Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 26

  1 [स]
      दुर्यॊधनॊ महाराज सुदर्शश चापि ते सुतः
      हात शेषौ तदा संख्ये वाजिमध्ये वयवस्थितौ
  2 ततॊ दुर्यॊधनं दृष्ट्वा वाजिमध्ये वयवस्थितम
      उवाच देवकीपुत्रः कुन्तीपुत्रं धनंजयम
  3 शत्रवॊ हतभूयिष्ठा जञातयः परिपालिताः
      गृहीत्वा संजयं चासौ निवृत्तः शिनिपुंगवः
  4 परिश्रान्तश च नकुलः सहदेवश च भारत
      यॊधयित्वा रणे पापान धार्तराष्ट्र पदानुगान
  5 सुयॊधनम अभित्यज्य तरय एते वयवस्थिताः
      कृपश च कृपवर्मा च दरौणिश चैव महारथः
  6 असौ तिष्ठति पाञ्चाल्यः शरिया परमया युतः
      दुर्यॊधन बलं हत्वा सह सर्वैः परभद्रकैः
  7 असौ दुर्यॊधनः पार्थ वाजिमध्ये वयवस्थितः
      छत्त्रेण धरियमाणेन परेक्षमाणॊ मुहुर मुहुः
  8 परतिव्यूह्य बलं सर्वं रणमध्ये वयवस्थितः
      एनं हत्वा शितैर बाणैः कृतकृत्यॊ भविष्यसि
  9 गजानीकं हतं दृष्ट्वा तवां च पराप्तम अरिंदम
      यावन न विद्रवन्त्य एते तावज जहि सुयॊधनम
  10 यातु कश चित तु पाञ्चाल्यं कषिप्रम आगम्यताम इति
     परिश्रान्त बलस तात नैष मुच्येत किल्बिषी
 11 तव हत्वा बलं सर्वं संग्रामे धृतराष्ट्रजः
     जितान पाण्डुसुतान मत्वा रूपं धारयते महत
 12 निहतं सवबलं दृष्ट्वा पीडितं चापि पाण्डवैः
     धरुवम एष्यति संग्रामे वधायैवात्मनॊ नृपः
 13 एवम उक्तः फल्गुनस तु कृष्णं वचनम अब्रवीत
     धृतराष्ट्र सुताः सर्वे हता भीमेन मानद
     याव एताव आस्थितौ कृष्ण ताव अद्य न भविष्यतः
 14 हतॊ भीष्मॊ हतॊ दरॊणः कर्णॊ वैकर्तनॊ हतः
     मद्रराजॊ हतः शल्यॊ हतः कृष्ण जयद्रथः
 15 हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च
     रथानां तु शते शिष्टे दवे एव तु जनार्दन
     दन्तिनां च शतं साग्रं तरिसाहस्राः पदातयः
 16 अश्वत्थामा कृपश चैव तरिगर्ताधिपतिस तथा
     उलूकः शकुनिश चैव कृतवर्मा च सात्वतः
 17 एतद बलम अभूच छेषं धार्तराष्ट्रस्य माधव
     मॊक्षॊ न नूनं कालाद धि विद्यते भुवि कस्य चित
 18 तथा विनिहते सैन्ये पश्य दुर्यॊधनं सथितम
     अद्याह्ना हि महाराजॊ हतामित्रॊ भविष्यति
 19 न हि मे मॊक्ष्यते कश चित परेषाम इति चिन्तये
     ये तव अद्य समरं कृष्ण न हास्यन्ति रणॊत्कटाः
     तान वै सर्वान हनिष्यामि यद्य अपि सयुर अमानुषाः
 20 अद्य युद्धे सुसंक्रुद्धॊ दीर्घं राज्ञः परजागरम
     अपनेष्यामि गान्धारं पातयित्वा शितैः शरैः
 21 निकृत्या वै दुराचारॊ यानि रत्नानि सौबलः
     सभायाम अहरद दयूते पुनस तान्य अहराम्य अहम
 22 अद्या ता अपि वेत्स्यन्ति सर्वा नागपुरस्त्रियः
     शरुत्वा पतींश च पुत्रांश च पाण्डवैर निहतान युधि
