Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 62

  1 [ज]
      किमर्थं राजशार्दूलॊ धर्मराजॊ युधिष्ठिरः
      गान्धार्याः परेषयाम आस वासुदेवं परंतपम
  2 यदा पूर्वं गतः कृष्णः शमार्थं कौरवान परति
      न च तं लब्धवान कामं ततॊ युद्धम अभूद इदम
  3 निहतेषु तु यॊधेषु हते दुर्यॊधने तथा
      पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि
  4 विद्रुते शिबिरे शून्ये पराप्ते यशसि चॊत्तमे
      किं नु तत कारणं बरह्मन येन कृष्णॊ गतः पुनः
  5 न च तत कारणं बरह्मन्न अल्पं वै परतिभाति मे
      यत्रागमद अमेयात्मा सवयम एव जनार्दनः
  6 तत्त्वतॊ वै समाचक्ष्व सर्वम अध्वर्यु सत्तम
      यच चात्र कारणं बरह्मन कार्यस्यास्य विनिश्चये
  7 [वै]
      तवद युक्तॊ ऽयम अनुप्रश्नॊ यन मां पृच्छसि पार्थिव
      तत ते ऽहं संप्रवक्ष्यामि यथावद भरतर्षभ
  8 हतं दुर्यॊधनं दृष्ट्वा भिम सेनेन संयुगे
      वयुत्क्रम्य समयं राजन धार्तराष्ट्रं महाबलम
  9 अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत
      युधिष्ठिरं महाराज महद भयम अथाविशत
  10 चिन्तयानॊ महाभागां गान्धारीं तपसान्विताम
     घॊरेण तपसा युक्तां तरैलॊक्यम अपि सा दहेत
 11 तस्य चिन्तयमानस्य बुद्धिः समभवत तदा
     गान्धार्याः करॊधदीप्तायाः पूर्वं परशमनं भवेत
 12 सा हि पुत्रवधं शरुत्वा कृतम अस्माभिर ईदृशम
     मानसेनाग्निना करुद्धा भस्मसान नः करिष्यति
 13 कथं दुःखम इदं तीव्रं गान्धारी रप्सहिष्यति
     शरुत्वा विनिहतं पुत्रं छलेनाजिह्म यॊद्निनम
 14 एवं विचिन्त्य बहुधा भयशॊकसमन्वितः
     वासुदेवम इदं वाक्यं धर्मराजॊ ऽभयभाषत
 15 तव परसादाद गॊविन्द राज्यं निहतकण्टकम
     अप्राप्यं मनसापीह पराप्तम अस्माभिर अच्युत
 16 परत्यक्षं मे महाबाहॊ संग्रामे लॊमहर्षणे
     विमर्दः सुमहान पराप्तस तवया यादवनन्दन
 17 तवया देवासुरे युद्धे वधार्थम अमर दविषाम
     यथा साह्यं पुरा दत्तं हताश च विबुधद्विषः
 18 साह्यं तथा महाबाहॊ दत्तम अस्माकम अच्युत
     सारथ्येन च वार्ष्णेय भवता यद धृता वयम
 19 यदि न तवं भवेन नाथः फल्गुनस्य महारणे
     कथं शक्यॊ रणे जेतुं भवेद एष बलार्णवः
 20 गदाप्रहारा विपुलाः परिघैश चापि ताडनम
     शक्तिभिर भिण्डिपालैश च तॊमरैः सपरश्वधैः
 21 वाचश च परुषाः पराप्तास तवया हय अस्मद्धितैषिणा
     ताश च ते सफलाः सर्वा हते दुर्यॊधने ऽचयुत
 22 गान्धार्या हि महाबाहॊ करॊधं बुध्यस्व माधव
     सा हि नित्यं महाभागा तपसॊग्रेण कर्शिता
 23 पुत्रपौत्र वधं शरुत्वा धरुवं नः संप्रधक्ष्यति
     तस्याः परसादनं वीर पराप्तकालं मतं मम
 24 कश च तां करॊधदीप्ताक्षीं पुत्रव्यसनकर्शिताम
     वीक्षितुं पुरुषः शक्तस तवाम ऋते पुरुषॊत्तम
 25 तत्र मे गमनं पराप्तं रॊचते तव माधव
     गान्धार्याः करॊधदीप्तायाः परशमार्थम अरिंदम
 26 तवं हि कर्ता विकर्ता च लॊकानां परभवाप्ययः
     हेतुकारण संयुक्तैर वाक्यैः कालसमीरितैः
