Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 66

  1 [स]
      ततॊ ऽपयाताः शरपात मात्रम; अवस्थिताः कुरवॊ भिन्नसेनाः
      विद्युत परकाशं ददृशुः समन्ताद; धनंजयास्त्रं समुदीर्यमाणम
  2 तद अर्जुनास्त्रं गरसते सम वीरान; वियत तथाकाशम अनन्त घॊषम
      करुद्धेन पार्थेन तदाशु सृष्टं; वधाय कर्णस्य महाविमर्दे
  3 रामाद उपात्तेन महामहिम्ना; आथर्वणेनारि विनाशनेन
      तद अर्जुनास्त्रं वयधमद दहन्तं; पार्थं च बाणैर निशितैर निजघ्ने
  4 ततॊ विमर्दः सुमहान बभूव; तस्यार्जुनस्याधिरथेश च राजन
      अन्यॊन्यम आसादयतॊः पृषत्कैर; विषाण घातैर दविपयॊर इवॊग्रैः
  5 ततॊ रिपुघ्नं समधत्त कर्णः; सुसंशितं सर्पमुखं जवलन्तम
      रौद्रं शरं संयति सुप्रधौतं; पार्थार्थम अत्यर्थ चिराय गुप्तम
  6 सदार्चितं चन्दनचूर्णशायिनं; सुवर्णनाली शयनं महाविषम
      परदीप्तम ऐरावत वंशसंभवं; शिरॊ जिहीर्षुर युधि फल्गुनस्य
  7 तम अब्रवीन मद्रराजॊ महात्मा; वैकर्तनं परेक्ष्य हि संहितेषुम
      न कार्ण गरीवाम इषुर एष पराप्स्यते; संलक्ष्य संधत्स्व शरं शिरॊघ्नम
  8 अथाब्रवीत करॊधसंरक्तनेत्रः; कर्णः शल्यं संधितेषुः परसह्य
      न संधत्ते दविः शरं शल्य कर्णॊ; न मादृशाः शाठ्य युक्ता भवन्ति
  9 तथैवम उक्त्वा विससार्ज तं शरं; बलाहकं वर्षघनाभिपूजितम
      हतॊ ऽसि वै फल्गुन इत्य अवॊचत; ततस तवरन्न ऊर्जितम उत्ससर्ज
  10 संधीयमानं भुजगं दृष्ट्वा कर्णेन माधवः
     आक्रम्य सयन्दनं पद्भ्यां बलेन बलिनां वरः
 11 अवगाढे रथे भूमौ जानुभ्याम अगमन हयाः
     ततः शरः सॊ भयहनत किरीटं तस्य धीमतः
 12 अथार्जुनस्यॊत्तमगात्रभूषणं; धरावियद्द्यॊसलिलेषु विश्रुतम
     बलास्स्त्र सर्गॊत्तम यत्नमन्युभिः; शरेण मूर्ध्नः सा जहार सूतजः
 13 दिवाकरेन्दु जवलनग्रहत्विषां; सुवर्णमुक्ता मणिजालभूषितम
     पुरंदरार्थं तपसा परयत्नतः; सवयं कृतं यद भुवनस्य सूनुना
 14 महार्हरूपं दविषतां भयंकरं; विभाति चात्यर्थ सुखं सुगन्धि तत
     निजघ्नुषे देवरिपून सुरेश्वरः; सवयं ददौ यत सुमनाः किरीटिने
 15 हराम्बुपाखण्डल वित्तगॊप्तृभिः; पिनाक पाशाशनि सायकॊत्तमैः
     सुरॊत्तमैर अप्य अविषह्यम अर्दितुं; परसाह्य नागेन जहार यद वृषः
 16 तद उत्तमेषून मथितं विषाग्निना; परदीप्तम अर्चिष्मद अभिक्षिति परियम
     पपात पार्थस्य किरीटम उत्तमं; दिवाकरॊ ऽसताद इव पर्वताज जवलन
 17 ततः किरीटं बहुरत्नमण्डितं; जहार नागॊ ऽरजुन मूर्धतॊ बलात
     गिरेः सुजाताङ्कुर पुष्पितद्रुमं; महेन्द्रवज्रः शिखरं यथॊत्तमम
 18 मही वियद दयौः सलिलानि वायुना; यथा विभिन्नानि विभान्ति भारत
     तथैव शब्दॊ भुवनेष्व अभूत तदा; जना वयवस्यन वयथिताश च चस्खलुः
 19 ततः सामुद्ग्रथ्य सितेन वाससा; सवमूर्ध जानव्यथितः सथितॊ ऽरजुनः
