Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 57

  1 [स]
      समुदीर्णं ततॊ दृष्ट्वा सांग्रामं कुरुमुख्ययॊः
      अथाब्रवीद अर्जुनस तु वासुदेवं यशस्विनम
  2 अनयॊर वीरयॊर युद्धे कॊ जयायान भवतॊ मतः
      कस्य वा कॊ गुणॊ भूयान एतद वद जनार्दन
  3 [वा]
      उपदेशॊ ऽनयॊस तुल्यॊ भीमस तु बलवत्तरः
      कृतयत्नतरस तव एष धार्तराष्ट्रॊ वृकॊदरात
  4 भीमसेनस तु धर्मेण युध्यमानॊ न जेष्यति
      अन्यायेन तु युध्यन वै हन्याद एष सुयॊधनम
  5 मायया निर्जिता देवैर असुरा इति नः शरुतम
      विरॊचनश च शक्रेण मायया निर्जितः सखे
      मायया चाक्षिपत तेजॊ वृत्रस्य बलसूदनः
  6 परतिज्ञातं तु भीमेन दयूतकाले धनंजय
      ऊरू भेत्स्यामि ते संख्ये गदयेति सुयॊधनम
  7 सॊ ऽयं परतिज्ञां तां चापि पारयित्वारि कर्शनः
      मायाविनं च राजानं माययैव निकृन्ततु
  8 यद्य एष बलम आस्थाय नयायेन परहरिष्यति
      विषामस्थस ततॊ राजा भविष्यति युधिष्ठिरः
  9 पुनर एव च वक्ष्यामि पाण्डवेदं निबॊध मे
      धर्मराजापराधेन भयं नः पुनरागतम
  10 कृत्वा हि सुमहत कर्महत्वा भीष्म मुखान कुरून
     जयः पराप्तॊ यशश चाग्र्यं वैरं च परतियातितम
     तद एवं विजयः पराप्तः पुनः संशयितः कृतः
 11 अबुद्धिर एषा महती धर्मराजस्य पाण्डव
     यद एकविजये युद्धे पणितं कृतम ईदृशम
     सुयॊधनः कृती वीर एकायनगतस तथा
 12 अपि चॊशनसा गीतः शरूयते ऽयं पुरातनः
     शलॊकस तत्त्वार्थ सहितस तन मे निगदतः शृणु
 13 पुनरावर्तमानानां भग्नानां जीवितैषिणाम
     भतव्यम अरिशेषाणाम एकायनगता हि ते
 14 सुयॊधनम इमं भग्नं हतसैन्यं हरदं गतम
     पराजितं वनप्रेप्सुं निराशं राज्यलम्भने
 15 कॊ नव एष समयुगे पराज्ञः पुनर दवंद्वे समाह्वयेत
     अपि वॊ निर्जितं राज्यं न हरेत सुयॊधनः
 16 यस तरयॊदश वर्षाणि गदया कृतनिश्रमः
     चरत्य ऊर्ध्वं च तिर्यक च भीमसेनजिघांसया
 17 एवं चेन न महाबाहुर अन्यायेन हनिष्यति
     एष वः कौरवॊ राजा धार्तराष्ट्रॊ भविष्यति
 18 धनंजयस तु शरुत्वैतत केशवस्य महात्मनः
     परेक्षतॊ भीमसेनस्य हस्तेनॊरुम अताडयत
 19 गृह्य संज्ञां ततॊ भीमॊ गदया वयचरद रणे
     मण्डलानि विचित्राणि यमकानीतराणि च
 20 दक्षिणं मण्डलं सव्यं गॊमूत्रकम अथापि च
     वयचरत पाण्डवॊ राजन्न अरिं संमॊहयन्न इव
 21 तथैव तव पुत्रॊ ऽपि गदा मार्गविशारदः
     वयचरल लघुचित्रं च भीमसेनजिघांसया
 22 आधुन्वन्तौ गदे घॊरे चन्दनागरुरूषिते
     वैरस्यान्तं परीप्सन्तौ रणे करुद्धाव इवान्तकौ
 23 अन्यॊन्यं तौ जिघांसन्तौ परवीरौ पुरुषर्षभौ
     युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ
 24 मण्डलानि विचित्राणि चरतॊर नृप भीमयॊः
     गदा संपातजास तत्र परजज्ञुः पावकार्चिषः
