Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 44

  1 [वै]
      ततॊ ऽभिषेका संभारान सर्वान संभृत्य शास्त्रतः
      बृहस्पतिः समिद्धे ऽगनौ जुहावाज्यं यथाविधि
  2 ततॊ हिमवता दत्ते मणिप्रवर शॊभिते
      दीव्य रत्नाचिते दिव्ये निषण्णः परमासने
  3 सर्वमङ्गल संभारैर विधिमन्त्रपुरस्कृतम
      आभिषेचनिकं दरव्यं गृहीत्वा देवता गणाः
  4 इन्द्राविष्णू महावीर्यौ सूर्याचन्द्रमसौ तथा
      धाता चैव विधाता च तथा चैवानिलानलौ
  5 पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता
      रुद्रश च सहितॊ धीमान मित्रेण वरुणेन च
  6 रुद्रैर वसुभिर आदित्यैर अश्विभ्यां च वृतः परभुः
      विश्वे देवैर मरुद्भिश च साध्यैश च पितृभिः सह
  7 गन्धर्वैर अप्सरॊभिश च यक्षराक्षस पन्नगैः
      देवर्षिभिर असंख्येयैस तथा बरह्मर्षिभिर वरैः
  8 वैखानसैर वालखिल्यैर वाय्वाहारैर मरीचिपैः
      भृगुभिश चाङ्गिरॊभिश च यतिभिश च महात्मभिः
      सर्वैर विद्याधरैः पुण्यैर यॊगसिद्धैस तथा वृतः
  9 पितामहः पुलस्त्यश च पुलहश च महातपाः
      अङ्गिराः कश्यपॊ ऽतरिश च मरीचिर भृगुर एव च
  10 ऋतुर हरः परचेताश च मनुर दक्षस तथैव च
     ऋतवश च गरहाश चैव जयॊतींषि च विशां पते
 11 मूर्तिमत्यश च सरितॊ वेदाश चैव सनातनाः
     समुद्राश च हरदाश चैव तीर्थानि विविधानि च
     पृथिवी दयौर दिशश चैव पादपाश च जनाधिप
 12 अदितिर देव माता च हरीः शरीः सवाहा सरस्वती
     उमा शची सिनीवाली तथा चानुमतिः कुहूः
     राका च धिषणा चैव पत्न्यश चान्या दिवौकसाम
 13 हिमवांश चैव विन्ध्यश च मेरुश चानेक शृङ्गवान
     ऐरावतः सानुचरः कलाः काष्टास तथैव च
     मासार्ध मासा ऋतवस तथा रात्र्यहनी नृप
 14 उच्चैःश्रवा हयश्रेष्ठॊ नागराजश च वामनः
     अरुणॊ गरुडश चैव वृक्षाश चौषधिभिः सह
 15 धर्मश च भगवान देवः समाजग्मुर हि संगताः
     कालॊ यमश च मृत्युश च यमस्यानुचराश च ये
 16 बहुलत्वाच च नॊक्ता ये विविधा देवता गणाः
     ते कुमाराभिषेकार्थं समाजग्मुस ततस ततः
 17 जगृहुस ते तदा राजन सर्व एव दिवौकसः
     आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः
 18 दिव्यसंभार संयुक्तैः कलशैः काञ्चनैर नृप
     सरस्वतीभिः पुण्याभिर दिव्यतॊयभिर एव तु
 19 अभ्यषिञ्चन कुमारं वै संप्रहृष्टा दिवौकसः
     सेनापतिं महात्मानम असुराणां भयावहम
 20 पुरा यथा महाराज वरुणं वै जलेश्वरम
     तथाभ्यषिञ्चद भगवान बरह्मा लॊकपितामहः
     कश्यपश च महातेजा ये चान्ये नानुकीर्तिताः
 21 तस्मै बरह्मा ददौ परीतॊ बलिनॊ वातरंहसः
     कामवीर्यधरान सिद्धान महापारिषदान परभुः
 22 नन्दिषेणं लॊहिताक्षं घण्डा कर्णं च संमतम
     चतुर्थम अस्यानुचरं खयातं कुमुदमालिनम
 23 ततः सथाणुं महावेगं महापारिषडं करतुम
     माया शतधरं कामं कामवीर्यबलान्वितम
     ददौ सकन्दाय राजेन्द्र सुरारिविनिबर्हणम
 24 स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम
     जघान दॊर्भ्यां संक्रुद्धः परयुतानि चतुर्दश
 25 तथा देव ददुस तस्मै सेनां नैरृतसांकुलाम
     देवशत्रुक्षयकरीम अजय्यां विश्वरूपिणीम
 26 जयशब्दं ततश चक्रुर देवाः सर्वे सवासवाः
     गन्धर्वयक्षा रक्षांसि मुनयः पितरस तथा
 27 यमः परादाद अनुचरौ यम कालॊपमाव उभौ