     विभाति संपूर्णमरीच्चि भास्वता; शिरॊ गतेनॊदय पर्वतॊ यथा
 20 बलाहकाः कर्ण भुजेरितस ततॊ; हुताशनार्क परतिमद्युतिर महान
     महॊरगः कृतवैरॊ ऽरजुनेन; किरीटम आसाद्य समुत्पपात
 21 तम अब्रवीद विद्धि कृतागसं मे; कृष्णाद्य मातुर वधजातवैरम
     ततः कृष्णः पार्थम उवाच संख्ये; महॊरगं कृतवैरं जहि तवम
 22 स एवम उक्तॊ मधुसूदनेन; गाण्डीवधन्वा रिपुषूग्र धन्वा
     उवाच कॊ नव एष ममाद्य नागः; सवयं य आगाद गरुडस्य वक्त्रम
 23 [कृस्ण]
     यॊ ऽसौ तवया खाण्डावे चित्रभानुं; संतर्पयानेन धनुर्धरेण
     वियद गतॊ बाणनिकृत्त देहॊ; हय अनेकरूपॊ निहतास्य माता
 24 ततस तु जिष्णुः परिहृत्य शेषांश; चिच्छेद षड्भिर निशितैः सुधारैः
     नागं वियत तिर्यग इवॊत्पतन्तं; स छिन्नगात्रॊ निपपात भूमौ
 25 तस्मिन मुहूर्ते दशभिः पृषात्कैः; शिलाशितैर बर्हिणवाजितैश च
     विव्याध कर्णः पुरुषप्रवीरं; धनंजयं तिर्यग अवेक्षमाणाम
 26 ततॊ ऽरजुनॊ दवादशभिर विमुक्तैर; आकर्णमुक्तैर निशितैः समर्प्य
     नाराचम आशीविषतुल्यवेगाम; आकर्णा पूर्णायतम उत्ससर्ज
 27 स चित्र वर्मेषु वरॊ विदार्य; पराणान निरस्यन्न इव साधु मुक्तः
     कर्णस्य पीत्वा रुधिरं विवेश; वसुंधरां शॊणितवाज दिग्धः
 28 ततॊ वृषॊ बाणनिपात कॊपितॊ; महॊरगॊ दण्डविघट्टितॊ यथा
     तथाशु कारी वयसृजच छरॊत्तमान; महाविषः सर्प इवॊत्तमं विषम
 29 जनर्दनं दवादशभिः पराभिनन; नवैर नवत्या च शरैस तथार्जुनम
     शरेण घॊरेण पुनश च पाण्डवं; विभिद्य कर्णॊ ऽभयनदज जहास च
 30 तम अस्य हर्षं ममृषे न पाण्डवॊ; बिभेद मर्माणि ततॊ ऽसय मर्मवित
     परं शरैः पत्रिभिर इन्द्र विक्रमस; तथा यथेन्द्रॊ बलम ओजसाहनत
 31 ततः शराणां नवतीर नवार्जुनः; ससर्ज कर्णे ऽनतकदण्डसंनिभाः
     शरैर भृशायस्त तनुः परविव्यथे; तथा यथा वज्रविदारितॊ ऽचलः
 32 मणिप्रवेकॊत्तम वज्रहाटकैर; अलं कृतं चास्य वराङ्गभूषणम
     परविद्धमुर्व्यां निपपात पत्रिभिर; धनंजयेनॊत्तम कुण्डले ऽपि च
 33 महाधनं शिल्पिवरैः परयत्नतः; कृतं यद अस्यॊत्तम वर्म भास्वरम
     सुदीर्घ कालेन तद अस्य पाण्डवः; कषणेन बाणैर बहुधा वयशातयत
 34 स तं विवर्माणम अथॊत्तमेषुभिः; शरैश चतुर्भिः कुपितः पराभिनत
     स विव्यथे ऽतयर्थम अरिप्रहारितॊ; यथातुरः पित्त कफानिल वरणैः
 35 महाधनुर मण्डलनिःसृतैः शितैः; करिया परयत्नप्रहितैर बलेन च
     ततक्ष कर्णं बहुभिः शरॊत्तमैर; बिभेद मर्मस्व अपि चार्जुनस तवरन
 36 दृढाहतः पत्रिभिर उग्रवेगैः; पार्थेन कर्णॊ विविधैः शिताग्रैः
     बभौ गिरिर गैरिकधातुरक्तः; कषरन परपातैर इव रक्तम अम्भः
 37 साश्वं तु कर्णं सरथं किरीटी; सामाचिनॊद भारत वत्सदन्तैः
     परच्छादयाम आस दिशश च बाणैः; सर्वप्रयत्नात तपनीयपुङ्खैः
 38 स वत्सदन्तैः पृथु पीनवक्षाः; समाच्चितः समाधिरथिर विभाति
