Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 56

  1 [स]
      ततॊ दुर्यॊधनॊ दृष्ट्वा भीमसेनं तथागतम
      परत्युद्ययाव अदीनात्मा वेगेन महता नदन
  2 समापेततुर आनद्य शृङ्गिणौ वृषभाव इव
      महानिर्घात घॊषश च संप्रहारस तयॊर अभूत
  3 अभवच च तयॊर युद्धं तुमुलं लॊम हार्षणम
      जिगीषतॊर युधा अन्यॊन्यम इन्द्र परह्रादयॊर इव
  4 रुधिरॊक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ
      ददृशाते महात्मानौ पुष्पिताव इव कुंशुकौ
  5 तथा तस्मिन महायुद्धे वर्तमाने सुदारुणे
      खद्यॊतसंघैर इव खं दर्शनीयं वयरॊचत
  6 तथा तस्मिन वर्तमाने संकुले तुमुले भृशम
      उभाव आपि परिश्रान्तौ युध्यमानाव अरिंदमौ
  7 तौ मुहूर्तं समाश्वस्य पुनर एव परंतपौ
      अभ्यहारयतां तत्र संप्रगृह्य गदे शुभे
  8 तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ
      बलिनौ वारणौ यद्वद वाशितार्थे मदॊत्कटौ
  9 अपारवीर्यौ संप्रेक्ष्य परगृहीतगदाव उभौ
      विस्मयं परमं जग्मुर देवगन्धर्वदानवाः
  10 परगृहीतगदौ दृष्ट्वा दुर्यॊधन वृकॊदरौ
     सांशयः सर्वभूतानां विजये समपद्यत
 11 समागम्य ततॊ भूयॊ भरातरौ बलिनां वरौ
     अन्यॊन्यस्यान्तर परेप्सू परचक्राते ऽनतरं परति
 12 यमदण्डॊपमां गुर्वीम इन्द्राशनिम इवॊद्यताम
     ददृशुः परेक्षका राजन रौद्रीं विशसनीं गदाम
 13 आविध्यतॊ गदां तस्य भीमसेनस्य संयुगे
     शब्दः सुतुमुलॊ घॊरॊ मुहूर्तं समपद्यत
 14 आविध्यन्तम अभिप्रेक्ष्य धार्तराष्ट्रॊ ऽथ पाण्डवम
     गदाम अलघु वेगां तां विस्मितः संबभूव ह
 15 चरंश च विविधान मार्गान मण्डलानि च भारत
     अशॊभत तदा वीरॊ भूय एव वृकॊदरः
 16 तौ परस्परम आसाद्य यत ताव अन्यॊन्यरक्षणे
     मार्जाराव इव भक्षार्थे ततक्षाते मुहुर मुहुः
 17 अचरद भीमसेनस तु मार्गान बहुविधांस तथा
     मण्डलानि विचित्राणि सथानानि विविधानि च
 18 गॊमूत्रिकाणि चित्राणि गतप्रत्यागतानि च
     परिमॊक्षं परहाराणां वर्जनं परिधावनम
 19 अभिद्रवणम आक्षेपम अवस्थानं सविग्रहम
     परावर्तन संवर्तम अवप्लुतम अथाप्लुतम
     उपन्यस्तम अपन्यस्तं गदायुद्धविशारदौ
 20 एवं तौ विचरन्तौ तु नयघ्नतां वै परस्परम
     वञ्चयन्तौ पुनश चैव चेरतुः कुरुसत्तमौ
 21 विक्रीडन्तौ सुबलिनौ मण्डलानि परचेरतुः
     गदाहस्तौ ततस तौ तु मण्डलावस्थितौ बली
 22 दक्षिणं मण्डलं राजन धार्तराष्ट्रॊ ऽभयवर्तत
     सव्यं तु मण्डलं तत्र भीमसेनॊ ऽभयवर्तत
 23 तथा तु चरतस तस्य भीमस्य रणमूर्धनि
     दुर्यॊधनॊ महाराज पार्श्वदेशे ऽभयताडयत
 24 आहतस तु तदा भीमस तव पुत्रेण भारत
     आविध्यत गदां गुर्वीं परहारं तम अचिन्तयन