     उन्माथं च परमाथं च महावीर्यौ महाद्युती
 28 सुभ्राजॊ भास्करश चैव यौ तौ सूर्यानुयायिनौ
     तौ सूर्यः कार्त्तिकेयाय ददौ परीतः परतापवान
 29 कैलासशृङ्गसंकाशौ शवेतमाल्यानुलेपनौ
     सॊमॊ ऽपय अनुचरौ परादान मणिं सुमणिम एव च
 30 जवाला जिह्वं तथा जयॊतिर आत्मजाय हुताशनः
     ददाव अनुचरौ शूरौ परसैन्यप्रमाथिनौ
 31 परिघं च वटं चैव भीमं च सुमहाबलम
     दहतिं दहनं चैव परचण्डौ वीर्यसंमतौ
     अंशॊ ऽपय अनुचरान पञ्च ददौ सकन्दाय धीमते
 32 उत्क्रॊशं पङ्कजं चैव वज्रदण्डधराव उभौ
     ददाव अनल पुत्राय वासवः परवीरहा
     तौ हि शत्रून महेन्द्रस्य जघ्नतुः समरे बहून
 33 चक्रं विक्रमकं चैव संक्रमं च महाबलम
     सकन्दाय तरीन अनुचरान ददौ विष्णुर महायशाः
 34 वर्धनं नन्दनं चैव सर्वविद्या विशारदौ
     सकन्दाय ददतुः परीताव अश्विनौ भरतर्षभ
 35 कुन्दनं कुसुमं चैव कुमुदं च महायशाः
     डम्बराडम्बरौ चैव ददौ धाता महात्मने
 36 वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलॊत्कटौ
     ददौ तवष्टा महामायौ सकन्दायानुचरौ वरौ
 37 सुव्रतं सत्यसंधं च ददौ मित्रॊ महात्मने
     कुमाराय महात्मानौ तपॊ विद्याधरौ परभुः
 38 सुदर्शनीयौ वरदौ तरिषु लॊकेषु विश्रुतौ
     सुप्रभं च महात्मानं शुभकर्माणम एव च
     कार्त्तिकेयाय संप्रादाद विधाता लॊकविश्रुतौ
 39 पालितकं कालिकं च महामायाविनाव उभौ
     पूषा च पार्षदौ परादात कार्त्तिकेयाय भारत
 40 बलं चातिबलं चैव महावक्त्रौ महाबलौ
     परददौ कार्त्तिकेयाय वायुर भरतसत्तम
 41 घसं चातिघसं चैव तिमिवक्त्रौ महाबलौ
     परददौ कार्त्तिकेयाय वरुणः सत्यसंगरः
 42 सुवर्च्चसं महात्मानं तथैवाप्य अतिवर्चसाम
     हिमवान परददौ राजन हुताशनसुताय वै
 43 काञ्चनं च महात्मानं मेघमालिनम एव च
     ददाव आनुचरौ मेरुर अग्निपुत्राय भारत
 44 सथिरं चातिस्थिरं चैव मेरुर एवापरौ ददौ
     महात्मने ऽगनिपुत्राय महाबलपराक्रमौ
 45 उच्छ्रितं चातिशृङ्गं च महापाषाण यॊधनौ
     परददाव अग्निपुत्राय विन्ध्यः पारिषदाव उभौ
 46 संग्रहं विग्रहं चैव समुद्रॊ ऽपि गदाधरौ
     परददाव अग्निपुत्राय महापारिषदाव उभौ
 47 उन्मादं पुष्पदन्तं च शङ्कुकर्णं तथैव च
     परददाव अग्निपुत्राय पार्वती शुभदर्शना
 48 जयं महाजयं चैव नागौ जवलनसूनवे
     परददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः
 49 एवं साख्याश च रुद्राश च वसवः पितरस तथा
     सागराः सरितश चैव गिरयश च महाबलाः
 50 ददुः सेनागणाध्यक्षाञ शूलपट्टिशधारिणः
     दिव्यप्रहरणॊपेतान नानावेषविभूषितान
 51 शृणु नामानि चान्येषां ये ऽनये सकन्दस्य सैनिकाः
     विविधायुधसंपन्नाश चित्राभरण वर्मिणः
 52 शङ्कुकर्णॊ निकुम्भश च पद्मः कुमुद एव च
     अनन्तॊ दवादश भुजस तथा कृष्णॊपकृष्णकौ
 53 दरॊण शरवाः कपिस्कन्धः काञ्चनाक्षॊ जलं धमः
     अक्षसंतर्जनॊ राजन कुनदीकस तमॊ ऽभरकृत
 54 एकाक्षॊ दवादशाक्षश च तथैवैक जटः परभुः
     सहस्रबाहुर विकटॊ वयाघ्राक्षः कषितिकम्पनः
 55 पुण्यनामा सुनामा च सुवक्त्रः परियदर्शनः
     परिश्रुतः कॊक नदः परिय माल्यानुलेपनः
 56 अजॊदरॊ गजशिराः सकन्धाक्षः शतलॊचनः
     जवाला जिह्वः करालश च सितकेशॊ जटी हरिः
 57 चतुर्दंष्ट्रॊ ऽषट जिह्वश च मेघनादः पृथुश्रवाः
     विद्युद अक्षॊ धनुर वक्त्रॊ जठरॊ मारुताशनः