     सुपुष्पिताशॊक पलाशशाल्मालिर; यथाचलः सपन्दन चन्दनायुतः
 39 शरैः शरीरे बहुधा समर्पितैर; विभाति कर्णः समरे विशां पते
     महीरुहैर आचितसानु कन्दरॊ; यथा महेन्द्रः शुभकर्णिकारवान
 40 स बाणसंघान धनुषा वयवासृजन; विभाति कर्णः शरजालरश्मिवान
     सलॊहितॊ रक्तगभस्ति मण्डलॊ; दिवाकरॊ ऽसताभिमुखॊ यथातथा
 41 बाह्वन्तराद आधिरथेर विमुक्तान; बाणान महाहीन इव दीप्यमानान
     वयध्वंसयन्न अर्जुन बाहुमुक्ताः; शराः समासाद्य दिशः शिताग्राः
 42 ततश चक्रमपतत तस्य भूमौ; स विह्वलः सामरे सूतपुत्रः
     घूर्णे रथे बराह्मणस्याभिशापाद; रमाद उपात्ते ऽपरतिभाति चास्त्रे
 43 अमृष्यमाणॊ वयसनानि तानि; हस्तौ विधुन्वन स विगर्हमाणः
     धर्मप्रधानान अभिपाति धर्म; इत्य अब्रुवन धर्मविदः सदैव
     ममापि निम्नॊ ऽदय न पाति भक्तान; मन्ये न नित्यं परिपाति धार्मः
 44 एवं बरुवन परस्खलिताश्वसूतॊ; विचाल्यमानॊ ऽरजुन शस्त्रपातैः
     मर्माभिघाताच चलितः करियासु; पुनः पुनर धर्मम अगर्हद आजौ
 45 ततः शरैर भीमतरैर आविध्यत तरिभिर आहवे
     हस्ते कर्णस तदा पार्थम अभ्यविध्यच च साप्तभिः
 46 ततॊ ऽरजुनः साप्त दश तिग्मतेजान अजिह्मगान
     इन्द्राशनिसमान घॊरान असृजत पावकॊपमान
 47 निर्भिद्य ते भीमवेगा नयपतन पृथिवीतले
     कम्पितात्मा तथा कर्णः शक्त्या चेष्टाम अदर्शयत
 48 बलेनाथ स संस्तभ्य बरह्मास्त्रं समुदैरयत
     ऐन्द्रास्त्रम अर्जुनश चापि तद दृष्ट्वाभिन्यमन्त्रयत
 49 गाण्डीवं जयां च बाणांश च अनुमन्त्र्य धनंजयः
     असृजच छरवर्षाणि वर्षाणीव पुरंदरः
 50 ततस तेजॊमया बाणा रथात पार्थस्य निःसृताः
     परादुरासन महावीर्याः कर्णस्य रथम अन्तिकात
 51 तान कर्णस तव अग्रतॊ ऽभयस्तान मॊघांश चक्रे महारथः
     ततॊ ऽबरवीद वृष्णि वीरस तस्मिन्न अस्त्रे विनाशिते
 52 विसृजास्त्रं परं पार्थ राधेयॊ गरसते शरान
     बरह्मास्त्रम अर्जुनश चापि संमन्त्र्याथ परयॊजयत
 53 हादयित्वा ततॊ बाणैः कर्णां परभ्राम्य चार्जुनः
     तस्य कर्णः शरैः करुद्धश चिच्छेद जयां सुतेजनैः
 54 ततॊ जयाम अवधायान्याम अनुमृज्या च पाण्डवः
     शरैर अवाकिरत कर्णं दीप्यमानैः सहस्रशः
 55 तस्य जयाच छेदनं कर्णॊ जयावधानं च संयुगे
     नान्वबुध्यत शीघ्रत्वात तद अद्भुतम इवाभवत
 56 अस्त्रैर अस्त्राणि राधेयः परत्यहन सव्यसाचिनः
     चक्रे चाभ्यद्धिकं पार्थात सववीर्यं परतिदार्शयन
 57 ततः कृष्णॊ ऽरजुनं दृष्ट्वा कर्णास्त्रेणाभिपीडितम
     अभ्यस्येत्य अब्रवीत पार्थम आतिष्ठास्त्रम अनुत्तमम
 58 ततॊ ऽनयम आग्निसदृशं शरं सर्पविषॊपमम
     अश्मसारमयं दिव्यम अनुमन्त्र्य धनंजयः
 59 रौद्रम अस्स्त्रं समादाय कषेप्तु कामः किरीटिवान
     ततॊ ऽगरसन मही चक्रं राधेयस्य महामृधे
