Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 39

  1 [ज]
      कथम आर्ष्टिषेणॊ भगवान विपुलं तप्तवांस तपः
      सिन्धुद्वीपः कथं चापि बराह्मण्यं लब्धवांस तदा
  2 देवापिश च कथं बरह्मन विश्वामित्रश च सत्तम
      तन ममाचक्ष्व भगवन परं कौतूहलं हि मे
  3 [वै]
      पुरा कृतयुगे राजन्न आर्ष्टिषेणॊ दविजॊत्तमः
      वसन गुरु कुले नित्यं नित्यम अध्ययने रतः
  4 तस्य राजन गुरु कुले वसतॊ नित्यम एव ह
      समाप्तिं नागमद विद्या नापि वेदा विशां पते
  5 स निर्विण्णस ततॊ राजंस तपस तेपे महातपाः
      ततॊ वै तपसा तेन पराप्य वेदान अनुत्तमान
  6 स विद्वान वेद युक्तश च सिद्धश चाप्य ऋषिसत्तमः
      तत्र तीर्थे वरान परादात तरीन एव सुमहातपाः
  7 अस्मिंस तीर्थे महानद्या अद्य परभृति मानवः
      आप्लुतॊ वाजिमेधस्य फलं पराप्नॊति पुष्कलम
  8 अद्य परभृति नैवात्र भयं वयालाद भविष्यति
      अपि चाल्पेन यत्नेन फलं पराप्स्यति पुष्कलम
  9 एवम उक्त्वा महातेजा जगाम तरिदिवं मुनिः
      एवं सिद्धः स भगवान आर्ष्टिषेणः परतापवान
  10 तस्मिन्न एव तदा तीर्थे सिन्धुद्वीपः परतापवान
     देवापिश च महाराज बराह्मण्यं परापतुर महत
 11 तथा च कौशिकस तात तपॊनित्यॊ जितेन्द्रियः
     तपसा वै सुतप्तेन बराह्मणत्वम अवाप्तवान
 12 गाधिर नाम महान आसीत कषत्रियः परथितॊ भुवि
     तस्य पुत्रॊ ऽभवद राजन विश्वामित्रः परतापवान
 13 स राजा कौशिकस तात महायॊग्य अभवत किल
     सपुत्रम अभिषिच्याथ विश्वामित्रं महातपाः
 14 देहन्यासे मनश चक्रे तम ऊचुः परणताः परजाः
     न गन्तव्यं महाप्राज्ञ तराहि चास्मान महाभयात
 15 एवम उक्तः परत्युवाच ततॊ गाधिः परजास तदा
     विश्वस्य जगतॊ गॊप्ता भविष्यति सुतॊ मम
 16 इत्य उक्त्वा तु ततॊ गाधिर विश्वामित्रं निवेश्य च
     जगाम तरिदिवं राजन विश्वामित्रॊ ऽभवन नृपः
     न च शक्नॊति पृथिवीं यत्नवान अपि रक्षितुम
 17 ततः शुश्राव राजा स राक्षसेभ्यॊ महाभयम
     निर्ययौ नगराच चापि चतुरङ्ग बलान्वितः
 18 स गत्वा दूरम अध्वानं वसिष्ठाश्रमम अभ्ययात
     तस्य ते सैनिका राजंश चक्रुस तत्रानयान बहून
 19 ततस तु भगवान विप्रॊ वसिष्ठॊ ऽऽशरमम अभ्ययात
     ददृशे च ततः सर्वं भज्यमानं महावनम
 20 तस्य करुद्धॊ महाराज वसिष्ठॊ मुनिसत्तमः
     सृजस्व शबरान घॊरान इति सवां गाम उवाच ह
 21 तथॊक्ता सासृजद धेनुः पुरुषान घॊरदर्शनान
     ते च तद बलम आसाद्य बभञ्जुः सर्वतॊदिशम
 22 तद दृष्ट्वा विद्रुतं सैन्यमं विश्वामित्रस तु गाधिजः
     तपः परं मन्यमानस तपस्य एव मनॊ दधे
 23 सॊ ऽसमिंस तीर्थवरे राजन सरस्वत्याः समाहितः
     नियमैश चॊपवासैश च कर्शयन देहम आत्मनः
 24 जलाहारॊ वायुभक्षः पर्णाहारश च सॊ ऽभवत
     तथा सथण्डिलशायी च ये चान्ये नियमाः पृथक
 25 असकृत तस्य देवास तु वरतविघ्नं परचक्रिरे
     न चास्य नियमाद बुद्धिर अपयातिमहात्मनः
 26 ततः परेण यत्नेन तप्त्वा बहुविधं तपः
     तेजसा भास्कराकारॊ गाधिजः समपद्यत
 27 तपसा तु तथायुक्तं विश्वामित्रं पितामहः
     अमन्यत महातेजा वरदॊ वरम अस्य तत
 28 स तु वव्रे वरं राजन सयाम अहं बराह्मणस तव इति
     तथेति चाब्रवीद बरह्मा सर्व लॊकपितामहः
 29 स लब्ध्वा तपसॊग्रेण बराह्मणत्वं महायशाः
     विचचार महीं कृत्स्नां कृतकामः सुरॊपमः
 30 तस्मिंस तीर्थवरे रामः परदाय विविधं वसु
     पयस्विनीस तथा धेनूर यानानि शयनानि च
 31 तथा वस्त्राण्य अलंकारं भक्ष्यं पेयं च शॊभनम
     अददान मुदितॊ राजन पूजयित्वा दविजॊत्तमान
 32 ययौ राजंस ततॊ रामॊ बकस्याश्रमम अन्तिकात
     यत्र तेपे तपस तीव्रं दाल्भ्यॊ बक इति शरुतिः
  1 [j]
      katham ārṣṭiṣeṇo bhagavān vipulaṃ taptavāṃs tapaḥ
      sindhudvīpaḥ kathaṃ cāpi brāhmaṇyaṃ labdhavāṃs tadā
  2 devāpiś ca kathaṃ brahman viśvāmitraś ca sattama
