā yuyutsatā
     diṣṭyā cāsmi hato yuddhe nihatajñātibāndhavaḥ
 26 diṣṭyā ca vo 'haṃ paśyāmi muktān asmāñ janakṣayāt
     svasti yuktāṃś ca kalyāṃś ca tan me priyam anuttamam
 27 mā bhavanto 'nutapyantāṃ sauhṛdān nidhanena me
     yadi vedāḥ pramāṇaṃ vo jitā lokā mayākṣayāḥ
 28 manyamānaḥ prabhāvaṃ ca kṛṣṇasyāmita tejasaḥ
     tena na cyāvitaś cāhaṃ kṣatradharmāt svanuṣṭhitāt
 29 sa mayā samanuprāpto nāsmi śocyaḥ kathaṃ cana
     kṛtaṃ bhavadbhiḥ sadṛśam anurūpam ivātmanaḥ
     yatitaṃ vijaye nityaṃ daivaṃ tu duratikramam
 30 etāvad uktvā vacanaṃ bāṣpavyākulalocanaḥ
     tūṣṇīṃ babhūva rājendra rujāsau vihvalo bhṛśam
 31 tathā tu dṛṣṭvā rājānaṃ bāṣpaśokasamanvitam
     drauṇiḥ krodhena jajvāla yathā vahnir jagat kṣaye
 32 sa tu krodhasamāviṣṭaḥ pāṇau pāṇiṃ nipīḍya ca
     bāṣpavihvalayā vācā rājānam idam abravīt
 33 pitā me nihataḥ kṣudrauḥ sunṛśaṃsena karmaṇā
     na tathā tena tapyāmi yathā rājaṃs tvayādya vai
 34 śṛṇu cedaṃ vaco mahyaṃ satyena vadataḥ prabho
     iṣṭāpūrtena dānena dharmeṇa sukṛtena ca
 35 adyāhaṃ sarvapāñcālān vāsudevasya paśyataḥ
     sarvopāyair hi neṣyāmi pretarājaniveśanam
     anujñāṃ tu mahārāja bhavān me dātum arhati
 36 iti śrutvā tu vacanaṃ droṇaputrasya kauravaḥ
     manasaḥ prītijananaṃ kṛpaṃ vacanam abravīt
     ācārya śīghraṃ kalaśaṃ jalapūrṇaṃ samānaya
 37 sa tad vacanam ājñāya rājño brāhmaṇasattamaḥ
     kalaśaṃ pūrṇam ādāya rājño 'ntikam upāgamat
 38 tam abravīn mahārāja putras tava viśāṃ pate
     mamājñayā dvijaśreṣṭha droṇaputro 'bhiṣicyatām
     senāpatyena bhadraṃ te mama ced icchasi priyam
 39 rājño niyogād yoddhavyaṃ brāhmaṇena viśeṣataḥ
     vartatā kṣatradharmeṇa hy evaṃ dharmavido viduḥ
 40 rājñas tu vacanaṃ śrutvā kṛpaḥ śāradvatas tataḥ
     drauṇiṃ rājño niyogena senāpatye 'bhyaṣecayat
 41 so 'bhiṣikto mahārāja pariṣvajya nṛpottamam
     prayayau siṃhanādena diśaḥ sarvā vinādayan
 42 duryodhano 'pi rājendra śoṇitaughapariplutaḥ
     tāṃ niśāṃ pratipede 'tha sarvabhūtabhayāvahām
 43 apakramya tu te tūrṇaṃ tasmād āyodhanān nṛpa
     śokasaṃvignamanasaś cintā dhyānaparābhavan


Next: Chapter 1