 25 इन्द्राशनिसमां घॊरां यमदण्डम इवॊद्यताम
     ददृशुस ते महाराज भीमसेनस्य तां गदाम
 26 आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः
     समुद्यम्या गदां घॊरां परत्यविध्यद अरिंदमः
 27 गदा मारुतवेगेन तव पुत्रस्य भारत
     शब्द आसीत सुतुमुलस तेजश च समजायत
 28 स चरन विविधान मार्गान मण्डलानि च भागशः
     समशॊभत तेजस्वी भूयॊ भीमात सुयॊधनः
 29 आविद्धा सर्ववेगेन भीमेन महती गदा
     सधूमं सार्चिषं चाग्निं मुमॊचॊग्रा महास्वना
 30 आधूतां भीमसेनेन गदां दृष्ट्वा सुयॊधनः
     अद्रिसारमयीं गुर्वीम आविध्यन बह्व अशॊभत
 31 गदा मारुतवेगं हि दृष्ट्वा तस्य महात्मनः
     भयं विवेश पाण्डून वै सर्वान एव ससॊमकान
 32 तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः
     गदाभ्यां सहसान्यॊन्यम आजघ्नतुर अरिंदमौ
 33 तौ परस्परम आसाद्य दंष्ट्राभ्यां दविरदौ यथा
     अशॊभेतां महाराज शॊणितेन परिप्लुतौ
 34 एवं तद अभवद युद्धं घॊररूपम असंवृतम
     परिवृत्ते ऽहनि करूरं वृत्रवासवयॊर इव
 35 दृष्ट्वा वयवस्थितं भीमं तव पुत्रॊ महाबलः
     चरंश चित्रतरान मार्गान कौन्तेयम अभिदुद्रुवे
 36 तस्य भीमॊ महावेगां जाम्बूनदपरिष्कृताम
     अभिक्रुद्धस्य करुद्धस तु ताडयाम आस तां गदाम
 37 सविस्फुलिङ्गॊ निर्ह्रादस तयॊस तत्राभिघातजः
     परादुरासीन महाराज सृष्टयॊर वज्रयॊर इव
 38 वेगवत्या तया तत्र भीमसेनप्रमुक्तया
     निपतन्त्या महाराज पृथिवीसमकम्पत
 39 तां नामृष्यत कौरव्यॊ गदां परतिहतां रणे
     मत्तॊ दविप इव करुद्धः परतिजुञ्जर दर्शनात
 40 स सव्यं मण्डलं राजन्न उद्भ्राम्य कृतनिश्चयः
     आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया
 41 तया तव अभिहतॊ भीमः पुत्रेण तव पाण्डवः
     नाकम्पत महाराज तद अद्भुतम इवाभवत
 42 आश्चर्यं चापि तद राजन सर्वसैन्यान्य अपूजयन
     यद गदाभिहतॊ भीमॊ नाकम्पत पदात पदम
 43 ततॊ गुरुतरां दीप्तां गदां हेमपरिष्कृताम
     दुर्यॊधनाय वयसृजद भीमॊ भीमपराक्रमः
 44 तं परहारम असंभ्रान्तॊ लाघवेन महाबलः
     मॊघं दुर्यॊधनश चक्रे तत्राभूद विस्मयॊ महान
 45 सा तु मॊघा गदा राजन पतन्ती भीम चॊदिता
     चालयाम आस पृथिवीं महानिर्घात निस्वना
 46 आस्थाय कौशिकान मार्गान उत्पतन स पुनः पुनः
     गदा निपातं परज्ञाय भीमसेनम अवञ्चयत
 47 वञ्चयित्वा तथा भीमं गदया कुरुसत्तमः
     ताडयाम आस संक्रुद्धॊ वक्षॊ देशे महाबलः
 48 गदयाभिहतॊ भीमॊ मुह्यमानॊ महारणे
     नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस तव
 49 तस्मिंस तथा वर्तमाने राजन सॊमक पाण्डवाः
     भृशॊपहत संकल्पा नहृष्ट मनसॊ ऽभवन