 27 कषिप्रम एव महाप्राज्ञ गान्धारीं शमयिष्यसि
     पितामहश च भगवान कृष्णस तत्र भविष्यति
 28 सर्वथा ते महाबाहॊ गान्धार्याः करॊधनाशनम
     कर्तव्यं सात्वतश्रेष्ठ पाण्डवानां हितैषिणा
 29 धर्मराजस्य वचनं शरुत्वा यदुकुलॊद्वहः
     आमन्त्र्य दारुकं पराह रथः सज्जॊ विधीयताम
 30 केशवस्य वचः शरुत्वा तवरमाणॊ ऽथ दारुकः
     नयवेदयद रथं सज्जं केशवाय महात्मने
 31 तं रथं यादव शरेष्ठः समारुह्य परंतपः
     जगाम हास्तिनपुरं तवरितः केशवॊ विभुः
 32 तथ परायान महाराज माधवॊ भगवान रथी
     नागसाह्वयम आसाद्य परविवेश च वीर्यवान
 33 परविश्य नगरं वीरॊ रथघॊषेण नादयन
     विदितॊ धृतराष्ट्रस्य सॊ ऽवतीर्य रथॊत्तमात
 34 अभ्यगच्छद अदीनात्मा धृतराष्ट्र निवेशनम
     पूर्वं चाभिगतं तत्र सॊ ऽपश्यद ऋषिसत्तमम
 35 पादौ परपीड्य कृष्णस्य राज्ञश चापि जनार्दनः
     अभ्यवादयद अव्यग्रॊ गान्धारीं चापि केशवः
 36 ततस तु यादव शरेष्ठॊ धृतराष्ट्रम अधॊक्षजः
     पाणिम आलम्ब्य राज्ञः स सस्वनं पररुरॊद ह
 37 स मुहूर्तम इवॊत्सृज्य बाष्पं शॊकसमुद्भवम
     परक्षाल्य वारिणा नेत्रे आचम्य च यथाविधि
     उवाच परश्रितं वाक्यं धृतराष्ट्रम अरिंदमः
 38 न ते ऽसत्य अविदितं किं चिद भूतभव्यस्य भारत
     कालस्य च यथावृत्तं तत ते सुविदितं परभॊ
 39 यद इदं पाण्डवैः सर्वैस तव चित्तानुरॊधिभिः
     कथं कुलक्षयॊ न सयात तथा कषत्रस्य भारत
 40 भरातृभिः समयं कृत्वा कषान्तवान धर्मवत्सलः
     दयूतच छल जितैः शक्तैर वनवासॊ ऽभयुपागतः
 41 अज्ञातवास चर्या च नाना वेश समावृतैः
     अन्ये च बहवः कलेशास तव अशक्तैर इव नित्यदा
 42 मया च सवयम आगम्य युद्धकाल उपस्थिते
     सर्वलॊकस्य सांनिध्ये गरामांस तवं पञ्च याचितः
 43 तवया कालॊपसृष्टेन लॊभतॊ नापवर्जिताः
     तवापराधान नृपते सर्वं कषत्रं कषयं गतम
 44 भीष्मेण सॊमदत्तेन बाह्लिकेन कृपेण च
     दरॊणेन च सपुत्रेण विदुरेण च धीमता
     याचितस तवं शमं नित्यं न च तत कृतवान असि
 45 कालॊपहतचित्तॊ हि सर्वॊ मुह्यति भारत
     यथा मूढॊ भवान पूर्वम अस्मिन्न अर्थे समुद्यते
 46 किम अन्यत कालयॊगाद धि दिष्टम एव परायणम
     मा च दॊषं महाराज पाण्डवेषु निवेशय
 47 अल्पॊ ऽपय अतिक्रमॊ नास्ति पाण्डवानां महात्मनाम
     धर्मतॊ नयायतश चैव सनेहतश च परंतप
 48 एतत सर्वं तु विज्ञाय आत्मदॊषकृतं फलम
     असूयां पाण्डुपुत्रेषु न भवान कर्तुम अर्हति
 49 कुलं वंशश च पिण्डश च यच च पुत्रकृतं फलम
     गान्धार्यास तव चैवाद्य पाण्डवेषु परतिष्ठितम
 50 एतत सर्वम अनुध्यात्वा आत्मनश च वयतिक्रमम
     शिवेन पाण्डवान धयाहि नमस ते भरतर्षभ
 51 जानासि च महाबाहॊ धर्मराजस्य या तवयि
     भक्तिर भरतशार्दूल सनेहश चापि सवभावतः
 52 एतच च कदनं कृत्वा शत्रूणाम अपकारिणाम
     दह्यते सम दिवारात्रं न च शर्माधिगच्छति
 53 तवां चैव नरशार्दूल गान्धारीं च यशस्विनीम
     स शॊचन भरतश्रेष्ठ न शान्तिम अधिगच्छति
