Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 30

  1 [स]
      ततस तेष्व अपयातेषु रथेषु तरिषु पाण्डवाः
      तं हरदं परत्यपद्यन्त यात्र दुर्यॊधनॊ ऽभवत
  2 आसाद्य च कुरु शरेष्ठ तदा दवैपायन हरदम
      सतम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम
      वासुदेवम इदं वाक्यम अब्रवीत कुरुनन्दनः
  3 पश्येमां धार्तराष्ट्रेण मायाम अप्सु परयॊजिताम
      विष्टभ्य सलिलं शेते नास्य मानुषतॊ भयम
  4 दैवीं मायाम इमां कृत्वा सलिलान्तर गतॊ हय अयम
      निकृत्या निकृतिप्रज्ञॊ न मे जीवन विमॊक्ष्यते
  5 यद्य अस्य समरे साह्यं कुरुते वज्रभृत सवयम
      तथाप्य एनं हतं युद्धे लॊकॊ दरक्ष्यति माधव
  6 [वा]
      मायाविन इमां मायां मायया जहि भारत
      मायावी मायया वध्यः सत्यम एतद युधिष्ठिर
  7 किर्याभ्युपायैर बहुलैर मायाम अस्पु परयॊज्य ह
      जहि तवं भरतश्रेष्ठ पापात्मानं सुयॊधनम
  8 किर्याभ्युपायैर इन्द्रेण निहता दैत्यदानवाः
      करियाभ्युपायैर बहुभिर बलिर बद्धॊमहात्मना
  9 करियाभ्युपायैः पूर्वं हि हिरण्याक्षॊ महासुरः
      हिरण्यकशिपुश चैव करिययैव निषूदितौ
      वृत्रश च निहतॊ राजन करिययैव न संशयः
  10 तथा पौलस्त्य तनयॊ रावणॊ नाम राक्षसः
     रामेण निहतॊ राजन सानुबन्धः सहानुगः
     करियया यॊगम आस्थाय तथा तवम अपि विक्रम
 11 करियाभ्युपायैर निहतॊ मया राजन पुरातने
     तारकश च महादैत्यॊ विप्रचित्तिश च वीर्यवान
 12 वातापिर इल्वलश चैव तरिशिराश च तथा विभॊ
     सुन्दॊपसुन्दाव असुरौ करिययैव निषूदितौ
 13 करियाभ्युपायैर इन्द्रेण तरिदिवं भुज्यते विभॊ
     करिया बलवती राजन नान्यत किं चिद युधिष्ठिर
 14 दैत्याश च दानवाश चैव राक्षसाः पार्थिवास तथा
     करियाभ्युपायैर निहताः करियां तस्मात समाचर
 15 [स]
     इत्य उक्तॊ वासुदेवेन पाण्डवः संशितव्रतः
     जलस्थं तं महाराज तव पुत्रं मला बलम
     अभ्यभाषत कौन्तेयः परहसन्न इव भारत
 16 सुयॊधन किमर्थॊ ऽयम आरम्भॊ ऽसपु कृतस तवया
     सर्वं कषत्रं घातयित्वा सवकुलं च विशां पते
 17 जलाशयं परविष्टॊ ऽदय वाञ्छञ जीवितम आत्मनः
     उत्तिष्ठ राजन युध्यस्व सहास्माभिः सुयॊधन
 18 स च दर्पॊ नरश्रेष्ठ स च मानः कव ते गतः
     यस तवं संस्तभ्य सलिलं भीतॊ राजन वयवस्थितः
 19 सर्वे तवां शूर इत्य एव जना जल्पन्ति संसदि
     वयर्थं तद भवतॊ मन्ये शौर्यं सलिलशायिनः
 20 उत्तिष्ठ राजन युध्यस्व कषत्रियॊ ऽसि कुलॊद्भवः
     कौरवेयॊ विशेषेण कुले जन्म च संस्मर
 21 स कथं कौरवे वंशे परशंसञ जन्म चात्मनः
     युद्धाद भीतस ततस तॊयं परविश्य परतितिष्ठसि
 22 अयुद्धम अव्यवस्थानं नैष धर्मः सनातनः
     अनार्यजुष्टम अस्वर्ग्यं रणे राजन पलायनम
 23 कथं पारम अगत्वा हि युद्धे तवं वै जिजीविषुः