 58 उदराक्षॊ झषाक्षश च वज्रनाभॊ वसु परभः
     समुद्रवेगॊ राजेन्द्र शैलकम्पी तथैव च
 59 पुत्र मेषः परवाहश च तथा नन्दॊपनन्दकौ
     धूम्रः शवेतः कलिङ्गश च सिद्धार्थॊ वरदस तथा
 60 परियकश चैव नन्दश च गॊनन्दश च परतापवान
     आनन्दश च परमॊदश च सवस्तिकॊ धरुवकस तथा
 61 कषेमवापः सुजातश च सिद्धयात्रश च भारत
     गॊव्रजः कनकापीडॊ महापारिषदेश्वरः
 62 गायनॊ हसनश चैव बाणः खड्गश च वीर्यवान
     वैताली चातिताली च तथा कतिक वातिकौ
 63 हंसजः पङ्कदिग्धाङ्गः समुद्रॊन्मादनश च ह
     रणॊत्कटः परहासश च शवेतशीर्षश च नन्दकः
 64 कालकण्ठः परभासश च तथा कुम्भाण्डकॊ ऽपरः
     कालकाक्षः सितश चैव भूतलॊन्मथनस तथा
 65 यज्ञवाहः परवाहश च देव याजी च सॊमपः
     सजालश च महातेजाः करथ कराथौ च भारत
 66 तुहनश च तुहानश च चित्रदेवश च वीर्यवान
     मधुरः सुप्रसादश च किरीटी च महाबलः
 67 वसवॊ मधुवर्णश च कलशॊदर एव च
     धमन्तॊ मन्मथकरः सूचीवक्त्रश च वीर्यवान
 68 शवेतवक्त्रः सुवक्त्रश च चारु वक्त्रश च पाण्डुरः
     दण्डबाहुः सुबाहुश च रजः कॊकिलकस तथा
 69 अचलः कनकाक्षश च बालानाम अयिकः परभुः
     संचारकः कॊक नदॊ गृध्रवक्त्रश च जम्बुकः
 70 लॊहाश वक्त्रॊ जठरः कुम्भवक्त्रश च कुण्डकः
     मद्गुग्रीवश च कृष्णौजा हंसवक्त्रश च चन्द्र भाः
 71 पाणिकूर्मा च शम्बूकः पञ्चवक्त्रश च शिक्षकः
     चाष वक्त्रश च जम्बूकः शाकवक्त्रश च कुण्डकः
 72 यॊगयुक्ता महात्मानः सततं बराह्मण परियाः
     पैतामहा महात्मानॊ महापारिषदाश च ह
     यौवनस्थाश च बालाश च वृद्धाश च जनमेजय
 73 सहस्रशः पारिषदाः कुमारम उपतस्थिरे
     वक्त्रैर नानाविधैर ये तु शृणु ताञ जनमेजय
 74 कूर्मकुक्कुटवक्त्राश च शशॊलूक मुखास तथा
     खरॊष्ट्रवदनाश चैव वराहवदनास तथा
 75 मनुष्यमेष वक्त्राश च सृगालवदनास तथा
     भीमा मकर वक्त्राश च शिशुमार मुखास तथा
 76 मार्जारशशवक्त्राश च दीर्घवक्त्राश च भारत
     नकुलॊलूक वत्राश च शववाक्त्राश च तथापरे
 77 आखु बभ्रुक वक्त्रश च मयूरवदनास तथा
     मत्स्यमेषाननाश चान्ये अजावि महिषाननाः
 78 ऋक्षशार्दूल वक्त्राश च दवीपिसिंहाननास तथा
     भीमा गजाननाश चैव तथा नक्रमुखाः परे
 79 गरुडाननाः खड्गमुखा वृककाकमुखास तथा
     गॊखरॊष्ट्र मुखाश चान्ये वृषदंश मुखास तथा
 80 महाजठर पादाङ्गास तारकाक्शाश च भारत
     पारावत मुखाश चान्ये तथा वृषमुखाः परे
 81 कॊकिला वदनाश चान्ये शयेनतित्तिरिकाननाः
     कृकलास मुखाश चैव विरजॊऽमबरधारिणः
 82 वयालवक्त्राः शूलमुखाश चण्डवक्त्राः शताननाः
     आशीविषाश चीरधरा गॊनासावरणास तथा
 83 सथूलॊदराः कृशाङ्गाश च सथूलाङ्गश च कृशॊदराः
     हरस्वग्रीवा महाकर्णा नानाव्यालविभूषिताः
 84 गजेन्द्र चर्म वसनास तथा कृष्णाजिनाम्बराः
     सकन्धे मुखा महाराज तथा हय उदरतॊ मुखाः
 85 पृष्ठे मुखा हनुमुखास तथा जङ्घा मुखा अपि
     पार्श्वाननाश च बहवॊ नानादेशमुखास तथा
 86 तथा कीट पतंगानां सदृशास्या गणेश्वराः
     नानाव्यालमुखाश चान्ये बहु बाहुशिरॊ धराः
 87 नानावृक्षभुजाः केच चित कटि शीर्षास तथापरे
     भुजंगभॊग वदना नानागुल्मनिवासिनः
 88 चीरसंवृत गात्राश च तथा फलकवाससः
     नानावेषधराश चैव चर्म वासस एव च
 89 उष्णीषिणॊ मुकुटिनः कम्बुग्रीवाः सुवर्चसः