 54 हरिया च परयाविष्टॊ भवन्तं नाधिगच्छति
     पुत्रशॊकाभिसंतप्तं बुद्धिव्याकुलितेन्द्रियम
 55 एवम उक्त्वा महाराज धृतराष्ट्रं यदूत्तमः
     उवाच परमं वाक्यं गान्धारीं शॊककर्शिताम
 56 सौबलेयि निबॊध तवं यत तवां वक्ष्यामि सुव्रते
     तवत्समा नास्ति लॊके ऽसमिन्न अद्य सीमन्तिनी शुभे
 57 जानामि च यथा राज्ञि सभाय्यां मम संनिधौ
     धर्मार्थसहितं वाक्यम उभयॊः पक्षयॊर हितम
     उक्तवत्य असि कल्याणि न च ते तनयैः शरुतम
 58 दुर्यॊधनस तवया चॊक्तॊ जयार्थी परुषं वचः
     शृणु मूढ वचॊ मह्यं यतॊ धर्मस ततॊ जयः
 59 तद इदं समनुप्राप्तं तव वाक्यं नृपात्मजे
     एवं विदित्वा कल्याणि मा सम शॊके मनः कृथाः
     पाण्डवानां विनाशाय मा ते बुद्धिः कदा चन
 60 शक्ता चासि महाभागे पृथिवीं सचराचराम
     चक्षुषा करॊधदीप्तेन निर्दग्धुं तपसॊ बलात
 61 वासुदेव वचः शरुत्वा गान्धारी वाक्यम अब्रवीत
     एवम एतन महाबाहॊ यथा वदसि केशव
 62 आधिभिर दह्यमानाया मतिः संचलिता मम
     सा मे वयवस्थिता शरुत्वा तव वयाक्यं जनार्दन
 63 राज्ञस तव अन्धस्य वृद्धस्य हतपुत्रस्य केशव
     तवं गतिः सह तैर वीरैः पाण्डवैर दविपदां वर
 64 एतावद उक्त्वा वचनं मुखं परच्छाद्य वाससा
     पुत्रशॊकाभिसंतप्ता गान्धारी पररुरॊद ह
 65 तत एनां महाबाहुः केशवः शॊककर्शिताम
     हेतुकारण संयुक्तैर वाक्यैर आश्वासयत परभुः
 66 समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः
     दरौणेः संकल्पितं भावम अन्वबुध्यत केशवः
 67 ततस तवरित उत्थाय पादौ मूर्ध्ना परणम्य च
     दवैपायनस्य राजेन्द्र तथ कौरवम अब्रवीत
 68 आपृच्छे तवां कुरुश्रेष्ठ मा च शॊके मनः कृथाः
     दरौणेः पापॊ ऽसत्य अभिप्रायस तेनास्मि सहसॊत्थितः
     पाण्डवानां वधे रात्रौ बुद्धिस तेन परदर्शिता
 69 एतच छरुत्वा तु वचनं गान्धार्या सहितॊ ऽबरवीत
     धृतराष्ट्रॊ महाबाहुः केशवं केशि सूदनम
 70 शीघ्रं गच्छ महाबाहॊ पाण्डवान परिपालय
     भूयस तवया समेष्यामि कषिप्रम एव जनार्दन
     परायात ततस तु तवरितॊ दारुकेण सहाच्युतः
 71 वासुदेवे गते राजन घृतराष्ट्रं जनेश्वरम
     आश्वासयद अमेयात्मा वयासॊ लॊकनमस्कृतः
 72 वासुदेवॊ ऽपि धर्मात्मा कृतकृत्यॊ जगाम ह
     शिबिरं हास्तिनपुराद दिदृक्षुः पाण्डवान नृप
 73 आगम्य शिबिरं रत्रौ सॊ ऽभयगच्छत पाण्डवान
     तच च तेभ्यः समाख्याय सहितस तैः समाविशत
  1 [j]
      kimarthaṃ rājaśārdūlo dharmarājo yudhiṣṭhiraḥ
      gāndhāryāḥ preṣayām āsa vāsudevaṃ paraṃtapam
  2 yadā pūrvaṃ gataḥ kṛṣṇaḥ śamārthaṃ kauravān prati
      na ca taṃ labdhavān kāmaṃ tato yuddham abhūd idam
  3 nihateṣu tu yodheṣu hate duryodhane tathā
      pṛthivyāṃ pāṇḍaveyasya niḥsapatne kṛte yudhi
  4 vidrute śibire śūnye prāpte yaśasi cottame
      kiṃ nu tat kāraṇaṃ brahman yena kṛṣṇo gataḥ punaḥ