 60 गरस्त चक्रस तु राधेयः कॊपाद अश्रूण्य अवर्तयत
     सॊ ऽबरवीद अर्जुनं चापि मुहूर्तं कषम पाण्डव
 61 मध्ये चक्रम अवग्रस्तं दृष्ट्वा दैवाद इदं मम
     पार्थ कापुरुषाचीर्णम आभिसंधिं विवर्जय
 62 परकीर्णकेशं विमुखे बराह्माणे च कृताञ्जलौ
     शरणा गते नयस्तशस्त्रे तथा वयसनगे ऽरजुन
 63 अबाणे भरष्टकवचे भरष्ट भग्नायुधे तथा
     न शूराः परहरन्त्य आजौ न राज्ञे पार्थिवास तथा
     तवं च शूरॊ ऽसि कौन्तेय तस्मात कषम मुहूर्तकम
 64 यावच चक्रम इदं भूमेर उद्धरामि धनंजय
     न मां रथस्थॊ भूमिष्ठम असज्जं हन्तुम अर्हसि
     न वासुदेवात तवत्तॊ वा पाण्डवेय विभेम्य अहम
 65 तवं हि कषत्रिय दायादॊ महाकुलविवर्धनः
     समृत्वा धर्मॊपदेशं तवं मुहूर्तं कषम पाण्डव
  1 [s]
      tato 'payātāḥ śarapāta mātram; avasthitāḥ kuravo bhinnasenāḥ
      vidyut prakāśaṃ dadṛśuḥ samantād; dhanaṃjayāstraṃ samudīryamāṇam
  2 tad arjunāstraṃ grasate sma vīrān; viyat tathākāśam ananta ghoṣam
      kruddhena pārthena tadāśu sṛṣṭaṃ; vadhāya karṇasya mahāvimarde
  3 rāmād upāttena mahāmahimnā; ātharvaṇenāri vināśanena
      tad arjunāstraṃ vyadhamad dahantaṃ; pārthaṃ ca bāṇair niśitair nijaghne
  4 tato vimardaḥ sumahān babhūva; tasyārjunasyādhiratheś ca rājan
      anyonyam āsādayatoḥ pṛṣatkair; viṣāṇa ghātair dvipayor ivograiḥ
  5 tato ripughnaṃ samadhatta karṇaḥ; susaṃśitaṃ sarpamukhaṃ jvalantam
      raudraṃ śaraṃ saṃyati supradhautaṃ; pārthārtham atyartha cirāya guptam
  6 sadārcitaṃ candanacūrṇaśāyinaṃ; suvarṇanālī śayanaṃ mahāviṣam
      pradīptam airāvata vaṃśasaṃbhavaṃ; śiro jihīrṣur yudhi phalgunasya
  7 tam abravīn madrarājo mahātmā; vaikartanaṃ prekṣya hi saṃhiteṣum
      na kārṇa grīvām iṣur eṣa prāpsyate; saṃlakṣya saṃdhatsva śaraṃ śiroghnam
  8 athābravīt krodhasaṃraktanetraḥ; karṇaḥ śalyaṃ saṃdhiteṣuḥ prasahya
      na saṃdhatte dviḥ śaraṃ śalya karṇo; na mādṛśāḥ śāṭhya yuktā bhavanti
  9 tathaivam uktvā visasārja taṃ śaraṃ; balāhakaṃ varṣaghanābhipūjitam
      hato 'si vai phalguna ity avocat; tatas tvarann ūrjitam utsasarja
  10 saṃdhīyamānaṃ bhujagaṃ dṛṣṭvā karṇena mādhavaḥ
     ākramya syandanaṃ padbhyāṃ balena balināṃ varaḥ
 11 avagāḍhe rathe bhūmau jānubhyām agaman hayāḥ
     tataḥ śaraḥ so bhyahanat kirīṭaṃ tasya dhīmataḥ
 12 athārjunasyottamagātrabhūṣaṇaṃ; dharāviyaddyosalileṣu viśrutam
     balāsstra sargottama yatnamanyubhiḥ; śareṇa mūrdhnaḥ sā jahāra sūtajaḥ
 13 divākarendu jvalanagrahatviṣāṃ; suvarṇamuktā maṇijālabhūṣitam