     किरीटिनः पञ्च शिखास तथा कठिन मूर्धजाः
 90 तरिशिठा दविशिखाश चैव तथा सप्त शिखाः परे
     शिखण्डिनॊ मुकुटिनॊ मुण्डाश च जटिलास तथा
 91 चित्रमाल्यधराः केच चित केच चिद रॊमाननास तथा
     दिव्यमाल्याम्बरधराः सततं परियविग्रहाः
 92 कृष्णा निर्मांस वक्त्राश च दीर्घपृष्टा निरूदराः
     सथूलपृष्ठा हरस्वपृष्ठाः परलम्बॊदर मेहनाः
 93 महाभुजा हरस्वभुजा हरस्वगात्रश च वामनाः
     कुब्जाश च दीर्घजङ्घाश च हस्तिकर्ण शिरॊधराः
 94 हस्तिनासाः कूर्मनासा वृकनासास तथापरे
     दीर्घौष्ठा दीर्घजिह्वाश च विकराला हय अधॊमुखाः
 95 महादंष्ट्रा हरस्वदंष्ट्राश चतुर्दंष्ट्रास तथापरे
     वारणेन्द्र निभाश चान्ये भीमा राजन सहस्रशः
 96 सुविभक्तशरीराश च दीप्तिमन्तः सवलंकृताः
     पिङ्गाक्षाः शङ्कुकर्णाश च वक्रनासाश च भारत
 97 पृथु दंष्ट्रामहा दंष्ट्राः सथूलौष्ठा हरि मूर्धजाः
     नाना पादौष्ठ दंष्ट्राश च नाहा हस्तशिरॊ धराः
     नाना वर्मभिर आच्छन्ना नाना भाषाश च भारत
 98 कुशला देशभाषासु जल्पन्तॊ ऽनयॊन्यम ईश्वराः
     हृष्टाः परिपतन्ति सम महापारिषदास तथा
 99 दीर्घग्रीवा दीर्घनखा दीर्घपादशिरॊ भुजाः
     पिङ्गाक्षा नीलकण्ठाश च लम्बकर्णाश च भारत
 100 वृकॊदर निभाश चैव के चिद अञ्जनसंनिभाः
    शवेताङ्गा लॊहितग्रीवाः पिङ्गाक्षाश च तथापरे
    कल्माषा बहवॊ राजंश चित्रवर्णाश च भारत
101 चामरापीडक निभाः शवेतलॊहित राजयः
    नानावर्णाः सवर्णाश च मयूरसदृशप्रभाः
102 पुनः परहरणान्य एषां कीर्त्यमानानि मे शृणु
    शेषैः कृतं पारिषदैर आयुधानां परिग्रहम
103 पाशॊद्यत कराः के चिद वयादितास्याः खराननाः
    पृथ्व अक्षा नीलकण्ठाश च तथा परिघबाहवः
104 शतघ्नी चक्रहस्ताश च तथा मुसलपाणयः
    शूलासिहस्ताश च तथा महाकाया महाबलाः
105 गदा भुशुण्डि हस्ताश च तथा तॊमरपाणयः
    असि मुद्गरहस्ताश च दण्डहस्ताश च भारत
106 आयुधैर विविधैर घॊरैर महात्मानॊ महाजवाः
    महाबला महावेगा महापारिषदास तथा
107 अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः
    घण्टाजालपिनद्धाङ्गा ननृतुस ते महौजसः
108 एते चान्ये च बहवॊ महापारिषदा नृप
    उपतस्थुर महात्मानं कार्त्तिकेयं यशस्विनम
109 दिव्याश चाप्य आन्तरिक्षाश च पार्थिवाश चानिलॊपमाः
    वयादिष्टा दैवतैः शूराः सकन्दस्यानुचराभवन
110 तादृशानां सहस्राणि परयुतान्य अर्बुदानि च
    अभिषिक्तं महात्मानं परिवार्यॊपतस्थिरे
  1 [vai]
      tato 'bhiṣekā saṃbhārān sarvān saṃbhṛtya śāstrataḥ
      bṛhaspatiḥ samiddhe 'gnau juhāvājyaṃ yathāvidhi
  2 tato himavatā datte maṇipravara śobhite
      dīvya ratnācite divye niṣaṇṇaḥ paramāsane
  3 sarvamaṅgala saṃbhārair vidhimantrapuraskṛtam
      ābhiṣecanikaṃ dravyaṃ gṛhītvā devatā gaṇāḥ
  4 indrāviṣṇū mahāvīryau sūryācandramasau tathā
      dhātā caiva vidhātā ca tathā caivānilānalau
  5 pūṣṇā bhagenāryamṇā ca aṃśena ca vivasvatā
      rudraś ca sahito dhīmān mitreṇa varuṇena ca
  6 rudrair vasubhir ādityair aśvibhyāṃ ca vṛtaḥ prabhuḥ
      viśve devair marudbhiś ca sādhyaiś ca pitṛbhiḥ saha
  7 gandharvair apsarobhiś ca yakṣarākṣasa pannagaiḥ