 25 समं परहरतॊस तत्र शूरयॊर बलिनॊर मृधे
     कषुब्धयॊर वायुना राजन दवयॊर इव समौद्रयॊः
 26 तयॊः परहरतॊस तुल्यं मत्तकुञ्जरयॊर इव
     गदा निर्घातसंह्रादः परहाराणाम अजायत
 27 तस्मिंस तदा संप्रहारे दारुणे संकुले भृशम
     उभाव अपि परिश्रान्तौ युध्यमानाव अरिंदमौ
 28 तौ मुहूर्तं समाश्वस्य पुनर एव परंतपौ
     अभ्यहारयतां करुद्धौ परगृह्य महती गदे
 29 तयॊः समभवद युद्धं घॊररूपम असंवृतम
     गदा निपातै राजेन्द्र तक्षतॊर वै परस्परम
 30 वयायामप्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ
     अन्यॊन्यं जघ्नतुर वीरौ पङ्कस्थौ महिषाव इव
 31 जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौ
     ददृशाते हिमवति पुष्पिताव इव किंशुकौ
 32 दुर्यॊधनेन पार्थस तु विवरे संप्रदर्शिते
     ईषद उत्स्मयमानस तु सहसा परससाह ह
 33 तम अभ्याशगतं पराज्ञॊ रणे परेक्ष्य वृकॊदरः
     अवाक्षिपद गदां तस्मै वेगेन महता बली
 34 अवक्षेपं तु तं दृष्ट्वा पुत्रस तव विशां पते
     अपासर्पत ततः सथानात सा मॊघा नयपतद भुवि
 35 मॊक्षयित्वा परहारं तं सुतस तव स संभ्रमात
     भीमसेनं च गदया पराहरत कुरुसत्तमः
 36 तस्य विष्यन्दमानेन रुधिरेणामितौजसः
     परहार गुरु पाताच च मूर्छेव समजायत
 37 दुर्यॊधनस तं च वेद पीडितं पाण्डवं रणे
     धारयाम आस भीमॊ ऽपि शरीरम अतिपीडितम
 38 अमन्यत सथितं हय एनं परहरिष्यन्तम आहवे
     अतॊ न पराहरत तस्मै पुनर एव तवात्मजः
 39 ततॊ मुहूर्तम आश्वस्य दुर्यॊधनम अवस्थितम
     वेगेनाभ्यद्रवद राजन भीमसेनः परतापवान
 40 तम आपतन्तं संप्रेक्ष्य संरब्धम अमितौजसम
     मॊघम अस्य परहारं तं चिकीर्षुर भरतर्षभ
 41 अवस्थाने मतिं कृत्वा पुत्रस तव महामनाः
     इयेषॊत्पतितुं राजंश छलयिष्यन वृकॊदरम
 42 अबुध्यद भीमसेनस तद राज्ञस तस्य चिकीर्षितम
     अथास्य समभिद्रुत्य समुत्क्रम्य च सिंहवत
 43 सृत्या वञ्चयतॊ राजन पुनर एवॊत्पतिष्यतः
     ऊरुभ्यां पराहिणॊद राजङ्गदां वेगेन पाण्डवः
 44 सा वज्रनिष्पेष समा परहिता भीमकर्मणा
     ऊरू दुर्यॊधनस्याथ बभञ्जे परियदर्शनौ
 45 स पपात नरव्याघ्रॊ वसुधाम अनुनादयन
     भग्नॊरुर भीमसेनेन पुत्रस तव महीपते
 46 ववुर वाताः सनिर्घाताः पांसुवर्षं पपात च
     चचाल पृथिवी चापि सवृक्षक्षुप पर्वता
 47 तस्मिन निपतिते वीरे पत्यौ सर्वमहीक्षिताम
     महास्वना पुनर दीप्ता सनिर्घाता भयंकरी
     पपात चॊल्का महती पतिते पृथिवीपतौ
 48 तथा शॊणितवर्षं च पांसुवर्षं च भारत
     ववर्ष मघवांस तत्र तव पुत्रे निपातिते
 49 यक्षाणां राक्षसानां च पिशाचानां तथैव च
     अन्तरिक्षे महानादः शरूयते भरतर्षभ
 50 तेन शब्देन घॊरेण मृगाणाम अथ पक्षिणाम
     जज्ञे घॊरतमः शब्दॊ बहूनां सर्वतॊदिशम