 50 स तु तेन परहारेण मातङ्ग इव रॊषितः
     हस्तिवद धस्ति संकाशम अभिदुद्राव ते सुतम
 51 ततस तु रभसॊ भीमॊ गदया तनयं तव
     अभिदुद्राव वेगेन सिंहॊ वनगजं यथा
 52 उपसृत्य तु राजानं गदा मॊक्षविशारदः
     आविध्यत गदां राजन समुद्दिश्य सुतं तव
 53 अताडयद भीमसेनः पार्श्वे दुर्यॊधनं तदा
     स विह्वलः परहारेण जानुभ्याम अगमन महीम
 54 तस्मिंस तु भरतश्रेष्ठे जानुभ्याम अवनीं गते
     उदतिष्ठत ततॊ नादः सृञ्जयानां जगत्पते
 55 तेषां तु निनदं शरुत्वा सृञ्जयानां नरर्षभः
     अमर्षाद भरतश्रेष्ठ पुत्रस ते समकुप्यत
 56 उत्थाय तु महाबाहुः करुद्धॊ नाग इव शवसन
     दिधक्षन्न इव नेत्राभ्यां भीमसेनम अवैक्षत
 57 ततः स भरतश्रेष्ठॊ गदापाणिर अभिद्रवत
     परमथिष्यन्न इव शिरॊ भीमसेनस्य संयुगे
 58 स महात्मा महात्मानं भीमं भीमपराक्रमः
     अताडयच छङ्खदेशे स चचालाचलॊपमः
 59 स भूयः शुशुभे पार्थस ताडितॊ गदया रणे
     उद्भिन्न रुधिरॊ राजन परभिन्न इव कुञ्जरः
 60 ततॊ गदां वीर हणीम अयॊ मयीं; परगृह्य वज्राशनितुल्यनिस्वनाम
     अताडयच छत्रुम अमित्रकर्शनॊ; बलेन विक्रम्य धनंजयाग्रजः
 61 स भीमसेनाभिहतस तवात्मजः; पपात संकम्पित देहबन्धनः
     सुपुष्पितॊ मारुतवेगताडितॊ; महावने साल इवावघूर्णितः
 62 ततः परणेदुर जहृषुश च पाण्डवाः; समीक्ष्य पुत्रं पतितं कषितौ तव
     तथ सुतस ते परतिलभ्य चेतनां; समुत्पपात दविरदॊ यथा हरदात
 63 स पार्थिवॊ नित्यम अमर्षितस तदा; महारथः शिक्षितवत परिभ्रमन
     अताडयत पाण्डवम अग्रतः सथितं; स विह्वलाङ्गॊ जगतीम उपास्पृशत
 64 स समिह नादान विननाद कौरवॊ; निपात्य भूमौ युधि भीमम ओजसा
     बिभेद चैवाशनि तुल्यतेजसा; गदा निपातेन शरीररक्षणम
 65 ततॊ ऽनतरिक्षे निनदॊ महान अभूद; दिवौकसाम अप्सरसां च नेदुषाम
     पपात चॊच्चर मर परवेरितं; विचित्रपुष्पॊत्कर वर्षम उत्तमम
 66 ततः परान आविशद उत्तमं भयं; समीक्ष्य भूमौ पतितं नरॊत्तमम
     अहीयमानं च बलेन कौरवं; निशम्य भेदं च दृढस्य वर्मणः
 67 ततॊ मुहूर्ताद उपलभ्य चेतनां; परमृज्य वक्त्रं रुधिरार्धम आत्मनः
     धृतिं समालम्ब्य विवृत्तलॊचनॊ; बलेन संस्तभ्य वृकॊदरः सथितः
  1 [s]
      tato duryodhano dṛṣṭvā bhīmasenaṃ tathāgatam
      pratyudyayāv adīnātmā vegena mahatā nadan
  2 samāpetatur ānadya śṛṅgiṇau vṛṣabhāv iva
      mahānirghāta ghoṣaś ca saṃprahāras tayor abhūt
  3 abhavac ca tayor yuddhaṃ tumulaṃ loma hārṣaṇam
      jigīṣator yudhā anyonyam indra prahrādayor iva
  4 rudhirokṣitasarvāṅgau gadāhastau manasvinau
      dadṛśāte mahātmānau puṣpitāv iva kuṃśukau