      devarṣibhir asaṃkhyeyais tathā brahmarṣibhir varaiḥ
  8 vaikhānasair vālakhilyair vāyvāhārair marīcipaiḥ
      bhṛgubhiś cāṅgirobhiś ca yatibhiś ca mahātmabhiḥ
      sarvair vidyādharaiḥ puṇyair yogasiddhais tathā vṛtaḥ
  9 pitāmahaḥ pulastyaś ca pulahaś ca mahātapāḥ
      aṅgirāḥ kaśyapo 'triś ca marīcir bhṛgur eva ca
  10 ṛtur haraḥ pracetāś ca manur dakṣas tathaiva ca
     ṛtavaś ca grahāś caiva jyotīṃṣi ca viśāṃ pate
 11 mūrtimatyaś ca sarito vedāś caiva sanātanāḥ
     samudrāś ca hradāś caiva tīrthāni vividhāni ca
     pṛthivī dyaur diśaś caiva pādapāś ca janādhipa
 12 aditir deva mātā ca hrīḥ śrīḥ svāhā sarasvatī
     umā śacī sinīvālī tathā cānumatiḥ kuhūḥ
     rākā ca dhiṣaṇā caiva patnyaś cānyā divaukasām
 13 himavāṃś caiva vindhyaś ca meruś cāneka śṛṅgavān
     airāvataḥ sānucaraḥ kalāḥ kāṣṭās tathaiva ca
     māsārdha māsā ṛtavas tathā rātryahanī nṛpa
 14 uccaiḥśravā hayaśreṣṭho nāgarājaś ca vāmanaḥ
     aruṇo garuḍaś caiva vṛkṣāś cauṣadhibhiḥ saha
 15 dharmaś ca bhagavān devaḥ samājagmur hi saṃgatāḥ
     kālo yamaś ca mṛtyuś ca yamasyānucarāś ca ye
 16 bahulatvāc ca noktā ye vividhā devatā gaṇāḥ
     te kumārābhiṣekārthaṃ samājagmus tatas tataḥ
 17 jagṛhus te tadā rājan sarva eva divaukasaḥ
     ābhiṣecanikaṃ bhāṇḍaṃ maṅgalāni ca sarvaśaḥ
 18 divyasaṃbhāra saṃyuktaiḥ kalaśaiḥ kāñcanair nṛpa
     sarasvatībhiḥ puṇyābhir divyatoyabhir eva tu
 19 abhyaṣiñcan kumāraṃ vai saṃprahṛṣṭā divaukasaḥ
     senāpatiṃ mahātmānam asurāṇāṃ bhayāvaham
 20 purā yathā mahārāja varuṇaṃ vai jaleśvaram
     tathābhyaṣiñcad bhagavān brahmā lokapitāmahaḥ
     kaśyapaś ca mahātejā ye cānye nānukīrtitāḥ
 21 tasmai brahmā dadau prīto balino vātaraṃhasaḥ
     kāmavīryadharān siddhān mahāpāriṣadān prabhuḥ
 22 nandiṣeṇaṃ lohitākṣaṃ ghaṇḍā karṇaṃ ca saṃmatam
     caturtham asyānucaraṃ khyātaṃ kumudamālinam
 23 tataḥ sthāṇuṃ mahāvegaṃ mahāpāriṣaḍaṃ kratum
     māyā śatadharaṃ kāmaṃ kāmavīryabalānvitam
     dadau skandāya rājendra surārivinibarhaṇam
 24 sa hi devāsure yuddhe daityānāṃ bhīmakarmaṇām
     jaghāna dorbhyāṃ saṃkruddhaḥ prayutāni caturdaśa
 25 tathā deva dadus tasmai senāṃ nairṛtasāṃkulām
     devaśatrukṣayakarīm ajayyāṃ viśvarūpiṇīm
 26 jayaśabdaṃ tataś cakrur devāḥ sarve savāsavāḥ
     gandharvayakṣā rakṣāṃsi munayaḥ pitaras tathā
 27 yamaḥ prādād anucarau yama kālopamāv ubhau
     unmāthaṃ ca pramāthaṃ ca mahāvīryau mahādyutī
 28 subhrājo bhāskaraś caiva yau tau sūryānuyāyinau
     tau sūryaḥ kārttikeyāya dadau prītaḥ pratāpavān
 29 kailāsaśṛṅgasaṃkāśau śvetamālyānulepanau
     somo 'py anucarau prādān maṇiṃ sumaṇim eva ca
 30 jvālā jihvaṃ tathā jyotir ātmajāya hutāśanaḥ
     dadāv anucarau śūrau parasainyapramāthinau
 31 parighaṃ ca vaṭaṃ caiva bhīmaṃ ca sumahābalam
     dahatiṃ dahanaṃ caiva pracaṇḍau vīryasaṃmatau