 23 समाप्तम अद्य वै कर्ण सर्वं कृष्ण भविष्यति
     अद्य दुर्यॊधनॊ दीप्तां शरियं पराणांश च तयक्ष्यति
 24 नापयाति भयात कृष्ण संग्रामाद यदि चेन मम
     निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम
 25 मम हय एतद अशक्तं वै वाजिवृन्दम अरिंदम
     सॊढुं जयातलनिर्घॊषां याहि यावन निहन्म्य अहम
 26 एवम उक्तस तु दाशार्हः पाण्डवेन यशस्विना
     अचॊदयद धयान राजन दुर्यॊधन बलं परति
 27 तद अनीकम अभिप्रेक्ष्य तरयः सज्जा महारथाः
     भीमसेनॊ ऽरजुनश चैव सहदेवश च मारिष
     परययुः सिंहनादेन दुर्यॊधन जिघांसया
 28 तान परेक्ष्य सहितान सर्वाञ जवेनॊद्यत कार्मुकान
     सौबलॊ ऽभयद्रवद युद्धे पाण्डवान आततायिनः
 29 सुदर्शनस तव सुतॊ भीमसेनं समभ्ययात
     सुशर्मा शकुनिश चैव युयुधाते किरीटिना
     सहदेवं तव सुतॊ हयपृष्ठ गतॊ ऽभययात
 30 ततॊ हय अयत्नतः कषिप्रं तव पुत्रॊ जनाधिप
     परासेन सहदेवस्य शिरसि पराहरद भृशम
 31 सॊपाविशद रथॊपस्थे तव पुत्रेण ताडितः
     रुधिराप्लुत सर्वाङ्ग आशीविष इव शवसन
 32 परतिलभ्य ततः संज्ञां सहदेवॊ विशां पते
     दुर्यॊधनं शरैस तीक्ष्णैः संक्रुद्धः समवाकिरत
 33 पार्थॊ ऽपि युधि विक्रम्य कुन्तीपुत्रॊ धनंजयः
     शूराणाम अश्वपृष्ठेभ्यः शिरांसि निचकर्त ह
 34 तद अनीकं तदा पार्थॊ वयधमद बहुभिः शरैः
     पातयित्वा हयान सर्वांस तरिगर्तानां रथान ययौ
 35 ततस ते सहिता भूत्वा तरिगर्तानां महारथाः
     अर्जुनं वासुदेवं च शरवर्षैर अवाकिरन
 36 सत्यकर्माणम आक्षिप्य कषुरप्रेण महायशाः
     ततॊ ऽसय सयन्दनस्येषां चिच्छिदे पाण्डुनन्दनः
 37 शिलाशितेन च विभॊ कषुरप्रेण महायशाः
     शिरश चिच्छेद परहसंस तप्तकुण्डलभूषणम
 38 सत्येषुम अथ चादत्त यॊधानां मिषतां ततः
     यथा सिंहॊ वने राजन मृगं परिबुभुक्षितः
 39 तं निहत्य ततः पार्थः सुशर्माणं तरिभिः शरैः
     विद्ध्वा तान अहनत सर्वान रथान रुक्मविभूषितान
 40 ततस तु परत्वरन पार्थॊ दीर्घकालं सुसंभृतम
     मुञ्चन करॊधविषं तीक्ष्णं परस्थलाधिपतिं परति
 41 तम अर्जुनः पृषात्कानां शतेन भरतर्षभ
     पूरयित्वा ततॊ वाहान नयहनत तस्य धन्विनः
 42 ततः शरं समादाय यमदण्डॊपमं शितम
     सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्न इव
 43 स शरः परेषितस तेन करॊधदीप्तेन धन्विना
     सुशर्माणं समासाद्य विभेद हृदयं रणे
 44 स गतासुर महाराज पपात धरणीतले
     नन्दयन पाण्डवान सर्वान वयथयंश चापि तावकान
 45 सुशर्माणं रणे हत्वा पुत्रान अस्य महारथान
     सप्त चाष्टौ च तरिंशच च सायकैर अनयत कषयम
 46 ततॊ ऽसय निशितैर बाणैः सर्वान हत्वा पदानुगान
     अभ्यगाद भारतीं सेनां हतशेषां महारथः