     इमान निपतितान दृष्ट्वा पुत्रान भरातॄन पितॄंस तथा
 24 संबन्धिनॊ वयस्यांश च मातुलान बान्धवांस तथा
     घातयित्वा कथं तात हरदे तिष्ठसि सांप्रतम
 25 शूरमानी न शूरस तवं मिथ्या वदसि भारत
     शूरॊ ऽहम इति दुर्बुद्धे सर्वलॊकस्य शृण्वतः
 26 न हि शूराः पलायन्ते शत्रून दृष्ट्वा कथं चन
     बरूहि वा तवं यया धृत्या शूर तयजसि संगरम
 27 स तवम उत्तिष्ठ युध्यस्व विनीय भयम आत्मनः
     घातयित्वा सर्वसैन्यं भरातॄंश चैव सुयॊधन
 28 नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया
     कषत्रधर्मम अपाश्रित्य तवद्विधेन सुयॊधन
 29 यत तत कर्णम उपाश्रित्य शकुनिं चापि सौबलम
     अमर्त्य इव संमॊहात तवम आत्मानं न बुद्धवान
 30 तत पापं सुमहत कृत्व परतियुध्यस्व भारत
     कथं हि तवद्विधॊ मॊहाद रॊचयेत पलायनम
 31 कव ते तत पौरुषं यातं कव च मानः सुयॊधन
     कव च विक्रान्तता याता कव च विस्फूर्जितं महत
 32 कव ते कृतास्त्रता याता किं च शेषे जलाशये
     स तवम उत्तिष्ठ युध्यस्व अक्षत्र धर्मेण भारत
 33 अस्मान वा तवं पराजित्य परशाधि पृथिवीम इमाम
     अथ वा निहतॊ ऽसमाभिर भूमौ सवप्स्यसि भारत
 34 एष ते परथमॊ धर्मः सृष्टॊ धात्रा महात्मना
     तं कुरुष्व यथातथ्यं राजा भव महारथ
 35 [दुर]
     नैतच चित्रं महाराज यद भीः पराणिनम आविशत
     न च पराणभयाद भीतॊ वयपयातॊ ऽसमि भारत
 36 अरथश चानिषङ्गी च निहतः पार्ष्णिसारथिः
     एकश चाप्य अगणः संख्ये परत्याश्वासम अरॊचयम
 37 न पराणहेतॊर न भयान न विषादाद विशां पते
     इदम अम्भः परविष्टॊ ऽसमि शरमात तव इदम अनुष्ठितम
 38 तवं चाश्वसिहि कौन्तेय ये चाप्य अनुगतास तव
     अहम उत्थाय वः सर्वान परतियॊत्स्यामि संयुगे
 39 [य]
     आश्वस्ता एव सर्वे सम चिरं तवां मृगयामहे
     तद इदानीं समुत्तिष्ठ युध्यस्वेह सुयॊधन
 40 हत्वा वा समरे पार्थान सफीतं राज्यम अवाप्नुहि
     निहतॊ वा रणे ऽसमाभिर वीरलॊकम अवाप्स्यसि
 41 [दुर]
     यदर्थं राज्यम इच्छामि कुरूणां कुरुनन्दन
     त इमे निहताः सर्वे भरातरॊ मे जनेश्वर
 42 कषीणरत्नां च पृथिवीं हतक्षत्रिय पुंगवाम
     नाभ्युत्सहाम्य अहं भॊक्तुं विधवाम इव यॊषितम
 43 अद्यापि तव अहम आशंसे तवां विजेतुं युधिष्ठिर
     भङ्क्त्वा पाञ्चाल पाण्डूनाम उत्साहं भरतर्षभ
 44 न तव इदानीम अहं मन्ये कार्यं युद्धेन कर्हि चित
     दरॊणे कर्णे च संशान्ते निहते च पितामहे
 45 अस्त्व इदानीम इयं राजन केवला पृथिवी तव
     असहायॊ हि कॊ राजा राज्यम इच्छेत परशासितुम
 46 सुहृदस तादृशान हित्वा पुत्रान भरातॄन पितॄन अपि
     भवद्भिश च हृते राज्ये कॊ नु जीवेत मादृशः
 47 अहं वनं गमिष्यामि हय अजिनैः परतिवासितः
     रतिर हि नास्ति मे राज्ये हतपक्षस्य भारत
 48 हतबान्धव भूयिष्ठा हताश्वा हतकुञ्जरा