     aṃśo 'py anucarān pañca dadau skandāya dhīmate
 32 utkrośaṃ paṅkajaṃ caiva vajradaṇḍadharāv ubhau
     dadāv anala putrāya vāsavaḥ paravīrahā
     tau hi śatrūn mahendrasya jaghnatuḥ samare bahūn
 33 cakraṃ vikramakaṃ caiva saṃkramaṃ ca mahābalam
     skandāya trīn anucarān dadau viṣṇur mahāyaśāḥ
 34 vardhanaṃ nandanaṃ caiva sarvavidyā viśāradau
     skandāya dadatuḥ prītāv aśvinau bharatarṣabha
 35 kundanaṃ kusumaṃ caiva kumudaṃ ca mahāyaśāḥ
     ḍambarāḍambarau caiva dadau dhātā mahātmane
 36 vakrānuvakrau balinau meṣavaktrau balotkaṭau
     dadau tvaṣṭā mahāmāyau skandāyānucarau varau
 37 suvrataṃ satyasaṃdhaṃ ca dadau mitro mahātmane
     kumārāya mahātmānau tapo vidyādharau prabhuḥ
 38 sudarśanīyau varadau triṣu lokeṣu viśrutau
     suprabhaṃ ca mahātmānaṃ śubhakarmāṇam eva ca
     kārttikeyāya saṃprādād vidhātā lokaviśrutau
 39 pālitakaṃ kālikaṃ ca mahāmāyāvināv ubhau
     pūṣā ca pārṣadau prādāt kārttikeyāya bhārata
 40 balaṃ cātibalaṃ caiva mahāvaktrau mahābalau
     pradadau kārttikeyāya vāyur bharatasattama
 41 ghasaṃ cātighasaṃ caiva timivaktrau mahābalau
     pradadau kārttikeyāya varuṇaḥ satyasaṃgaraḥ
 42 suvarccasaṃ mahātmānaṃ tathaivāpy ativarcasām
     himavān pradadau rājan hutāśanasutāya vai
 43 kāñcanaṃ ca mahātmānaṃ meghamālinam eva ca
     dadāv ānucarau merur agniputrāya bhārata
 44 sthiraṃ cātisthiraṃ caiva merur evāparau dadau
     mahātmane 'gniputrāya mahābalaparākramau
 45 ucchritaṃ cātiśṛṅgaṃ ca mahāpāṣāṇa yodhanau
     pradadāv agniputrāya vindhyaḥ pāriṣadāv ubhau
 46 saṃgrahaṃ vigrahaṃ caiva samudro 'pi gadādharau
     pradadāv agniputrāya mahāpāriṣadāv ubhau
 47 unmādaṃ puṣpadantaṃ ca śaṅkukarṇaṃ tathaiva ca
     pradadāv agniputrāya pārvatī śubhadarśanā
 48 jayaṃ mahājayaṃ caiva nāgau jvalanasūnave
     pradadau puruṣavyāghra vāsukiḥ pannageśvaraḥ
 49 evaṃ sākhyāś ca rudrāś ca vasavaḥ pitaras tathā
     sāgarāḥ saritaś caiva girayaś ca mahābalāḥ
 50 daduḥ senāgaṇādhyakṣāñ śūlapaṭṭiśadhāriṇaḥ
     divyapraharaṇopetān nānāveṣavibhūṣitān
 51 śṛṇu nāmāni cānyeṣāṃ ye 'nye skandasya sainikāḥ
     vividhāyudhasaṃpannāś citrābharaṇa varmiṇaḥ
 52 śaṅkukarṇo nikumbhaś ca padmaḥ kumuda eva ca
     ananto dvādaśa bhujas tathā kṛṣṇopakṛṣṇakau
 53 droṇa śravāḥ kapiskandhaḥ kāñcanākṣo jalaṃ dhamaḥ
     akṣasaṃtarjano rājan kunadīkas tamo 'bhrakṛt
 54 ekākṣo dvādaśākṣaś ca tathaivaika jaṭaḥ prabhuḥ
     sahasrabāhur vikaṭo vyāghrākṣaḥ kṣitikampanaḥ
 55 puṇyanāmā sunāmā ca suvaktraḥ priyadarśanaḥ
     pariśrutaḥ koka nadaḥ priya mālyānulepanaḥ
 56 ajodaro gajaśirāḥ skandhākṣaḥ śatalocanaḥ
     jvālā jihvaḥ karālaś ca sitakeśo jaṭī hariḥ
 57 caturdaṃṣṭro 'ṣṭa jihvaś ca meghanādaḥ pṛthuśravāḥ
     vidyud akṣo dhanur vaktro jaṭharo mārutāśanaḥ