  5 na ca tat kāraṇaṃ brahmann alpaṃ vai pratibhāti me
      yatrāgamad ameyātmā svayam eva janārdanaḥ
  6 tattvato vai samācakṣva sarvam adhvaryu sattama
      yac cātra kāraṇaṃ brahman kāryasyāsya viniścaye
  7 [vai]
      tvad yukto 'yam anupraśno yan māṃ pṛcchasi pārthiva
      tat te 'haṃ saṃpravakṣyāmi yathāvad bharatarṣabha
  8 hataṃ duryodhanaṃ dṛṣṭvā bhima senena saṃyuge
      vyutkramya samayaṃ rājan dhārtarāṣṭraṃ mahābalam
  9 anyāyena hataṃ dṛṣṭvā gadāyuddhena bhārata
      yudhiṣṭhiraṃ mahārāja mahad bhayam athāviśat
  10 cintayāno mahābhāgāṃ gāndhārīṃ tapasānvitām
     ghoreṇa tapasā yuktāṃ trailokyam api sā dahet
 11 tasya cintayamānasya buddhiḥ samabhavat tadā
     gāndhāryāḥ krodhadīptāyāḥ pūrvaṃ praśamanaṃ bhavet
 12 sā hi putravadhaṃ śrutvā kṛtam asmābhir īdṛśam
     mānasenāgninā kruddhā bhasmasān naḥ kariṣyati
 13 kathaṃ duḥkham idaṃ tīvraṃ gāndhārī rapsahiṣyati
     śrutvā vinihataṃ putraṃ chalenājihma yodninam
 14 evaṃ vicintya bahudhā bhayaśokasamanvitaḥ
     vāsudevam idaṃ vākyaṃ dharmarājo 'bhyabhāṣata
 15 tava prasādād govinda rājyaṃ nihatakaṇṭakam
     aprāpyaṃ manasāpīha prāptam asmābhir acyuta
 16 pratyakṣaṃ me mahābāho saṃgrāme lomaharṣaṇe
     vimardaḥ sumahān prāptas tvayā yādavanandana
 17 tvayā devāsure yuddhe vadhārtham amara dviṣām
     yathā sāhyaṃ purā dattaṃ hatāś ca vibudhadviṣaḥ
 18 sāhyaṃ tathā mahābāho dattam asmākam acyuta
     sārathyena ca vārṣṇeya bhavatā yad dhṛtā vayam
 19 yadi na tvaṃ bhaven nāthaḥ phalgunasya mahāraṇe
     kathaṃ śakyo raṇe jetuṃ bhaved eṣa balārṇavaḥ
 20 gadāprahārā vipulāḥ parighaiś cāpi tāḍanam
     śaktibhir bhiṇḍipālaiś ca tomaraiḥ saparaśvadhaiḥ
 21 vācaś ca paruṣāḥ prāptās tvayā hy asmaddhitaiṣiṇā
     tāś ca te saphalāḥ sarvā hate duryodhane 'cyuta
 22 gāndhāryā hi mahābāho krodhaṃ budhyasva mādhava
     sā hi nityaṃ mahābhāgā tapasogreṇa karśitā
 23 putrapautra vadhaṃ śrutvā dhruvaṃ naḥ saṃpradhakṣyati
     tasyāḥ prasādanaṃ vīra prāptakālaṃ mataṃ mama
 24 kaś ca tāṃ krodhadīptākṣīṃ putravyasanakarśitām
     vīkṣituṃ puruṣaḥ śaktas tvām ṛte puruṣottama
 25 tatra me gamanaṃ prāptaṃ rocate tava mādhava
     gāndhāryāḥ krodhadīptāyāḥ praśamārtham ariṃdama
 26 tvaṃ hi kartā vikartā ca lokānāṃ prabhavāpyayaḥ
     hetukāraṇa saṃyuktair vākyaiḥ kālasamīritaiḥ
 27 kṣipram eva mahāprājña gāndhārīṃ śamayiṣyasi
     pitāmahaś ca bhagavān kṛṣṇas tatra bhaviṣyati
 28 sarvathā te mahābāho gāndhāryāḥ krodhanāśanam
     kartavyaṃ sātvataśreṣṭha pāṇḍavānāṃ hitaiṣiṇā
