Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 54

  1 [वै]
      एवं तद अभवद युद्धं तुमुलं जनमेजय
      यत्र दुःखान्वितॊ राजा धृतराष्ट्रॊ ऽबरवीद इदम
  2 रामं संनिहितं दृष्ट्वा गदायुद्ध उपस्थिते
      मम पुत्रः कथं भीमां परत्ययुध्यत संजय
  3 [स]
      राम सांनिध्यम आसाद्य पुत्रॊ दुर्यॊधनस तव
      युद्धकामॊ महाबाहुः समहृष्यत वीर्यवान
  4 दृष्ट्वा लाङ्गलिनं राजा परत्युत्थाय च भारत
      परीत्या परमया युक्तॊ युधिष्ठिरम अथाब्रवीत
  5 समन्त पञ्चकं कषिप्रम इतॊ यामविशां पते
      परथितॊत्तर वेदी सा देवलॊके परजापतेः
  6 तस्मिन महापुण्यतमे तरैलॊक्यस्य सनातने
      संग्रामे निधनं पराप्य धरुवं सवर्गॊ भविष्यति
  7 तथेत्य उक्त्वा महाराज कुन्तीपुत्रॊ युधिष्ठिरः
      समन्तपञ्चकं वीरः परायाद अभिमुखः परभुः
  8 ततॊ दुर्यॊधनॊ राजा परगृह्य महतीं गदाम
      पद्भ्याम अमर्षाद दयुतिमान अगच्छत पाण्डवैः सह
  9 तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम
      अन्तरिक्षगता देवाः साधु साध्व इत्य अपूजयन
      वातिकाश च नरा ये ऽतर दृष्ट्वा ते हर्षम आगताः
  10 स पाण्डवैः परिवृतः कुरुराजस तवात्मजः
     मत्तस्येव गजेन्द्रस्य गतिम आस्थाय सॊ ऽवरजत
 11 ततः शङ्खनिनादेन भेरीणां च महास्वनैः
     सिंहनादैश च शूराणां दिशः सर्वाः परपूरिताः
 12 परतीच्य अभिमुखं देशं यथॊद्दिष्टं सुतेन ते
     गत्वा च तैः परिक्षिप्तं समन्तात सर्वतॊदिशम
 13 दक्षिणेन सरस्वत्याः सवयनं तीर्थम उत्तमम
     तस्मिन देशे तव अनिरिणे तत्र युद्धम अरॊचयन
 14 ततॊ भीमॊ महाकॊटिं गदां गृह्याथ वर्म भृत
     बिभ्रद रूपं महाराज सदृशं हि गरुत्मतः
 15 अवबद्ध शिरस तराणाः संख्ये काञ्चनवर्म भृत
     रराज राजन पुत्रस ते काञ्चनः शैलराड इव
 16 वर्मभ्यां संवृतौ वीरौ भीम दुर्यॊधनाव उभौ
     संयुगे च परकाशेते संरब्धाव इव कुञ्जरौ
 17 रणमण्डलमध्यस्थौ भरतरौ तौ नरर्षभौ
     अशॊभेतां महाराज चन्द्रसूर्याव इवॊदितौ
 18 ताव अन्यॊन्यं निरीक्षेतां करुद्धाव इव महाद्विपौ
     दहन्तौ लॊचनै राजन परस्परवधैषिणौ
 19 संप्रहृष्टमना राजन गदाम आदाय कौरवः
     सृक्किणी संलिहन राजन करॊधरक्तेक्षणः शवसन
 20 ततॊ दुर्यॊधनॊ राजा गदाम आदाय वीर्यवान
     भीमसेनम अभिप्रेक्ष्य गजॊ गजम इवाह्वयत
 21 अद्रिसारमयीं भीमस तथैवादाय वीर्यवान
     आह्वयाम आस नृपतिं सिंहः सिंहं यथा वने
 22 ताव उद्यतगदापाणी दुर्यॊधन वृकॊदरौ
     संयुगे सम परकाशेते गिरी सशिखराव इव
 23 ताव उभाव अभिसंक्रुद्धाव उभौ भीमपराक्रमौ
     उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः
 24 उभौ सदृशकर्माणौ यम वासवयॊर इव
     तथा सदृशकर्माणौ वरुणस्य महाबलौ
 25 वासुदेवस्य रामस्य तथा वैश्रवणस्य च
     सदृशौ तौ महाराज मधुकैटभयॊर युधि
 26 उभौ सदृशकर्माणौ रणे सुन्दॊपसुन्दयॊः
     तथैव कालस्य समौ मृत्यॊश चैव परंतपौ
 27 अन्यॊन्यम अभिधावन्तौ मत्ताव इव महाद्विपौ
     वाशिता संगमे दृप्तौ शरदीव मदॊत्कटौ
 28 मत्ताव इव जिगीषन्तौ मातङ्गौ भरतर्षभौ
     उभौ करॊधविषं दीप्तं वमन्ताव उरगाव इव
 29 अन्यॊन्यम अभिसंरब्धौ परेक्षमाणाव अरिंदमौ
     उभौ भरतशार्दूलौ विक्रमेण समन्वितौ
 30 सिंहाव इव दुराधर्षौ गदायुद्धे परंतपौ
     नखदंष्ट्रायुधौ वीरौ वयाघ्राव इव दुरुत्सहौ
 31 परजासंहरणे कषुब्धौ समुद्राव इव दुस्तरौ
     लॊहिताङ्गाव इव करुद्धौ परतपन्तौ महारथौ