 47 भीमस तु समरे करुद्धः पुत्रं तव जनाधिप
     सुदर्शनम अदृश्यन्तं शरैश चक्रे हसन्न इव
 48 ततॊ ऽसया परहसन करुद्धः शिरः कायाद अपाहरत
     कषुरप्रेण सुतीक्ष्णेन स हातः परापतद भुवि
 49 तस्मिंस तु निहते वीरे ततस तस्य पदानुगाः
     परिवव्रू रणे भीमं किरन्तॊ विशिखाञ शितान
 50 ततस तु निशितैर बाणैस तद अनीकं वृकॊदरः
     इन्द्राशनिसमस्पर्शैः समन्तात पर्यवाकिरत
     ततः कषणेन तद भीमॊ नयहनद भरतर्षभ
 51 तेषु तूत्साद्यमानेषु सेनाध्यक्षा महाबलाः
     भीमसेनं समासाद्य ततॊ ऽयुध्यन्त भारत
     तांस तु सर्वाञ शरैर घॊरैर अवाकिरत पाण्डवः
 52 तथैव तावका राजन पाण्डवेयान महारथान
     शरवर्षेण महता समन्तात पर्यवारयन
 53 वयाकुलं तद अभूत सर्वं पाण्डवानां परैः सह
     तावकानां च समरे पाण्डवेयैर युयुत्सताम
 54 तत्र यॊधास तदा पेतुः परस्परसमाहताः
     उभयॊः सेनयॊ राजन संशॊचन्तः सम बान्धवान
  1 [s]
      duryodhano mahārāja sudarśaś cāpi te sutaḥ
      hāta śeṣau tadā saṃkhye vājimadhye vyavasthitau
  2 tato duryodhanaṃ dṛṣṭvā vājimadhye vyavasthitam
      uvāca devakīputraḥ kuntīputraṃ dhanaṃjayam
  3 śatravo hatabhūyiṣṭhā jñātayaḥ paripālitāḥ
      gṛhītvā saṃjayaṃ cāsau nivṛttaḥ śinipuṃgavaḥ
  4 pariśrāntaś ca nakulaḥ sahadevaś ca bhārata
      yodhayitvā raṇe pāpān dhārtarāṣṭra padānugān
  5 suyodhanam abhityajya traya ete vyavasthitāḥ
      kṛpaś ca kṛpavarmā ca drauṇiś caiva mahārathaḥ
  6 asau tiṣṭhati pāñcālyaḥ śriyā paramayā yutaḥ
      duryodhana balaṃ hatvā saha sarvaiḥ prabhadrakaiḥ
  7 asau duryodhanaḥ pārtha vājimadhye vyavasthitaḥ
      chattreṇa dhriyamāṇena prekṣamāṇo muhur muhuḥ
  8 prativyūhya balaṃ sarvaṃ raṇamadhye vyavasthitaḥ
      enaṃ hatvā śitair bāṇaiḥ kṛtakṛtyo bhaviṣyasi
  9 gajānīkaṃ hataṃ dṛṣṭvā tvāṃ ca prāptam ariṃdama
      yāvan na vidravanty ete tāvaj jahi suyodhanam
  10 yātu kaś cit tu pāñcālyaṃ kṣipram āgamyatām iti
     pariśrānta balas tāta naiṣa mucyeta kilbiṣī
 11 tava hatvā balaṃ sarvaṃ saṃgrāme dhṛtarāṣṭrajaḥ
     jitān pāṇḍusutān matvā rūpaṃ dhārayate mahat
 12 nihataṃ svabalaṃ dṛṣṭvā pīḍitaṃ cāpi pāṇḍavaiḥ
     dhruvam eṣyati saṃgrāme vadhāyaivātmano nṛpaḥ
 13 evam uktaḥ phalgunas tu kṛṣṇaṃ vacanam abravīt
     dhṛtarāṣṭra sutāḥ sarve hatā bhīmena mānada
     yāv etāv āsthitau kṛṣṇa tāv adya na bhaviṣyataḥ
 14 hato bhīṣmo hato droṇaḥ karṇo vaikartano hataḥ