 29 dharmarājasya vacanaṃ śrutvā yadukulodvahaḥ
     āmantrya dārukaṃ prāha rathaḥ sajjo vidhīyatām
 30 keśavasya vacaḥ śrutvā tvaramāṇo 'tha dārukaḥ
     nyavedayad rathaṃ sajjaṃ keśavāya mahātmane
 31 taṃ rathaṃ yādava śreṣṭhaḥ samāruhya paraṃtapaḥ
     jagāma hāstinapuraṃ tvaritaḥ keśavo vibhuḥ
 32 tatha prāyān mahārāja mādhavo bhagavān rathī
     nāgasāhvayam āsādya praviveśa ca vīryavān
 33 praviśya nagaraṃ vīro rathaghoṣeṇa nādayan
     vidito dhṛtarāṣṭrasya so 'vatīrya rathottamāt
 34 abhyagacchad adīnātmā dhṛtarāṣṭra niveśanam
     pūrvaṃ cābhigataṃ tatra so 'paśyad ṛṣisattamam
 35 pādau prapīḍya kṛṣṇasya rājñaś cāpi janārdanaḥ
     abhyavādayad avyagro gāndhārīṃ cāpi keśavaḥ
 36 tatas tu yādava śreṣṭho dhṛtarāṣṭram adhokṣajaḥ
     pāṇim ālambya rājñaḥ sa sasvanaṃ praruroda ha
 37 sa muhūrtam ivotsṛjya bāṣpaṃ śokasamudbhavam
     prakṣālya vāriṇā netre ācamya ca yathāvidhi
     uvāca praśritaṃ vākyaṃ dhṛtarāṣṭram ariṃdamaḥ
 38 na te 'sty aviditaṃ kiṃ cid bhūtabhavyasya bhārata
     kālasya ca yathāvṛttaṃ tat te suviditaṃ prabho
 39 yad idaṃ pāṇḍavaiḥ sarvais tava cittānurodhibhiḥ
     kathaṃ kulakṣayo na syāt tathā kṣatrasya bhārata
 40 bhrātṛbhiḥ samayaṃ kṛtvā kṣāntavān dharmavatsalaḥ
     dyūtac chala jitaiḥ śaktair vanavāso 'bhyupāgataḥ
 41 ajñātavāsa caryā ca nānā veśa samāvṛtaiḥ
     anye ca bahavaḥ kleśās tv aśaktair iva nityadā
 42 mayā ca svayam āgamya yuddhakāla upasthite
     sarvalokasya sāṃnidhye grāmāṃs tvaṃ pañca yācitaḥ
 43 tvayā kālopasṛṣṭena lobhato nāpavarjitāḥ
     tavāparādhān nṛpate sarvaṃ kṣatraṃ kṣayaṃ gatam
 44 bhīṣmeṇa somadattena bāhlikena kṛpeṇa ca
     droṇena ca saputreṇa vidureṇa ca dhīmatā
     yācitas tvaṃ śamaṃ nityaṃ na ca tat kṛtavān asi
 45 kālopahatacitto hi sarvo muhyati bhārata
     yathā mūḍho bhavān pūrvam asminn arthe samudyate
 46 kim anyat kālayogād dhi diṣṭam eva parāyaṇam
     mā ca doṣaṃ mahārāja pāṇḍaveṣu niveśaya
 47 alpo 'py atikramo nāsti pāṇḍavānāṃ mahātmanām
     dharmato nyāyataś caiva snehataś ca paraṃtapa
 48 etat sarvaṃ tu vijñāya ātmadoṣakṛtaṃ phalam
     asūyāṃ pāṇḍuputreṣu na bhavān kartum arhati
 49 kulaṃ vaṃśaś ca piṇḍaś ca yac ca putrakṛtaṃ phalam
     gāndhāryās tava caivādya pāṇḍaveṣu pratiṣṭhitam
 50 etat sarvam anudhyātvā ātmanaś ca vyatikramam
     śivena pāṇḍavān dhyāhi namas te bharatarṣabha
 51 jānāsi ca mahābāho dharmarājasya yā tvayi
     bhaktir bharataśārdūla snehaś cāpi svabhāvataḥ