 32 रश्मिमन्तौ महात्मानौ दीप्तिमन्तौ महाबलौ
     ददृशाते कुरुश्रेष्ठौ कालसूर्याव इवॊद्दितौ
 33 वयाघ्राव इव सुसंरब्धौ गर्जन्ताव इव तॊयदौ
     जहृषाते महाबाहू सिंहौ केसरिणाव इव
 34 गजाव इव सुसंरब्धौ जवलिताव इव पावकौ
     ददृशुस तौ महात्मानौ सशृङ्गाव इव पर्वतौ
 35 रॊषात परस्फुरमाणौष्ठौ निरीक्षन्तौ परस्परम
     तौ समेतौ महात्मानौ गदाहस्तौ नरॊत्तमौ
 36 उभौ परमसंहृष्टाव उभौ परमसंमतौ
     सदश्वाव इव हेषन्तौ बृंहन्ताव इव कुञ्जरौ
 37 वृषभाव इव गर्जन्तौ दुर्यॊधन वृकॊदरौ
     दैत्याव इव बलॊन्मत्तौ रेजतुस तौ नरॊत्तमौ
 38 ततॊ दुर्यॊधनॊ राजन्न इदम आह युधिष्ठिरम
     सृञ्जयैः सह तिष्ठन्तं तपन्तम इव भास्करम
 39 इदं वयवसितं युद्धं मम भीमस्य चॊभयॊः
     उपॊपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः
 40 ततः समुपविष्टं तत सुमहद राजमण्डलम
     विराजमानं ददृशे दिवीवादित्यमण्डलम
 41 तेषां मध्ये महाबाहुः शरीमान केशव पूर्वजः
     उपविष्टॊ महाराज पूज्यमानः समन्ततः
 42 शुशुभे राजमध्यस्थॊ नीलवासाः सितप्रभः
     नक्षत्रैर इव संपूर्णॊ वृतॊ निशि निशाकरः
 43 तौ तथा तु महाराज गदाहस्तौ दुरासदौ
     अन्यॊन्यं वाग्भिर उग्राभिस तक्षमाणौ वयवस्थितौ
 44 अप्रियाणि ततॊ ऽनयॊन्यम उक्त्वा तौ कुरुपुंगवौ
     उदीक्षन्तौ सथितौ वीरौ वृत्र शक्राव इवाहवे
  1 [vai]
      evaṃ tad abhavad yuddhaṃ tumulaṃ janamejaya
      yatra duḥkhānvito rājā dhṛtarāṣṭro 'bravīd idam
  2 rāmaṃ saṃnihitaṃ dṛṣṭvā gadāyuddha upasthite
      mama putraḥ kathaṃ bhīmāṃ pratyayudhyata saṃjaya
  3 [s]
      rāma sāṃnidhyam āsādya putro duryodhanas tava
      yuddhakāmo mahābāhuḥ samahṛṣyata vīryavān
  4 dṛṣṭvā lāṅgalinaṃ rājā pratyutthāya ca bhārata
      prītyā paramayā yukto yudhiṣṭhiram athābravīt
  5 samanta pañcakaṃ kṣipram ito yāmaviśāṃ pate
      prathitottara vedī sā devaloke prajāpateḥ
  6 tasmin mahāpuṇyatame trailokyasya sanātane
      saṃgrāme nidhanaṃ prāpya dhruvaṃ svargo bhaviṣyati
  7 tathety uktvā mahārāja kuntīputro yudhiṣṭhiraḥ
      samantapañcakaṃ vīraḥ prāyād abhimukhaḥ prabhuḥ
  8 tato duryodhano rājā pragṛhya mahatīṃ gadām
      padbhyām amarṣād dyutimān agacchat pāṇḍavaiḥ saha
  9 tathā yāntaṃ gadāhastaṃ varmaṇā cāpi daṃśitam
      antarikṣagatā devāḥ sādhu sādhv ity apūjayan
      vātikāś ca narā ye 'tra dṛṣṭvā te harṣam āgatāḥ
  10 sa pāṇḍavaiḥ parivṛtaḥ kururājas tavātmajaḥ
     mattasyeva gajendrasya gatim āsthāya so 'vrajat
 11 tataḥ śaṅkhaninādena bherīṇāṃ ca mahāsvanaiḥ
     siṃhanādaiś ca śūrāṇāṃ diśaḥ sarvāḥ prapūritāḥ
 12 pratīcy abhimukhaṃ deśaṃ yathoddiṣṭaṃ sutena te
     gatvā ca taiḥ parikṣiptaṃ samantāt sarvatodiśam
 13 dakṣiṇena sarasvatyāḥ svayanaṃ tīrtham uttamam
     tasmin deśe tv aniriṇe tatra yuddham arocayan
 14 tato bhīmo mahākoṭiṃ gadāṃ gṛhyātha varma bhṛt
     bibhrad rūpaṃ mahārāja sadṛśaṃ hi garutmataḥ
 15 avabaddha śiras trāṇāḥ saṃkhye kāñcanavarma bhṛt
     rarāja rājan putras te kāñcanaḥ śailarāḍ iva
 16 varmabhyāṃ saṃvṛtau vīrau bhīma duryodhanāv ubhau