 51 ये तत्र वाजिनः शेषा गजाश च मनुजैः सह
     मुमुचुस ते महानादं तव पुत्रे निपातिते
 52 भेरीशङ्खमृदङ्गानाम अभवच च सवनॊ महान
     अन्तर्भूमि गतश चैव तव पुत्रे निपातिते
 53 बहु पादैर बहु भुजैः कबन्धैर घॊरदर्शनैः
     नृत्यद्भिर भयदैर वयाप्ता दिशस तत्राभवन नृप
 54 धवजवन्तॊ ऽसत्रवन्तश च शस्त्रवन्तस तथैव च
     पराकम्पन्त ततॊ राजंस तव पुत्रे निपातिते
 55 हरदाः कूपाश च रुधिरम उद्वेमुर नृपसत्तम
     नद्यश च सुमहावेगाः परतिस्रॊतॊ वहाभवन
 56 पुल्लिङ्गा इव नार्यस तु सत्रीलिङ्गाः पुरुषाभवन
     दुर्यॊधने तदा राजन पतिते तनये तव
 57 दृष्ट्वा तान अद्भुतॊत्पातान पाञ्चालाः पाण्डवैः सह
     आविग्नमनसः सर्वे बभूवुर भरतर्षभ
 58 ययुर देवा यथाकामं गन्धर्वाप्सरसस तथा
     कथयन्तॊ ऽदभुतं युद्धं सुतयॊस तव भारत
 59 तथैव सिद्धा राजेन्द्र तथा वातिक चारणाः
     नरसिंहौ परशंसन्तौ विप्रजग्मुर यथागतम
  1 [s]
      samudīrṇaṃ tato dṛṣṭvā sāṃgrāmaṃ kurumukhyayoḥ
      athābravīd arjunas tu vāsudevaṃ yaśasvinam
  2 anayor vīrayor yuddhe ko jyāyān bhavato mataḥ
      kasya vā ko guṇo bhūyān etad vada janārdana
  3 [vā]
      upadeśo 'nayos tulyo bhīmas tu balavattaraḥ
      kṛtayatnataras tv eṣa dhārtarāṣṭro vṛkodarāt
  4 bhīmasenas tu dharmeṇa yudhyamāno na jeṣyati
      anyāyena tu yudhyan vai hanyād eṣa suyodhanam
  5 māyayā nirjitā devair asurā iti naḥ śrutam
      virocanaś ca śakreṇa māyayā nirjitaḥ sakhe
      māyayā cākṣipat tejo vṛtrasya balasūdanaḥ
  6 pratijñātaṃ tu bhīmena dyūtakāle dhanaṃjaya
      ūrū bhetsyāmi te saṃkhye gadayeti suyodhanam
  7 so 'yaṃ pratijñāṃ tāṃ cāpi pārayitvāri karśanaḥ
      māyāvinaṃ ca rājānaṃ māyayaiva nikṛntatu
  8 yady eṣa balam āsthāya nyāyena prahariṣyati
      viṣāmasthas tato rājā bhaviṣyati yudhiṣṭhiraḥ
  9 punar eva ca vakṣyāmi pāṇḍavedaṃ nibodha me
      dharmarājāparādhena bhayaṃ naḥ punarāgatam
  10 kṛtvā hi sumahat karmahatvā bhīṣma mukhān kurūn
     jayaḥ prāpto yaśaś cāgryaṃ vairaṃ ca pratiyātitam
     tad evaṃ vijayaḥ prāptaḥ punaḥ saṃśayitaḥ kṛtaḥ
 11 abuddhir eṣā mahatī dharmarājasya pāṇḍava
     yad ekavijaye yuddhe paṇitaṃ kṛtam īdṛśam
     suyodhanaḥ kṛtī vīra ekāyanagatas tathā
 12 api cośanasā gītaḥ śrūyate 'yaṃ purātanaḥ
     ślokas tattvārtha sahitas tan me nigadataḥ śṛṇu
 13 punarāvartamānānāṃ bhagnānāṃ jīvitaiṣiṇām
     bhatavyam ariśeṣāṇām ekāyanagatā hi te
 14 suyodhanam imaṃ bhagnaṃ hatasainyaṃ hradaṃ gatam