     puraṃdarārthaṃ tapasā prayatnataḥ; svayaṃ kṛtaṃ yad bhuvanasya sūnunā
 14 mahārharūpaṃ dviṣatāṃ bhayaṃkaraṃ; vibhāti cātyartha sukhaṃ sugandhi tat
     nijaghnuṣe devaripūn sureśvaraḥ; svayaṃ dadau yat sumanāḥ kirīṭine
 15 harāmbupākhaṇḍala vittagoptṛbhiḥ; pināka pāśāśani sāyakottamaiḥ
     surottamair apy aviṣahyam ardituṃ; prasāhya nāgena jahāra yad vṛṣaḥ
 16 tad uttameṣūn mathitaṃ viṣāgninā; pradīptam arciṣmad abhikṣiti priyam
     papāta pārthasya kirīṭam uttamaṃ; divākaro 'stād iva parvatāj jvalan
 17 tataḥ kirīṭaṃ bahuratnamaṇḍitaṃ; jahāra nāgo 'rjuna mūrdhato balāt
     gireḥ sujātāṅkura puṣpitadrumaṃ; mahendravajraḥ śikharaṃ yathottamam
 18 mahī viyad dyauḥ salilāni vāyunā; yathā vibhinnāni vibhānti bhārata
     tathaiva śabdo bhuvaneṣv abhūt tadā; janā vyavasyan vyathitāś ca caskhaluḥ
 19 tataḥ sāmudgrathya sitena vāsasā; svamūrdha jānavyathitaḥ sthito 'rjunaḥ
     vibhāti saṃpūrṇamarīcci bhāsvatā; śiro gatenodaya parvato yathā
 20 balāhakāḥ karṇa bhujeritas tato; hutāśanārka pratimadyutir mahān
     mahoragaḥ kṛtavairo 'rjunena; kirīṭam āsādya samutpapāta
 21 tam abravīd viddhi kṛtāgasaṃ me; kṛṣṇādya mātur vadhajātavairam
     tataḥ kṛṣṇaḥ pārtham uvāca saṃkhye; mahoragaṃ kṛtavairaṃ jahi tvam
 22 sa evam ukto madhusūdanena; gāṇḍīvadhanvā ripuṣūgra dhanvā
     uvāca ko nv eṣa mamādya nāgaḥ; svayaṃ ya āgād garuḍasya vaktram
 23 [kṛsṇa]
     yo 'sau tvayā khāṇḍāve citrabhānuṃ; saṃtarpayānena dhanurdhareṇa
     viyad gato bāṇanikṛtta deho; hy anekarūpo nihatāsya mātā
 24 tatas tu jiṣṇuḥ parihṛtya śeṣāṃś; ciccheda ṣaḍbhir niśitaiḥ sudhāraiḥ
     nāgaṃ viyat tiryag ivotpatantaṃ; sa chinnagātro nipapāta bhūmau
 25 tasmin muhūrte daśabhiḥ pṛṣātkaiḥ; śilāśitair barhiṇavājitaiś ca
     vivyādha karṇaḥ puruṣapravīraṃ; dhanaṃjayaṃ tiryag avekṣamāṇām
 26 tato 'rjuno dvādaśabhir vimuktair; ākarṇamuktair niśitaiḥ samarpya
     nārācam āśīviṣatulyavegām; ākarṇā pūrṇāyatam utsasarja
 27 sa citra varmeṣu varo vidārya; prāṇān nirasyann iva sādhu muktaḥ
     karṇasya pītvā rudhiraṃ viveśa; vasuṃdharāṃ śoṇitavāja digdhaḥ
 28 tato vṛṣo bāṇanipāta kopito; mahorago daṇḍavighaṭṭito yathā
     tathāśu kārī vyasṛjac charottamān; mahāviṣaḥ sarpa ivottamaṃ viṣam
 29 janardanaṃ dvādaśabhiḥ parābhinan; navair navatyā ca śarais tathārjunam