     madrarājo hataḥ śalyo hataḥ kṛṣṇa jayadrathaḥ
 15 hayāḥ pañcaśatāḥ śiṣṭāḥ śakuneḥ saubalasya ca
     rathānāṃ tu śate śiṣṭe dve eva tu janārdana
     dantināṃ ca śataṃ sāgraṃ trisāhasrāḥ padātayaḥ
 16 aśvatthāmā kṛpaś caiva trigartādhipatis tathā
     ulūkaḥ śakuniś caiva kṛtavarmā ca sātvataḥ
 17 etad balam abhūc cheṣaṃ dhārtarāṣṭrasya mādhava
     mokṣo na nūnaṃ kālād dhi vidyate bhuvi kasya cit
 18 tathā vinihate sainye paśya duryodhanaṃ sthitam
     adyāhnā hi mahārājo hatāmitro bhaviṣyati
 19 na hi me mokṣyate kaś cit pareṣām iti cintaye
     ye tv adya samaraṃ kṛṣṇa na hāsyanti raṇotkaṭāḥ
     tān vai sarvān haniṣyāmi yady api syur amānuṣāḥ
 20 adya yuddhe susaṃkruddho dīrghaṃ rājñaḥ prajāgaram
     apaneṣyāmi gāndhāraṃ pātayitvā śitaiḥ śaraiḥ
 21 nikṛtyā vai durācāro yāni ratnāni saubalaḥ
     sabhāyām aharad dyūte punas tāny aharāmy aham
 22 adyā tā api vetsyanti sarvā nāgapurastriyaḥ
     śrutvā patīṃś ca putrāṃś ca pāṇḍavair nihatān yudhi
 23 samāptam adya vai karṇa sarvaṃ kṛṣṇa bhaviṣyati
     adya duryodhano dīptāṃ śriyaṃ prāṇāṃś ca tyakṣyati
 24 nāpayāti bhayāt kṛṣṇa saṃgrāmād yadi cen mama
     nihataṃ viddhi vārṣṇeya dhārtarāṣṭraṃ subāliśam
 25 mama hy etad aśaktaṃ vai vājivṛndam ariṃdama
     soḍhuṃ jyātalanirghoṣāṃ yāhi yāvan nihanmy aham
 26 evam uktas tu dāśārhaḥ pāṇḍavena yaśasvinā
     acodayad dhayān rājan duryodhana balaṃ prati
 27 tad anīkam abhiprekṣya trayaḥ sajjā mahārathāḥ
     bhīmaseno 'rjunaś caiva sahadevaś ca māriṣa
     prayayuḥ siṃhanādena duryodhana jighāṃsayā
 28 tān prekṣya sahitān sarvāñ javenodyata kārmukān
     saubalo 'bhyadravad yuddhe pāṇḍavān ātatāyinaḥ
 29 sudarśanas tava suto bhīmasenaṃ samabhyayāt
     suśarmā śakuniś caiva yuyudhāte kirīṭinā
     sahadevaṃ tava suto hayapṛṣṭha gato 'bhyayāt
 30 tato hy ayatnataḥ kṣipraṃ tava putro janādhipa
     prāsena sahadevasya śirasi prāharad bhṛśam
 31 sopāviśad rathopasthe tava putreṇa tāḍitaḥ
     rudhirāpluta sarvāṅga āśīviṣa iva śvasan
 32 pratilabhya tataḥ saṃjñāṃ sahadevo viśāṃ pate
     duryodhanaṃ śarais tīkṣṇaiḥ saṃkruddhaḥ samavākirat
 33 pārtho 'pi yudhi vikramya kuntīputro dhanaṃjayaḥ
     śūrāṇām aśvapṛṣṭhebhyaḥ śirāṃsi nicakarta ha