     एषा ते पृथिवी राजन भुङ्क्ष्वैनां विगतज्वरः
 49 वनम एव गमिष्यामि वसामॊ मृगचर्मणी
     न हि मे निर्जितस्यास्ति जीविते ऽदय सपृहा विभॊ
 50 गच्छ तवं भुङ्क्ष्व राजेन्द्र पृथिवीं निहतेश्वराम
     हतयॊधां नष्टरत्नां कषीणवप्रां यथासुखम
 51 [य]
     आर्तप्रलापान मा तात सलिलस्थः परभाषथाः
     नैतन मनसि मे राजन वाशितं शकुनेर इव
 52 यदि चापि समर्थः सयास तवं दानाय सुयॊधन
     नाहम इच्छेयम अवनिं तवया दत्तां परशासितुम
 53 अधर्मेण न गृह्णीयां तवया दत्तां महीम इमाम
     न हि धर्मः समृतॊ राजन कषत्रियस्य परतिग्रहः
 54 तवया दत्तां न चेच्छेयं पृथिवीम अखिलाम अहम
     तवां तु युद्धे विनिर्जित्य भॊक्तास्मि वसुधाम इमाम
 55 अनीश्वरश च पृथिवीं कथं तवं दातुम इच्छसि
     तवयेयं पृथिवी राजन किं न दत्ता तदैव हि
 56 धर्मतॊ याचमानानां शमार्थं च कुलस्य नः
     वार्ष्णेयं परथमं राजन परत्याख्याय महाबलम
 57 किम इदानीं ददासि तवं कॊ हि ते चित्तविभ्रमः
     अभियुक्तस तु कॊ राजा दातुम इच्छेद धि मेदिनीम
 58 न तवम अद्य महीं दातुम ईशः कौरवनन्दन
     आच्छेत्तुं वा बलाद राजन स कथं दातुम इच्छसि
     मां तु निर्जित्य संग्रामे पालयेमां वसुंधराम
 59 सूच्य अग्रेणापि यद भूमेर अपि धरीयेत भारत
     तन मात्रम अपि नॊ मह्य न ददाति पुरा भवान
 60 स कथं पृथिवीम एतां परददासि विशां पते
     सूच्य अग्रं नात्यजः पूर्वं स कथं तयजसि कषितिम
 61 एवम ऐश्वर्यम आसाद्य परशास्य पृथिवीम इमाम
     कॊ हि मूढॊ वयवस्येत शत्रॊर दातुं वसुमं धराम
 62 तवं तु केवलमौर्ख्येण विमूढॊ नावबुध्यसे
     पृथिवीं दातुकामॊ ऽपि जीवितेनाद्य मॊक्ष्यसे
 63 अस्मान वा तवं पराजित्य परशाधि पृथिवीम इमाम
     अथ वा निहतॊ ऽसमाभिर वरज लॊकान अनुत्तमान
 64 आवयॊर जीवतॊ राजन मयि च तवायि च धरुवम
     संशयः सर्वभूतानां विजये नॊ भविष्यति
 65 जीवितं तव दुष्प्रज्ञ मयि संप्रति वर्तते
     जीवयेयं तव अहं कामं न तु तवं जीवितुं कषमः
 66 दहने हि कृतॊ यत्नस तवयास्मासु विशेषतः
     आशीविषैर विषैश चापि जले चापि परवेशनैः
     तवया विनिकृता राजन राज्यस्य हरणेन च
 67 एतस्मात कारणात पापजीवितं ते न विद्यते
     उत्तिष्ठॊत्तिष्ठ युध्यस्व तत ते शरेयॊ भविष्यति
 68 [स]
     एवं तु विविधा वाचॊ जय युक्ताः पुनः पुनः
     कीर्तयन्ति सम ते वीरास तत्र तत्र जनाधिप
  1 [s]
      tatas teṣv apayāteṣu ratheṣu triṣu pāṇḍavāḥ
      taṃ hradaṃ pratyapadyanta yātra duryodhano 'bhavat
  2 āsādya ca kuru śreṣṭha tadā dvaipāyana hradam
      stambhitaṃ dhārtarāṣṭreṇa dṛṣṭvā taṃ salilāśayam
      vāsudevam idaṃ vākyam abravīt kurunandanaḥ
  3 paśyemāṃ dhārtarāṣṭreṇa māyām apsu prayojitām
      viṣṭabhya salilaṃ śete nāsya mānuṣato bhayam