     śareṇa ghoreṇa punaś ca pāṇḍavaṃ; vibhidya karṇo 'bhyanadaj jahāsa ca
 30 tam asya harṣaṃ mamṛṣe na pāṇḍavo; bibheda marmāṇi tato 'sya marmavit
     paraṃ śaraiḥ patribhir indra vikramas; tathā yathendro balam ojasāhanat
 31 tataḥ śarāṇāṃ navatīr navārjunaḥ; sasarja karṇe 'ntakadaṇḍasaṃnibhāḥ
     śarair bhṛśāyasta tanuḥ pravivyathe; tathā yathā vajravidārito 'calaḥ
 32 maṇipravekottama vajrahāṭakair; alaṃ kṛtaṃ cāsya varāṅgabhūṣaṇam
     praviddhamurvyāṃ nipapāta patribhir; dhanaṃjayenottama kuṇḍale 'pi ca
 33 mahādhanaṃ śilpivaraiḥ prayatnataḥ; kṛtaṃ yad asyottama varma bhāsvaram
     sudīrgha kālena tad asya pāṇḍavaḥ; kṣaṇena bāṇair bahudhā vyaśātayat
 34 sa taṃ vivarmāṇam athottameṣubhiḥ; śaraiś caturbhiḥ kupitaḥ parābhinat
     sa vivyathe 'tyartham ariprahārito; yathāturaḥ pitta kaphānila vraṇaiḥ
 35 mahādhanur maṇḍalaniḥsṛtaiḥ śitaiḥ; kriyā prayatnaprahitair balena ca
     tatakṣa karṇaṃ bahubhiḥ śarottamair; bibheda marmasv api cārjunas tvaran
 36 dṛḍhāhataḥ patribhir ugravegaiḥ; pārthena karṇo vividhaiḥ śitāgraiḥ
     babhau girir gairikadhāturaktaḥ; kṣaran prapātair iva raktam ambhaḥ
 37 sāśvaṃ tu karṇaṃ sarathaṃ kirīṭī; sāmācinod bhārata vatsadantaiḥ
     pracchādayām āsa diśaś ca bāṇaiḥ; sarvaprayatnāt tapanīyapuṅkhaiḥ
 38 sa vatsadantaiḥ pṛthu pīnavakṣāḥ; samāccitaḥ smādhirathir vibhāti
     supuṣpitāśoka palāśaśālmālir; yathācalaḥ spandana candanāyutaḥ
 39 śaraiḥ śarīre bahudhā samarpitair; vibhāti karṇaḥ samare viśāṃ pate
     mahīruhair ācitasānu kandaro; yathā mahendraḥ śubhakarṇikāravān
 40 sa bāṇasaṃghān dhanuṣā vyavāsṛjan; vibhāti karṇaḥ śarajālaraśmivān
     salohito raktagabhasti maṇḍalo; divākaro 'stābhimukho yathātathā
 41 bāhvantarād ādhirather vimuktān; bāṇān mahāhīn iva dīpyamānān
     vyadhvaṃsayann arjuna bāhumuktāḥ; śarāḥ samāsādya diśaḥ śitāgrāḥ
 42 tataś cakramapatat tasya bhūmau; sa vihvalaḥ sāmare sūtaputraḥ
     ghūrṇe rathe brāhmaṇasyābhiśāpād; ramād upātte 'pratibhāti cāstre
 43 amṛṣyamāṇo vyasanāni tāni; hastau vidhunvan sa vigarhamāṇaḥ
     dharmapradhānān abhipāti dharma; ity abruvan dharmavidaḥ sadaiva
     mamāpi nimno 'dya na pāti bhaktān; manye na nityaṃ paripāti dhārmaḥ
 44 evaṃ bruvan praskhalitāśvasūto; vicālyamāno 'rjuna śastrapātaiḥ
     marmābhighātāc calitaḥ kriyāsu; punaḥ punar dharmam agarhad ājau