 52 etac ca kadanaṃ kṛtvā śatrūṇām apakāriṇām
     dahyate sma divārātraṃ na ca śarmādhigacchati
 53 tvāṃ caiva naraśārdūla gāndhārīṃ ca yaśasvinīm
     sa śocan bharataśreṣṭha na śāntim adhigacchati
 54 hriyā ca parayāviṣṭo bhavantaṃ nādhigacchati
     putraśokābhisaṃtaptaṃ buddhivyākulitendriyam
 55 evam uktvā mahārāja dhṛtarāṣṭraṃ yadūttamaḥ
     uvāca paramaṃ vākyaṃ gāndhārīṃ śokakarśitām
 56 saubaleyi nibodha tvaṃ yat tvāṃ vakṣyāmi suvrate
     tvatsamā nāsti loke 'sminn adya sīmantinī śubhe
 57 jānāmi ca yathā rājñi sabhāyyāṃ mama saṃnidhau
     dharmārthasahitaṃ vākyam ubhayoḥ pakṣayor hitam
     uktavaty asi kalyāṇi na ca te tanayaiḥ śrutam
 58 duryodhanas tvayā cokto jayārthī paruṣaṃ vacaḥ
     śṛṇu mūḍha vaco mahyaṃ yato dharmas tato jayaḥ
 59 tad idaṃ samanuprāptaṃ tava vākyaṃ nṛpātmaje
     evaṃ viditvā kalyāṇi mā sma śoke manaḥ kṛthāḥ
     pāṇḍavānāṃ vināśāya mā te buddhiḥ kadā cana
 60 śaktā cāsi mahābhāge pṛthivīṃ sacarācarām
     cakṣuṣā krodhadīptena nirdagdhuṃ tapaso balāt
 61 vāsudeva vacaḥ śrutvā gāndhārī vākyam abravīt
     evam etan mahābāho yathā vadasi keśava
 62 ādhibhir dahyamānāyā matiḥ saṃcalitā mama
     sā me vyavasthitā śrutvā tava vyākyaṃ janārdana
 63 rājñas tv andhasya vṛddhasya hataputrasya keśava
     tvaṃ gatiḥ saha tair vīraiḥ pāṇḍavair dvipadāṃ vara
 64 etāvad uktvā vacanaṃ mukhaṃ pracchādya vāsasā
     putraśokābhisaṃtaptā gāndhārī praruroda ha
 65 tata enāṃ mahābāhuḥ keśavaḥ śokakarśitām
     hetukāraṇa saṃyuktair vākyair āśvāsayat prabhuḥ
 66 samāśvāsya ca gāndhārīṃ dhṛtarāṣṭraṃ ca mādhavaḥ
     drauṇeḥ saṃkalpitaṃ bhāvam anvabudhyata keśavaḥ
 67 tatas tvarita utthāya pādau mūrdhnā praṇamya ca
     dvaipāyanasya rājendra tatha kauravam abravīt
 68 āpṛcche tvāṃ kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ
     drauṇeḥ pāpo 'sty abhiprāyas tenāsmi sahasotthitaḥ
     pāṇḍavānāṃ vadhe rātrau buddhis tena pradarśitā
 69 etac chrutvā tu vacanaṃ gāndhāryā sahito 'bravīt
     dhṛtarāṣṭro mahābāhuḥ keśavaṃ keśi sūdanam
 70 śīghraṃ gaccha mahābāho pāṇḍavān paripālaya
     bhūyas tvayā sameṣyāmi kṣipram eva janārdana
     prāyāt tatas tu tvarito dārukeṇa sahācyutaḥ
 71 vāsudeve gate rājan ghṛtarāṣṭraṃ janeśvaram
     āśvāsayad ameyātmā vyāso lokanamaskṛtaḥ
 72 vāsudevo 'pi dharmātmā kṛtakṛtyo jagāma ha
     śibiraṃ hāstinapurād didṛkṣuḥ pāṇḍavān nṛpa
 73 āgamya śibiraṃ ratrau so 'bhyagacchata pāṇḍavān
     tac ca tebhyaḥ samākhyāya sahitas taiḥ samāviśat


Next: Chapter 63