  5 tathā tasmin mahāyuddhe vartamāne sudāruṇe
      khadyotasaṃghair iva khaṃ darśanīyaṃ vyarocata
  6 tathā tasmin vartamāne saṃkule tumule bhṛśam
      ubhāv āpi pariśrāntau yudhyamānāv ariṃdamau
  7 tau muhūrtaṃ samāśvasya punar eva paraṃtapau
      abhyahārayatāṃ tatra saṃpragṛhya gade śubhe
  8 tau tu dṛṣṭvā mahāvīryau samāśvastau nararṣabhau
      balinau vāraṇau yadvad vāśitārthe madotkaṭau
  9 apāravīryau saṃprekṣya pragṛhītagadāv ubhau
      vismayaṃ paramaṃ jagmur devagandharvadānavāḥ
  10 pragṛhītagadau dṛṣṭvā duryodhana vṛkodarau
     sāṃśayaḥ sarvabhūtānāṃ vijaye samapadyata
 11 samāgamya tato bhūyo bhrātarau balināṃ varau
     anyonyasyāntara prepsū pracakrāte 'ntaraṃ prati
 12 yamadaṇḍopamāṃ gurvīm indrāśanim ivodyatām
     dadṛśuḥ prekṣakā rājan raudrīṃ viśasanīṃ gadām
 13 āvidhyato gadāṃ tasya bhīmasenasya saṃyuge
     śabdaḥ sutumulo ghoro muhūrtaṃ samapadyata
 14 āvidhyantam abhiprekṣya dhārtarāṣṭro 'tha pāṇḍavam
     gadām alaghu vegāṃ tāṃ vismitaḥ saṃbabhūva ha
 15 caraṃś ca vividhān mārgān maṇḍalāni ca bhārata
     aśobhata tadā vīro bhūya eva vṛkodaraḥ
 16 tau parasparam āsādya yat tāv anyonyarakṣaṇe
     mārjārāv iva bhakṣārthe tatakṣāte muhur muhuḥ
 17 acarad bhīmasenas tu mārgān bahuvidhāṃs tathā
     maṇḍalāni vicitrāṇi sthānāni vividhāni ca
 18 gomūtrikāṇi citrāṇi gatapratyāgatāni ca
     parimokṣaṃ prahārāṇāṃ varjanaṃ paridhāvanam
 19 abhidravaṇam ākṣepam avasthānaṃ savigraham
     parāvartana saṃvartam avaplutam athāplutam
     upanyastam apanyastaṃ gadāyuddhaviśāradau
 20 evaṃ tau vicarantau tu nyaghnatāṃ vai parasparam
     vañcayantau punaś caiva ceratuḥ kurusattamau
 21 vikrīḍantau subalinau maṇḍalāni praceratuḥ
     gadāhastau tatas tau tu maṇḍalāvasthitau balī
 22 dakṣiṇaṃ maṇḍalaṃ rājan dhārtarāṣṭro 'bhyavartata
     savyaṃ tu maṇḍalaṃ tatra bhīmaseno 'bhyavartata
 23 tathā tu caratas tasya bhīmasya raṇamūrdhani
     duryodhano mahārāja pārśvadeśe 'bhyatāḍayat
 24 āhatas tu tadā bhīmas tava putreṇa bhārata
     āvidhyata gadāṃ gurvīṃ prahāraṃ tam acintayan
 25 indrāśanisamāṃ ghorāṃ yamadaṇḍam ivodyatām
     dadṛśus te mahārāja bhīmasenasya tāṃ gadām
 26 āvidhyantaṃ gadāṃ dṛṣṭvā bhīmasenaṃ tavātmajaḥ