  4 daivīṃ māyām imāṃ kṛtvā salilāntar gato hy ayam
      nikṛtyā nikṛtiprajño na me jīvan vimokṣyate
  5 yady asya samare sāhyaṃ kurute vajrabhṛt svayam
      tathāpy enaṃ hataṃ yuddhe loko drakṣyati mādhava
  6 [vā]
      māyāvina imāṃ māyāṃ māyayā jahi bhārata
      māyāvī māyayā vadhyaḥ satyam etad yudhiṣṭhira
  7 kiryābhyupāyair bahulair māyām aspu prayojya ha
      jahi tvaṃ bharataśreṣṭha pāpātmānaṃ suyodhanam
  8 kiryābhyupāyair indreṇa nihatā daityadānavāḥ
      kriyābhyupāyair bahubhir balir baddhomahātmanā
  9 kriyābhyupāyaiḥ pūrvaṃ hi hiraṇyākṣo mahāsuraḥ
      hiraṇyakaśipuś caiva kriyayaiva niṣūditau
      vṛtraś ca nihato rājan kriyayaiva na saṃśayaḥ
  10 tathā paulastya tanayo rāvaṇo nāma rākṣasaḥ
     rāmeṇa nihato rājan sānubandhaḥ sahānugaḥ
     kriyayā yogam āsthāya tathā tvam api vikrama
 11 kriyābhyupāyair nihato mayā rājan purātane
     tārakaś ca mahādaityo vipracittiś ca vīryavān
 12 vātāpir ilvalaś caiva triśirāś ca tathā vibho
     sundopasundāv asurau kriyayaiva niṣūditau
 13 kriyābhyupāyair indreṇa tridivaṃ bhujyate vibho
     kriyā balavatī rājan nānyat kiṃ cid yudhiṣṭhira
 14 daityāś ca dānavāś caiva rākṣasāḥ pārthivās tathā
     kriyābhyupāyair nihatāḥ kriyāṃ tasmāt samācara
 15 [s]
     ity ukto vāsudevena pāṇḍavaḥ saṃśitavrataḥ
     jalasthaṃ taṃ mahārāja tava putraṃ malā balam
     abhyabhāṣata kaunteyaḥ prahasann iva bhārata
 16 suyodhana kimartho 'yam ārambho 'spu kṛtas tvayā
     sarvaṃ kṣatraṃ ghātayitvā svakulaṃ ca viśāṃ pate
 17 jalāśayaṃ praviṣṭo 'dya vāñchañ jīvitam ātmanaḥ
     uttiṣṭha rājan yudhyasva sahāsmābhiḥ suyodhana
 18 sa ca darpo naraśreṣṭha sa ca mānaḥ kva te gataḥ
     yas tvaṃ saṃstabhya salilaṃ bhīto rājan vyavasthitaḥ
 19 sarve tvāṃ śūra ity eva janā jalpanti saṃsadi
     vyarthaṃ tad bhavato manye śauryaṃ salilaśāyinaḥ
 20 uttiṣṭha rājan yudhyasva kṣatriyo 'si kulodbhavaḥ
     kauraveyo viśeṣeṇa kule janma ca saṃsmara
 21 sa kathaṃ kaurave vaṃśe praśaṃsañ janma cātmanaḥ
     yuddhād bhītas tatas toyaṃ praviśya pratitiṣṭhasi
 22 ayuddham avyavasthānaṃ naiṣa dharmaḥ sanātanaḥ
     anāryajuṣṭam asvargyaṃ raṇe rājan palāyanam
 23 kathaṃ pāram agatvā hi yuddhe tvaṃ vai jijīviṣuḥ
     imān nipatitān dṛṣṭvā putrān bhrātṝn pitṝṃs tathā
 24 saṃbandhino vayasyāṃś ca mātulān bāndhavāṃs tathā
     ghātayitvā kathaṃ tāta hrade tiṣṭhasi sāṃpratam