     parājitaṃ vanaprepsuṃ nirāśaṃ rājyalambhane
 15 ko nv eṣa smayuge prājñaḥ punar dvaṃdve samāhvayet
     api vo nirjitaṃ rājyaṃ na hareta suyodhanaḥ
 16 yas trayodaśa varṣāṇi gadayā kṛtaniśramaḥ
     caraty ūrdhvaṃ ca tiryak ca bhīmasenajighāṃsayā
 17 evaṃ cen na mahābāhur anyāyena haniṣyati
     eṣa vaḥ kauravo rājā dhārtarāṣṭro bhaviṣyati
 18 dhanaṃjayas tu śrutvaitat keśavasya mahātmanaḥ
     prekṣato bhīmasenasya hastenorum atāḍayat
 19 gṛhya saṃjñāṃ tato bhīmo gadayā vyacarad raṇe
     maṇḍalāni vicitrāṇi yamakānītarāṇi ca
 20 dakṣiṇaṃ maṇḍalaṃ savyaṃ gomūtrakam athāpi ca
     vyacarat pāṇḍavo rājann ariṃ saṃmohayann iva
 21 tathaiva tava putro 'pi gadā mārgaviśāradaḥ
     vyacaral laghucitraṃ ca bhīmasenajighāṃsayā
 22 ādhunvantau gade ghore candanāgarurūṣite
     vairasyāntaṃ parīpsantau raṇe kruddhāv ivāntakau
 23 anyonyaṃ tau jighāṃsantau pravīrau puruṣarṣabhau
     yuyudhāte garutmantau yathā nāgāmiṣaiṣiṇau
 24 maṇḍalāni vicitrāṇi carator nṛpa bhīmayoḥ
     gadā saṃpātajās tatra prajajñuḥ pāvakārciṣaḥ
 25 samaṃ praharatos tatra śūrayor balinor mṛdhe
     kṣubdhayor vāyunā rājan dvayor iva samaudrayoḥ
 26 tayoḥ praharatos tulyaṃ mattakuñjarayor iva
     gadā nirghātasaṃhrādaḥ prahārāṇām ajāyata
 27 tasmiṃs tadā saṃprahāre dāruṇe saṃkule bhṛśam
     ubhāv api pariśrāntau yudhyamānāv ariṃdamau
 28 tau muhūrtaṃ samāśvasya punar eva paraṃtapau
     abhyahārayatāṃ kruddhau pragṛhya mahatī gade
 29 tayoḥ samabhavad yuddhaṃ ghorarūpam asaṃvṛtam
     gadā nipātai rājendra takṣator vai parasparam
 30 vyāyāmapradrutau tau tu vṛṣabhākṣau tarasvinau
     anyonyaṃ jaghnatur vīrau paṅkasthau mahiṣāv iva
 31 jarjarīkṛtasarvāṅgau rudhireṇābhisaṃplutau
     dadṛśāte himavati puṣpitāv iva kiṃśukau
 32 duryodhanena pārthas tu vivare saṃpradarśite
     īṣad utsmayamānas tu sahasā prasasāha ha
 33 tam abhyāśagataṃ prājño raṇe prekṣya vṛkodaraḥ
     avākṣipad gadāṃ tasmai vegena mahatā balī
 34 avakṣepaṃ tu taṃ dṛṣṭvā putras tava viśāṃ pate
     apāsarpat tataḥ sthānāt sā moghā nyapatad bhuvi
 35 mokṣayitvā prahāraṃ taṃ sutas tava sa saṃbhramāt
     bhīmasenaṃ ca gadayā prāharat kurusattamaḥ
 36 tasya viṣyandamānena rudhireṇāmitaujasaḥ
     prahāra guru pātāc ca mūrcheva samajāyata
 37 duryodhanas taṃ ca veda pīḍitaṃ pāṇḍavaṃ raṇe