     samudyamyā gadāṃ ghorāṃ pratyavidhyad ariṃdamaḥ
 27 gadā mārutavegena tava putrasya bhārata
     śabda āsīt sutumulas tejaś ca samajāyata
 28 sa caran vividhān mārgān maṇḍalāni ca bhāgaśaḥ
     samaśobhata tejasvī bhūyo bhīmāt suyodhanaḥ
 29 āviddhā sarvavegena bhīmena mahatī gadā
     sadhūmaṃ sārciṣaṃ cāgniṃ mumocogrā mahāsvanā
 30 ādhūtāṃ bhīmasenena gadāṃ dṛṣṭvā suyodhanaḥ
     adrisāramayīṃ gurvīm āvidhyan bahv aśobhata
 31 gadā mārutavegaṃ hi dṛṣṭvā tasya mahātmanaḥ
     bhayaṃ viveśa pāṇḍūn vai sarvān eva sasomakān
 32 tau darśayantau samare yuddhakrīḍāṃ samantataḥ
     gadābhyāṃ sahasānyonyam ājaghnatur ariṃdamau
 33 tau parasparam āsādya daṃṣṭrābhyāṃ dviradau yathā
     aśobhetāṃ mahārāja śoṇitena pariplutau
 34 evaṃ tad abhavad yuddhaṃ ghorarūpam asaṃvṛtam
     parivṛtte 'hani krūraṃ vṛtravāsavayor iva
 35 dṛṣṭvā vyavasthitaṃ bhīmaṃ tava putro mahābalaḥ
     caraṃś citratarān mārgān kaunteyam abhidudruve
 36 tasya bhīmo mahāvegāṃ jāmbūnadapariṣkṛtām
     abhikruddhasya kruddhas tu tāḍayām āsa tāṃ gadām
 37 savisphuliṅgo nirhrādas tayos tatrābhighātajaḥ
     prādurāsīn mahārāja sṛṣṭayor vajrayor iva
 38 vegavatyā tayā tatra bhīmasenapramuktayā
     nipatantyā mahārāja pṛthivīsamakampata
 39 tāṃ nāmṛṣyata kauravyo gadāṃ pratihatāṃ raṇe
     matto dvipa iva kruddhaḥ pratijuñjara darśanāt
 40 sa savyaṃ maṇḍalaṃ rājann udbhrāmya kṛtaniścayaḥ
     ājaghne mūrdhni kaunteyaṃ gadayā bhīmavegayā
 41 tayā tv abhihato bhīmaḥ putreṇa tava pāṇḍavaḥ
     nākampata mahārāja tad adbhutam ivābhavat
 42 āścaryaṃ cāpi tad rājan sarvasainyāny apūjayan
     yad gadābhihato bhīmo nākampata padāt padam
 43 tato gurutarāṃ dīptāṃ gadāṃ hemapariṣkṛtām
     duryodhanāya vyasṛjad bhīmo bhīmaparākramaḥ
 44 taṃ prahāram asaṃbhrānto lāghavena mahābalaḥ
     moghaṃ duryodhanaś cakre tatrābhūd vismayo mahān
 45 sā tu moghā gadā rājan patantī bhīma coditā
     cālayām āsa pṛthivīṃ mahānirghāta nisvanā
 46 āsthāya kauśikān mārgān utpatan sa punaḥ punaḥ
     gadā nipātaṃ prajñāya bhīmasenam avañcayat
 47 vañcayitvā tathā bhīmaṃ gadayā kurusattamaḥ
     tāḍayām āsa saṃkruddho vakṣo deśe mahābalaḥ
 48 gadayābhihato bhīmo muhyamāno mahāraṇe
     nābhyamanyata kartavyaṃ putreṇābhyāhatas tava