 45 tataḥ śarair bhīmatarair āvidhyat tribhir āhave
     haste karṇas tadā pārtham abhyavidhyac ca sāptabhiḥ
 46 tato 'rjunaḥ sāpta daśa tigmatejān ajihmagān
     indrāśanisamān ghorān asṛjat pāvakopamān
 47 nirbhidya te bhīmavegā nyapatan pṛthivītale
     kampitātmā tathā karṇaḥ śaktyā ceṣṭām adarśayat
 48 balenātha sa saṃstabhya brahmāstraṃ samudairayat
     aindrāstram arjunaś cāpi tad dṛṣṭvābhinyamantrayat
 49 gāṇḍīvaṃ jyāṃ ca bāṇāṃś ca anumantrya dhanaṃjayaḥ
     asṛjac charavarṣāṇi varṣāṇīva puraṃdaraḥ
 50 tatas tejomayā bāṇā rathāt pārthasya niḥsṛtāḥ
     prādurāsan mahāvīryāḥ karṇasya ratham antikāt
 51 tān karṇas tv agrato 'bhyastān moghāṃś cakre mahārathaḥ
     tato 'bravīd vṛṣṇi vīras tasminn astre vināśite
 52 visṛjāstraṃ paraṃ pārtha rādheyo grasate śarān
     brahmāstram arjunaś cāpi saṃmantryātha prayojayat
 53 hādayitvā tato bāṇaiḥ karṇāṃ prabhrāmya cārjunaḥ
     tasya karṇaḥ śaraiḥ kruddhaś ciccheda jyāṃ sutejanaiḥ
 54 tato jyām avadhāyānyām anumṛjyā ca pāṇḍavaḥ
     śarair avākirat karṇaṃ dīpyamānaiḥ sahasraśaḥ
 55 tasya jyāc chedanaṃ karṇo jyāvadhānaṃ ca saṃyuge
     nānvabudhyata śīghratvāt tad adbhutam ivābhavat
 56 astrair astrāṇi rādheyaḥ pratyahan savyasācinaḥ
     cakre cābhyaddhikaṃ pārthāt svavīryaṃ pratidārśayan
 57 tataḥ kṛṣṇo 'rjunaṃ dṛṣṭvā karṇāstreṇābhipīḍitam
     abhyasyety abravīt pārtham ātiṣṭhāstram anuttamam
 58 tato 'nyam āgnisadṛśaṃ śaraṃ sarpaviṣopamam
     aśmasāramayaṃ divyam anumantrya dhanaṃjayaḥ
 59 raudram asstraṃ samādāya kṣeptu kāmaḥ kirīṭivān
     tato 'grasan mahī cakraṃ rādheyasya mahāmṛdhe
 60 grasta cakras tu rādheyaḥ kopād aśrūṇy avartayat
     so 'bravīd arjunaṃ cāpi muhūrtaṃ kṣama pāṇḍava
 61 madhye cakram avagrastaṃ dṛṣṭvā daivād idaṃ mama
     pārtha kāpuruṣācīrṇam ābhisaṃdhiṃ vivarjaya
 62 prakīrṇakeśaṃ vimukhe brāhmāṇe ca kṛtāñjalau
     śaraṇā gate nyastaśastre tathā vyasanage 'rjuna
 63 abāṇe bhraṣṭakavace bhraṣṭa bhagnāyudhe tathā
     na śūrāḥ praharanty ājau na rājñe pārthivās tathā
     tvaṃ ca śūro 'si kaunteya tasmāt kṣama muhūrtakam
 64 yāvac cakram idaṃ bhūmer uddharāmi dhanaṃjaya
     na māṃ rathastho bhūmiṣṭham asajjaṃ hantum arhasi
     na vāsudevāt tvatto vā pāṇḍaveya vibhemy aham
 65 tvaṃ hi kṣatriya dāyādo mahākulavivardhanaḥ
     smṛtvā dharmopadeśaṃ tvaṃ muhūrtaṃ kṣama pāṇḍava


Next: Chapter 67