 34 tad anīkaṃ tadā pārtho vyadhamad bahubhiḥ śaraiḥ
     pātayitvā hayān sarvāṃs trigartānāṃ rathān yayau
 35 tatas te sahitā bhūtvā trigartānāṃ mahārathāḥ
     arjunaṃ vāsudevaṃ ca śaravarṣair avākiran
 36 satyakarmāṇam ākṣipya kṣurapreṇa mahāyaśāḥ
     tato 'sya syandanasyeṣāṃ cicchide pāṇḍunandanaḥ
 37 śilāśitena ca vibho kṣurapreṇa mahāyaśāḥ
     śiraś ciccheda prahasaṃs taptakuṇḍalabhūṣaṇam
 38 satyeṣum atha cādatta yodhānāṃ miṣatāṃ tataḥ
     yathā siṃho vane rājan mṛgaṃ paribubhukṣitaḥ
 39 taṃ nihatya tataḥ pārthaḥ suśarmāṇaṃ tribhiḥ śaraiḥ
     viddhvā tān ahanat sarvān rathān rukmavibhūṣitān
 40 tatas tu pratvaran pārtho dīrghakālaṃ susaṃbhṛtam
     muñcan krodhaviṣaṃ tīkṣṇaṃ prasthalādhipatiṃ prati
 41 tam arjunaḥ pṛṣātkānāṃ śatena bharatarṣabha
     pūrayitvā tato vāhān nyahanat tasya dhanvinaḥ
 42 tataḥ śaraṃ samādāya yamadaṇḍopamaṃ śitam
     suśarmāṇaṃ samuddiśya cikṣepāśu hasann iva
 43 sa śaraḥ preṣitas tena krodhadīptena dhanvinā
     suśarmāṇaṃ samāsādya vibheda hṛdayaṃ raṇe
 44 sa gatāsur mahārāja papāta dharaṇītale
     nandayan pāṇḍavān sarvān vyathayaṃś cāpi tāvakān
 45 suśarmāṇaṃ raṇe hatvā putrān asya mahārathān
     sapta cāṣṭau ca triṃśac ca sāyakair anayat kṣayam
 46 tato 'sya niśitair bāṇaiḥ sarvān hatvā padānugān
     abhyagād bhāratīṃ senāṃ hataśeṣāṃ mahārathaḥ
 47 bhīmas tu samare kruddhaḥ putraṃ tava janādhipa
     sudarśanam adṛśyantaṃ śaraiś cakre hasann iva
 48 tato 'syā prahasan kruddhaḥ śiraḥ kāyād apāharat
     kṣurapreṇa sutīkṣṇena sa hātaḥ prāpatad bhuvi
 49 tasmiṃs tu nihate vīre tatas tasya padānugāḥ
     parivavrū raṇe bhīmaṃ kiranto viśikhāñ śitān
 50 tatas tu niśitair bāṇais tad anīkaṃ vṛkodaraḥ
     indrāśanisamasparśaiḥ samantāt paryavākirat
     tataḥ kṣaṇena tad bhīmo nyahanad bharatarṣabha
 51 teṣu tūtsādyamāneṣu senādhyakṣā mahābalāḥ
     bhīmasenaṃ samāsādya tato 'yudhyanta bhārata
     tāṃs tu sarvāñ śarair ghorair avākirata pāṇḍavaḥ
 52 tathaiva tāvakā rājan pāṇḍaveyān mahārathān
     śaravarṣeṇa mahatā samantāt paryavārayan
 53 vyākulaṃ tad abhūt sarvaṃ pāṇḍavānāṃ paraiḥ saha
     tāvakānāṃ ca samare pāṇḍaveyair yuyutsatām
 54 tatra yodhās tadā petuḥ parasparasamāhatāḥ
     ubhayoḥ senayo rājan saṃśocantaḥ sma bāndhavān


Next: Chapter 27