 49 tasmiṃs tathā vartamāne rājan somaka pāṇḍavāḥ
     bhṛśopahata saṃkalpā nahṛṣṭa manaso 'bhavan
 50 sa tu tena prahāreṇa mātaṅga iva roṣitaḥ
     hastivad dhasti saṃkāśam abhidudrāva te sutam
 51 tatas tu rabhaso bhīmo gadayā tanayaṃ tava
     abhidudrāva vegena siṃho vanagajaṃ yathā
 52 upasṛtya tu rājānaṃ gadā mokṣaviśāradaḥ
     āvidhyata gadāṃ rājan samuddiśya sutaṃ tava
 53 atāḍayad bhīmasenaḥ pārśve duryodhanaṃ tadā
     sa vihvalaḥ prahāreṇa jānubhyām agaman mahīm
 54 tasmiṃs tu bharataśreṣṭhe jānubhyām avanīṃ gate
     udatiṣṭhat tato nādaḥ sṛñjayānāṃ jagatpate
 55 teṣāṃ tu ninadaṃ śrutvā sṛñjayānāṃ nararṣabhaḥ
     amarṣād bharataśreṣṭha putras te samakupyata
 56 utthāya tu mahābāhuḥ kruddho nāga iva śvasan
     didhakṣann iva netrābhyāṃ bhīmasenam avaikṣata
 57 tataḥ sa bharataśreṣṭho gadāpāṇir abhidravat
     pramathiṣyann iva śiro bhīmasenasya saṃyuge
 58 sa mahātmā mahātmānaṃ bhīmaṃ bhīmaparākramaḥ
     atāḍayac chaṅkhadeśe sa cacālācalopamaḥ
 59 sa bhūyaḥ śuśubhe pārthas tāḍito gadayā raṇe
     udbhinna rudhiro rājan prabhinna iva kuñjaraḥ
 60 tato gadāṃ vīra haṇīm ayo mayīṃ; pragṛhya vajrāśanitulyanisvanām
     atāḍayac chatrum amitrakarśano; balena vikramya dhanaṃjayāgrajaḥ
 61 sa bhīmasenābhihatas tavātmajaḥ; papāta saṃkampita dehabandhanaḥ
     supuṣpito mārutavegatāḍito; mahāvane sāla ivāvaghūrṇitaḥ
 62 tataḥ praṇedur jahṛṣuś ca pāṇḍavāḥ; samīkṣya putraṃ patitaṃ kṣitau tava
     tatha sutas te pratilabhya cetanāṃ; samutpapāta dvirado yathā hradāt
 63 sa pārthivo nityam amarṣitas tadā; mahārathaḥ śikṣitavat paribhraman
     atāḍayat pāṇḍavam agrataḥ sthitaṃ; sa vihvalāṅgo jagatīm upāspṛśat
 64 sa smiha nādān vinanāda kauravo; nipātya bhūmau yudhi bhīmam ojasā
     bibheda caivāśani tulyatejasā; gadā nipātena śarīrarakṣaṇam
 65 tato 'ntarikṣe ninado mahān abhūd; divaukasām apsarasāṃ ca neduṣām
     papāta coccara mara praveritaṃ; vicitrapuṣpotkara varṣam uttamam
 66 tataḥ parān āviśad uttamaṃ bhayaṃ; samīkṣya bhūmau patitaṃ narottamam
     ahīyamānaṃ ca balena kauravaṃ; niśamya bhedaṃ ca dṛḍhasya varmaṇaḥ
 67 tato muhūrtād upalabhya cetanāṃ; pramṛjya vaktraṃ rudhirārdham ātmanaḥ
     dhṛtiṃ samālambya vivṛttalocano; balena saṃstabhya vṛkodaraḥ sthitaḥ


Next: Chapter 57