     saṃyuge ca prakāśete saṃrabdhāv iva kuñjarau
 17 raṇamaṇḍalamadhyasthau bhratarau tau nararṣabhau
     aśobhetāṃ mahārāja candrasūryāv ivoditau
 18 tāv anyonyaṃ nirīkṣetāṃ kruddhāv iva mahādvipau
     dahantau locanai rājan parasparavadhaiṣiṇau
 19 saṃprahṛṣṭamanā rājan gadām ādāya kauravaḥ
     sṛkkiṇī saṃlihan rājan krodharaktekṣaṇaḥ śvasan
 20 tato duryodhano rājā gadām ādāya vīryavān
     bhīmasenam abhiprekṣya gajo gajam ivāhvayat
 21 adrisāramayīṃ bhīmas tathaivādāya vīryavān
     āhvayām āsa nṛpatiṃ siṃhaḥ siṃhaṃ yathā vane
 22 tāv udyatagadāpāṇī duryodhana vṛkodarau
     saṃyuge sma prakāśete girī saśikharāv iva
 23 tāv ubhāv abhisaṃkruddhāv ubhau bhīmaparākramau
     ubhau śiṣyau gadāyuddhe rauhiṇeyasya dhīmataḥ
 24 ubhau sadṛśakarmāṇau yama vāsavayor iva
     tathā sadṛśakarmāṇau varuṇasya mahābalau
 25 vāsudevasya rāmasya tathā vaiśravaṇasya ca
     sadṛśau tau mahārāja madhukaiṭabhayor yudhi
 26 ubhau sadṛśakarmāṇau raṇe sundopasundayoḥ
     tathaiva kālasya samau mṛtyoś caiva paraṃtapau
 27 anyonyam abhidhāvantau mattāv iva mahādvipau
     vāśitā saṃgame dṛptau śaradīva madotkaṭau
 28 mattāv iva jigīṣantau mātaṅgau bharatarṣabhau
     ubhau krodhaviṣaṃ dīptaṃ vamantāv uragāv iva
 29 anyonyam abhisaṃrabdhau prekṣamāṇāv ariṃdamau
     ubhau bharataśārdūlau vikrameṇa samanvitau
 30 siṃhāv iva durādharṣau gadāyuddhe paraṃtapau
     nakhadaṃṣṭrāyudhau vīrau vyāghrāv iva durutsahau
 31 prajāsaṃharaṇe kṣubdhau samudrāv iva dustarau
     lohitāṅgāv iva kruddhau pratapantau mahārathau
 32 raśmimantau mahātmānau dīptimantau mahābalau
     dadṛśāte kuruśreṣṭhau kālasūryāv ivodditau
 33 vyāghrāv iva susaṃrabdhau garjantāv iva toyadau
     jahṛṣāte mahābāhū siṃhau kesariṇāv iva
 34 gajāv iva susaṃrabdhau jvalitāv iva pāvakau
     dadṛśus tau mahātmānau saśṛṅgāv iva parvatau
 35 roṣāt prasphuramāṇauṣṭhau nirīkṣantau parasparam
     tau sametau mahātmānau gadāhastau narottamau
 36 ubhau paramasaṃhṛṣṭāv ubhau paramasaṃmatau
     sadaśvāv iva heṣantau bṛṃhantāv iva kuñjarau
 37 vṛṣabhāv iva garjantau duryodhana vṛkodarau
     daityāv iva balonmattau rejatus tau narottamau
 38 tato duryodhano rājann idam āha yudhiṣṭhiram
     sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram
 39 idaṃ vyavasitaṃ yuddhaṃ mama bhīmasya cobhayoḥ
     upopaviṣṭāḥ paśyadhvaṃ vimardaṃ nṛpasattamāḥ
 40 tataḥ samupaviṣṭaṃ tat sumahad rājamaṇḍalam
     virājamānaṃ dadṛśe divīvādityamaṇḍalam
 41 teṣāṃ madhye mahābāhuḥ śrīmān keśava pūrvajaḥ
     upaviṣṭo mahārāja pūjyamānaḥ samantataḥ
 42 śuśubhe rājamadhyastho nīlavāsāḥ sitaprabhaḥ
     nakṣatrair iva saṃpūrṇo vṛto niśi niśākaraḥ
 43 tau tathā tu mahārāja gadāhastau durāsadau
     anyonyaṃ vāgbhir ugrābhis takṣamāṇau vyavasthitau
 44 apriyāṇi tato 'nyonyam uktvā tau kurupuṃgavau
     udīkṣantau sthitau vīrau vṛtra śakrāv ivāhave


Next: Chapter 55