      tan mamācakṣva bhagavan paraṃ kautūhalaṃ hi me
  3 [vai]
      purā kṛtayuge rājann ārṣṭiṣeṇo dvijottamaḥ
      vasan guru kule nityaṃ nityam adhyayane rataḥ
  4 tasya rājan guru kule vasato nityam eva ha
      samāptiṃ nāgamad vidyā nāpi vedā viśāṃ pate
  5 sa nirviṇṇas tato rājaṃs tapas tepe mahātapāḥ
      tato vai tapasā tena prāpya vedān anuttamān
  6 sa vidvān veda yuktaś ca siddhaś cāpy ṛṣisattamaḥ
      tatra tīrthe varān prādāt trīn eva sumahātapāḥ
  7 asmiṃs tīrthe mahānadyā adya prabhṛti mānavaḥ
      āpluto vājimedhasya phalaṃ prāpnoti puṣkalam
  8 adya prabhṛti naivātra bhayaṃ vyālād bhaviṣyati
      api cālpena yatnena phalaṃ prāpsyati puṣkalam
  9 evam uktvā mahātejā jagāma tridivaṃ muniḥ
      evaṃ siddhaḥ sa bhagavān ārṣṭiṣeṇaḥ pratāpavān
  10 tasminn eva tadā tīrthe sindhudvīpaḥ pratāpavān
     devāpiś ca mahārāja brāhmaṇyaṃ prāpatur mahat
 11 tathā ca kauśikas tāta taponityo jitendriyaḥ
     tapasā vai sutaptena brāhmaṇatvam avāptavān
 12 gādhir nāma mahān āsīt kṣatriyaḥ prathito bhuvi
     tasya putro 'bhavad rājan viśvāmitraḥ pratāpavān
 13 sa rājā kauśikas tāta mahāyogy abhavat kila
     saputram abhiṣicyātha viśvāmitraṃ mahātapāḥ
 14 dehanyāse manaś cakre tam ūcuḥ praṇatāḥ prajāḥ
     na gantavyaṃ mahāprājña trāhi cāsmān mahābhayāt
 15 evam uktaḥ pratyuvāca tato gādhiḥ prajās tadā
     viśvasya jagato goptā bhaviṣyati suto mama
 16 ity uktvā tu tato gādhir viśvāmitraṃ niveśya ca
     jagāma tridivaṃ rājan viśvāmitro 'bhavan nṛpaḥ
     na ca śaknoti pṛthivīṃ yatnavān api rakṣitum
 17 tataḥ śuśrāva rājā sa rākṣasebhyo mahābhayam
     niryayau nagarāc cāpi caturaṅga balānvitaḥ
 18 sa gatvā dūram adhvānaṃ vasiṣṭhāśramam abhyayāt
     tasya te sainikā rājaṃś cakrus tatrānayān bahūn
 19 tatas tu bhagavān vipro vasiṣṭho ''śramam abhyayāt
     dadṛśe ca tataḥ sarvaṃ bhajyamānaṃ mahāvanam
 20 tasya kruddho mahārāja vasiṣṭho munisattamaḥ
     sṛjasva śabarān ghorān iti svāṃ gām uvāca ha
 21 tathoktā sāsṛjad dhenuḥ puruṣān ghoradarśanān
     te ca tad balam āsādya babhañjuḥ sarvatodiśam
 22 tad dṛṣṭvā vidrutaṃ sainyamṃ viśvāmitras tu gādhijaḥ
     tapaḥ paraṃ manyamānas tapasy eva mano dadhe
 23 so 'smiṃs tīrthavare rājan sarasvatyāḥ samāhitaḥ
     niyamaiś copavāsaiś ca karśayan deham ātmanaḥ
 24 jalāhāro vāyubhakṣaḥ parṇāhāraś ca so 'bhavat
     tathā sthaṇḍilaśāyī ca ye cānye niyamāḥ pṛthak
 25 asakṛt tasya devās tu vratavighnaṃ pracakrire
     na cāsya niyamād buddhir apayātimahātmanaḥ
 26 tataḥ pareṇa yatnena taptvā bahuvidhaṃ tapaḥ
     tejasā bhāskarākāro gādhijaḥ samapadyata
 27 tapasā tu tathāyuktaṃ viśvāmitraṃ pitāmahaḥ
     amanyata mahātejā varado varam asya tat
 28 sa tu vavre varaṃ rājan syām ahaṃ brāhmaṇas tv iti
     tatheti cābravīd brahmā sarva lokapitāmahaḥ
 29 sa labdhvā tapasogreṇa brāhmaṇatvaṃ mahāyaśāḥ
     vicacāra mahīṃ kṛtsnāṃ kṛtakāmaḥ suropamaḥ
 30 tasmiṃs tīrthavare rāmaḥ pradāya vividhaṃ vasu
     payasvinīs tathā dhenūr yānāni śayanāni ca
 31 tathā vastrāṇy alaṃkāraṃ bhakṣyaṃ peyaṃ ca śobhanam
     adadān mudito rājan pūjayitvā dvijottamān
 32 yayau rājaṃs tato rāmo bakasyāśramam antikāt
     yatra tepe tapas tīvraṃ dālbhyo baka iti śrutiḥ


Next: Chapter 40