     dhārayām āsa bhīmo 'pi śarīram atipīḍitam
 38 amanyata sthitaṃ hy enaṃ prahariṣyantam āhave
     ato na prāharat tasmai punar eva tavātmajaḥ
 39 tato muhūrtam āśvasya duryodhanam avasthitam
     vegenābhyadravad rājan bhīmasenaḥ pratāpavān
 40 tam āpatantaṃ saṃprekṣya saṃrabdham amitaujasam
     mogham asya prahāraṃ taṃ cikīrṣur bharatarṣabha
 41 avasthāne matiṃ kṛtvā putras tava mahāmanāḥ
     iyeṣotpatituṃ rājaṃś chalayiṣyan vṛkodaram
 42 abudhyad bhīmasenas tad rājñas tasya cikīrṣitam
     athāsya samabhidrutya samutkramya ca siṃhavat
 43 sṛtyā vañcayato rājan punar evotpatiṣyataḥ
     ūrubhyāṃ prāhiṇod rājaṅgadāṃ vegena pāṇḍavaḥ
 44 sā vajraniṣpeṣa samā prahitā bhīmakarmaṇā
     ūrū duryodhanasyātha babhañje priyadarśanau
 45 sa papāta naravyāghro vasudhām anunādayan
     bhagnorur bhīmasenena putras tava mahīpate
 46 vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca
     cacāla pṛthivī cāpi savṛkṣakṣupa parvatā
 47 tasmin nipatite vīre patyau sarvamahīkṣitām
     mahāsvanā punar dīptā sanirghātā bhayaṃkarī
     papāta colkā mahatī patite pṛthivīpatau
 48 tathā śoṇitavarṣaṃ ca pāṃsuvarṣaṃ ca bhārata
     vavarṣa maghavāṃs tatra tava putre nipātite
 49 yakṣāṇāṃ rākṣasānāṃ ca piśācānāṃ tathaiva ca
     antarikṣe mahānādaḥ śrūyate bharatarṣabha
 50 tena śabdena ghoreṇa mṛgāṇām atha pakṣiṇām
     jajñe ghoratamaḥ śabdo bahūnāṃ sarvatodiśam
 51 ye tatra vājinaḥ śeṣā gajāś ca manujaiḥ saha
     mumucus te mahānādaṃ tava putre nipātite
 52 bherīśaṅkhamṛdaṅgānām abhavac ca svano mahān
     antarbhūmi gataś caiva tava putre nipātite
 53 bahu pādair bahu bhujaiḥ kabandhair ghoradarśanaiḥ
     nṛtyadbhir bhayadair vyāptā diśas tatrābhavan nṛpa
 54 dhvajavanto 'stravantaś ca śastravantas tathaiva ca
     prākampanta tato rājaṃs tava putre nipātite
 55 hradāḥ kūpāś ca rudhiram udvemur nṛpasattama
     nadyaś ca sumahāvegāḥ pratisroto vahābhavan
 56 pulliṅgā iva nāryas tu strīliṅgāḥ puruṣābhavan
     duryodhane tadā rājan patite tanaye tava
 57 dṛṣṭvā tān adbhutotpātān pāñcālāḥ pāṇḍavaiḥ saha
     āvignamanasaḥ sarve babhūvur bharatarṣabha
 58 yayur devā yathākāmaṃ gandharvāpsarasas tathā
     kathayanto 'dbhutaṃ yuddhaṃ sutayos tava bhārata
 59 tathaiva siddhā rājendra tathā vātika cāraṇāḥ
     narasiṃhau praśaṃsantau viprajagmur yathāgatam


Next: Chapter 58