 58 udarākṣo jhaṣākṣaś ca vajranābho vasu prabhaḥ
     samudravego rājendra śailakampī tathaiva ca
 59 putra meṣaḥ pravāhaś ca tathā nandopanandakau
     dhūmraḥ śvetaḥ kaliṅgaś ca siddhārtho varadas tathā
 60 priyakaś caiva nandaś ca gonandaś ca pratāpavān
     ānandaś ca pramodaś ca svastiko dhruvakas tathā
 61 kṣemavāpaḥ sujātaś ca siddhayātraś ca bhārata
     govrajaḥ kanakāpīḍo mahāpāriṣadeśvaraḥ
 62 gāyano hasanaś caiva bāṇaḥ khaḍgaś ca vīryavān
     vaitālī cātitālī ca tathā katika vātikau
 63 haṃsajaḥ paṅkadigdhāṅgaḥ samudronmādanaś ca ha
     raṇotkaṭaḥ prahāsaś ca śvetaśīrṣaś ca nandakaḥ
 64 kālakaṇṭhaḥ prabhāsaś ca tathā kumbhāṇḍako 'paraḥ
     kālakākṣaḥ sitaś caiva bhūtalonmathanas tathā
 65 yajñavāhaḥ pravāhaś ca deva yājī ca somapaḥ
     sajālaś ca mahātejāḥ kratha krāthau ca bhārata
 66 tuhanaś ca tuhānaś ca citradevaś ca vīryavān
     madhuraḥ suprasādaś ca kirīṭī ca mahābalaḥ
 67 vasavo madhuvarṇaś ca kalaśodara eva ca
     dhamanto manmathakaraḥ sūcīvaktraś ca vīryavān
 68 śvetavaktraḥ suvaktraś ca cāru vaktraś ca pāṇḍuraḥ
     daṇḍabāhuḥ subāhuś ca rajaḥ kokilakas tathā
 69 acalaḥ kanakākṣaś ca bālānām ayikaḥ prabhuḥ
     saṃcārakaḥ koka nado gṛdhravaktraś ca jambukaḥ
 70 lohāśa vaktro jaṭharaḥ kumbhavaktraś ca kuṇḍakaḥ
     madgugrīvaś ca kṛṣṇaujā haṃsavaktraś ca candra bhāḥ
 71 pāṇikūrmā ca śambūkaḥ pañcavaktraś ca śikṣakaḥ
     cāṣa vaktraś ca jambūkaḥ śākavaktraś ca kuṇḍakaḥ
 72 yogayuktā mahātmānaḥ satataṃ brāhmaṇa priyāḥ
     paitāmahā mahātmāno mahāpāriṣadāś ca ha
     yauvanasthāś ca bālāś ca vṛddhāś ca janamejaya
 73 sahasraśaḥ pāriṣadāḥ kumāram upatasthire
     vaktrair nānāvidhair ye tu śṛṇu tāñ janamejaya
 74 kūrmakukkuṭavaktrāś ca śaśolūka mukhās tathā
     kharoṣṭravadanāś caiva varāhavadanās tathā
 75 manuṣyameṣa vaktrāś ca sṛgālavadanās tathā
     bhīmā makara vaktrāś ca śiśumāra mukhās tathā
 76 mārjāraśaśavaktrāś ca dīrghavaktrāś ca bhārata
     nakulolūka vatrāś ca śvavāktrāś ca tathāpare
 77 ākhu babhruka vaktraś ca mayūravadanās tathā
     matsyameṣānanāś cānye ajāvi mahiṣānanāḥ
 78 ṛkṣaśārdūla vaktrāś ca dvīpisiṃhānanās tathā
     bhīmā gajānanāś caiva tathā nakramukhāḥ pare
 79 garuḍānanāḥ khaḍgamukhā vṛkakākamukhās tathā
     gokharoṣṭra mukhāś cānye vṛṣadaṃśa mukhās tathā
 80 mahājaṭhara pādāṅgās tārakākśāś ca bhārata
     pārāvata mukhāś cānye tathā vṛṣamukhāḥ pare
 81 kokilā vadanāś cānye śyenatittirikānanāḥ
     kṛkalāsa mukhāś caiva virajo'mbaradhāriṇaḥ
 82 vyālavaktrāḥ śūlamukhāś caṇḍavaktrāḥ śatānanāḥ
     āśīviṣāś cīradharā gonāsāvaraṇās tathā
 83 sthūlodarāḥ kṛśāṅgāś ca sthūlāṅgaś ca kṛśodarāḥ
     hrasvagrīvā mahākarṇā nānāvyālavibhūṣitāḥ
 84 gajendra carma vasanās tathā kṛṣṇājināmbarāḥ