 25 śūramānī na śūras tvaṃ mithyā vadasi bhārata
     śūro 'ham iti durbuddhe sarvalokasya śṛṇvataḥ
 26 na hi śūrāḥ palāyante śatrūn dṛṣṭvā kathaṃ cana
     brūhi vā tvaṃ yayā dhṛtyā śūra tyajasi saṃgaram
 27 sa tvam uttiṣṭha yudhyasva vinīya bhayam ātmanaḥ
     ghātayitvā sarvasainyaṃ bhrātṝṃś caiva suyodhana
 28 nedānīṃ jīvite buddhiḥ kāryā dharmacikīrṣayā
     kṣatradharmam apāśritya tvadvidhena suyodhana
 29 yat tat karṇam upāśritya śakuniṃ cāpi saubalam
     amartya iva saṃmohāt tvam ātmānaṃ na buddhavān
 30 tat pāpaṃ sumahat kṛtva pratiyudhyasva bhārata
     kathaṃ hi tvadvidho mohād rocayeta palāyanam
 31 kva te tat pauruṣaṃ yātaṃ kva ca mānaḥ suyodhana
     kva ca vikrāntatā yātā kva ca visphūrjitaṃ mahat
 32 kva te kṛtāstratā yātā kiṃ ca śeṣe jalāśaye
     sa tvam uttiṣṭha yudhyasv akṣatra dharmeṇa bhārata
 33 asmān vā tvaṃ parājitya praśādhi pṛthivīm imām
     atha vā nihato 'smābhir bhūmau svapsyasi bhārata
 34 eṣa te prathamo dharmaḥ sṛṣṭo dhātrā mahātmanā
     taṃ kuruṣva yathātathyaṃ rājā bhava mahāratha
 35 [dur]
     naitac citraṃ mahārāja yad bhīḥ prāṇinam āviśat
     na ca prāṇabhayād bhīto vyapayāto 'smi bhārata
 36 arathaś cāniṣaṅgī ca nihataḥ pārṣṇisārathiḥ
     ekaś cāpy agaṇaḥ saṃkhye pratyāśvāsam arocayam
 37 na prāṇahetor na bhayān na viṣādād viśāṃ pate
     idam ambhaḥ praviṣṭo 'smi śramāt tv idam anuṣṭhitam
 38 tvaṃ cāśvasihi kaunteya ye cāpy anugatās tava
     aham utthāya vaḥ sarvān pratiyotsyāmi saṃyuge
 39 [y]
     āśvastā eva sarve sma ciraṃ tvāṃ mṛgayāmahe
     tad idānīṃ samuttiṣṭha yudhyasveha suyodhana
 40 hatvā vā samare pārthān sphītaṃ rājyam avāpnuhi
     nihato vā raṇe 'smābhir vīralokam avāpsyasi
 41 [dur]
     yadarthaṃ rājyam icchāmi kurūṇāṃ kurunandana
     ta ime nihatāḥ sarve bhrātaro me janeśvara
 42 kṣīṇaratnāṃ ca pṛthivīṃ hatakṣatriya puṃgavām
     nābhyutsahāmy ahaṃ bhoktuṃ vidhavām iva yoṣitam
 43 adyāpi tv aham āśaṃse tvāṃ vijetuṃ yudhiṣṭhira
     bhaṅktvā pāñcāla pāṇḍūnām utsāhaṃ bharatarṣabha
 44 na tv idānīm ahaṃ manye kāryaṃ yuddhena karhi cit
     droṇe karṇe ca saṃśānte nihate ca pitāmahe
 45 astv idānīm iyaṃ rājan kevalā pṛthivī tava
     asahāyo hi ko rājā rājyam icchet praśāsitum
 46 suhṛdas tādṛśān hitvā putrān bhrātṝn pitṝn api
     bhavadbhiś ca hṛte rājye ko nu jīveta mādṛśaḥ
 47 ahaṃ vanaṃ gamiṣyāmi hy ajinaiḥ prativāsitaḥ