     skandhe mukhā mahārāja tathā hy udarato mukhāḥ
 85 pṛṣṭhe mukhā hanumukhās tathā jaṅghā mukhā api
     pārśvānanāś ca bahavo nānādeśamukhās tathā
 86 tathā kīṭa pataṃgānāṃ sadṛśāsyā gaṇeśvarāḥ
     nānāvyālamukhāś cānye bahu bāhuśiro dharāḥ
 87 nānāvṛkṣabhujāḥ kec cit kaṭi śīrṣās tathāpare
     bhujaṃgabhoga vadanā nānāgulmanivāsinaḥ
 88 cīrasaṃvṛta gātrāś ca tathā phalakavāsasaḥ
     nānāveṣadharāś caiva carma vāsasa eva ca
 89 uṣṇīṣiṇo mukuṭinaḥ kambugrīvāḥ suvarcasaḥ
     kirīṭinaḥ pañca śikhās tathā kaṭhina mūrdhajāḥ
 90 triśiṭhā dviśikhāś caiva tathā sapta śikhāḥ pare
     śikhaṇḍino mukuṭino muṇḍāś ca jaṭilās tathā
 91 citramālyadharāḥ kec cit kec cid romānanās tathā
     divyamālyāmbaradharāḥ satataṃ priyavigrahāḥ
 92 kṛṣṇā nirmāṃsa vaktrāś ca dīrghapṛṣṭā nirūdarāḥ
     sthūlapṛṣṭhā hrasvapṛṣṭhāḥ pralambodara mehanāḥ
 93 mahābhujā hrasvabhujā hrasvagātraś ca vāmanāḥ
     kubjāś ca dīrghajaṅghāś ca hastikarṇa śirodharāḥ
 94 hastināsāḥ kūrmanāsā vṛkanāsās tathāpare
     dīrghauṣṭhā dīrghajihvāś ca vikarālā hy adhomukhāḥ
 95 mahādaṃṣṭrā hrasvadaṃṣṭrāś caturdaṃṣṭrās tathāpare
     vāraṇendra nibhāś cānye bhīmā rājan sahasraśaḥ
 96 suvibhaktaśarīrāś ca dīptimantaḥ svalaṃkṛtāḥ
     piṅgākṣāḥ śaṅkukarṇāś ca vakranāsāś ca bhārata
 97 pṛthu daṃṣṭrāmahā daṃṣṭrāḥ sthūlauṣṭhā hari mūrdhajāḥ
     nānā pādauṣṭha daṃṣṭrāś ca nāhā hastaśiro dharāḥ
     nānā varmabhir ācchannā nānā bhāṣāś ca bhārata
 98 kuśalā deśabhāṣāsu jalpanto 'nyonyam īśvarāḥ
     hṛṣṭāḥ paripatanti sma mahāpāriṣadās tathā
 99 dīrghagrīvā dīrghanakhā dīrghapādaśiro bhujāḥ
     piṅgākṣā nīlakaṇṭhāś ca lambakarṇāś ca bhārata
 100 vṛkodara nibhāś caiva ke cid añjanasaṃnibhāḥ
    śvetāṅgā lohitagrīvāḥ piṅgākṣāś ca tathāpare
    kalmāṣā bahavo rājaṃś citravarṇāś ca bhārata
101 cāmarāpīḍaka nibhāḥ śvetalohita rājayaḥ
    nānāvarṇāḥ savarṇāś ca mayūrasadṛśaprabhāḥ
102 punaḥ praharaṇāny eṣāṃ kīrtyamānāni me śṛṇu
    śeṣaiḥ kṛtaṃ pāriṣadair āyudhānāṃ parigraham
103 pāśodyata karāḥ ke cid vyāditāsyāḥ kharānanāḥ
    pṛthv akṣā nīlakaṇṭhāś ca tathā parighabāhavaḥ
104 śataghnī cakrahastāś ca tathā musalapāṇayaḥ
    śūlāsihastāś ca tathā mahākāyā mahābalāḥ
105 gadā bhuśuṇḍi hastāś ca tathā tomarapāṇayaḥ
    asi mudgarahastāś ca daṇḍahastāś ca bhārata
106 āyudhair vividhair ghorair mahātmāno mahājavāḥ
    mahābalā mahāvegā mahāpāriṣadās tathā
107 abhiṣekaṃ kumārasya dṛṣṭvā hṛṣṭā raṇapriyāḥ
    ghaṇṭājālapinaddhāṅgā nanṛtus te mahaujasaḥ
108 ete cānye ca bahavo mahāpāriṣadā nṛpa
    upatasthur mahātmānaṃ kārttikeyaṃ yaśasvinam
109 divyāś cāpy āntarikṣāś ca pārthivāś cānilopamāḥ
    vyādiṣṭā daivataiḥ śūrāḥ skandasyānucarābhavan
110 tādṛśānāṃ sahasrāṇi prayutāny arbudāni ca
    abhiṣiktaṃ mahātmānaṃ parivāryopatasthire


Next: Chapter 45