     ratir hi nāsti me rājye hatapakṣasya bhārata
 48 hatabāndhava bhūyiṣṭhā hatāśvā hatakuñjarā
     eṣā te pṛthivī rājan bhuṅkṣvaināṃ vigatajvaraḥ
 49 vanam eva gamiṣyāmi vasāmo mṛgacarmaṇī
     na hi me nirjitasyāsti jīvite 'dya spṛhā vibho
 50 gaccha tvaṃ bhuṅkṣva rājendra pṛthivīṃ nihateśvarām
     hatayodhāṃ naṣṭaratnāṃ kṣīṇavaprāṃ yathāsukham
 51 [y]
     ārtapralāpān mā tāta salilasthaḥ prabhāṣathāḥ
     naitan manasi me rājan vāśitaṃ śakuner iva
 52 yadi cāpi samarthaḥ syās tvaṃ dānāya suyodhana
     nāham iccheyam avaniṃ tvayā dattāṃ praśāsitum
 53 adharmeṇa na gṛhṇīyāṃ tvayā dattāṃ mahīm imām
     na hi dharmaḥ smṛto rājan kṣatriyasya pratigrahaḥ
 54 tvayā dattāṃ na ceccheyaṃ pṛthivīm akhilām aham
     tvāṃ tu yuddhe vinirjitya bhoktāsmi vasudhām imām
 55 anīśvaraś ca pṛthivīṃ kathaṃ tvaṃ dātum icchasi
     tvayeyaṃ pṛthivī rājan kiṃ na dattā tadaiva hi
 56 dharmato yācamānānāṃ śamārthaṃ ca kulasya naḥ
     vārṣṇeyaṃ prathamaṃ rājan pratyākhyāya mahābalam
 57 kim idānīṃ dadāsi tvaṃ ko hi te cittavibhramaḥ
     abhiyuktas tu ko rājā dātum icched dhi medinīm
 58 na tvam adya mahīṃ dātum īśaḥ kauravanandana
     ācchettuṃ vā balād rājan sa kathaṃ dātum icchasi
     māṃ tu nirjitya saṃgrāme pālayemāṃ vasuṃdharām
 59 sūcy agreṇāpi yad bhūmer api dhrīyeta bhārata
     tan mātram api no mahya na dadāti purā bhavān
 60 sa kathaṃ pṛthivīm etāṃ pradadāsi viśāṃ pate
     sūcy agraṃ nātyajaḥ pūrvaṃ sa kathaṃ tyajasi kṣitim
 61 evam aiśvaryam āsādya praśāsya pṛthivīm imām
     ko hi mūḍho vyavasyeta śatror dātuṃ vasumṃ dharām
 62 tvaṃ tu kevalamaurkhyeṇa vimūḍho nāvabudhyase
     pṛthivīṃ dātukāmo 'pi jīvitenādya mokṣyase
 63 asmān vā tvaṃ parājitya praśādhi pṛthivīm imām
     atha vā nihato 'smābhir vraja lokān anuttamān
 64 āvayor jīvato rājan mayi ca tvāyi ca dhruvam
     saṃśayaḥ sarvabhūtānāṃ vijaye no bhaviṣyati
 65 jīvitaṃ tava duṣprajña mayi saṃprati vartate
     jīvayeyaṃ tv ahaṃ kāmaṃ na tu tvaṃ jīvituṃ kṣamaḥ
 66 dahane hi kṛto yatnas tvayāsmāsu viśeṣataḥ
     āśīviṣair viṣaiś cāpi jale cāpi praveśanaiḥ
     tvayā vinikṛtā rājan rājyasya haraṇena ca
 67 etasmāt kāraṇāt pāpajīvitaṃ te na vidyate
     uttiṣṭhottiṣṭha yudhyasva tat te śreyo bhaviṣyati
 68 [s]
     evaṃ tu vividhā vāco jaya yuktāḥ punaḥ punaḥ
     kīrtayanti sma te vīrās tatra tatra janādhipa


Next: Chapter 31