Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 60

  1 [स]
      ततः कर्णः कुरुषु परद्रुतेषु; वरूथिना शवेतहयेन राजन
      पाञ्चाल पुत्रान वयधमत सूतपुत्रॊ; महेषुभिर वात इवाभ्रसंघान
  2 सूतं रथाद अज्ञलिकेन पात्य; जघान चाश्वाञ जनमेजयस्य
      शतानीकं सुत सॊमं च भल्लैर; अवाकिरद धनुषी चाप्य अकृन्तत
  3 धृष्टद्युम्नं निर्बिभेदाथ षड्भिर; जघान चाश्वं दक्षिणं तस्य संख्ये
      हत्वा चाश्वान सात्यकेः सूतपुत्रः; कैकेय पुत्रं नयवधीद विशॊकम
  4 तम अभ्यधावन निहते कुमारे; कैकेय सेनापतिर उग्रधन्वा
      शरैर विभिन्नं भृशम उग्रवेगैः; कर्णात्मजं सॊ ऽभयहनत सुषेणम
  5 तस्यार्ध चन्द्रैस तरिभिर उच्चकर्त; परसह्य बाहू च शिरश च कर्णः
      स सयन्दनाद गाम अपतद गतासुः; परश्वधैः शाल इवावरुग्णः
  6 हताश्वम अञ्जॊ गतिभिः सुषेणः; शिनिप्रवीरं निशितैः पृषत्कैः
      परच्छाद्य नृत्यन्न इव सौति पुत्रः; शैनेय बाणाभिहतः पपात
  7 पुत्रे हते करॊधपरीत चेताः; कर्णः शिनीनाम ऋषभं जिघांसुः
      हतॊ ऽसि शैनेय इति बरुवन स; वयवासृजद बाणम अमित्रसाहम
  8 स तस्य चिच्छेद शरं शिखण्डी; तरिभिस तरिभिश च परतुतॊद कर्णम
      शिखण्डिनः कर्मुकं स धवजं च; छित्त्वा शराभ्याम अहनत सुजातम
  9 शिखण्डिनं षड्भिर अविध्यद उग्रॊ; दान्तॊ धर्ष्टद्युम्न शिरश चकर्त
      अथाभिनत सुत सॊमं शरेण; स संशितेनाधिरथिर महात्मा
  10 अथाक्रन्दे तुमुले वर्तमाने; धार्ष्टद्युम्ने निहते तत्र कृष्णः
     अपाञ्चाल्यं करियते याहि पार्थ; कर्णं जहीत्य अब्रवीद राजसिंह
 11 ततः परहस्याशु नरप्रवीरॊ; रथं रथेनाधिरथेर जगाम
     भये तेषां तराणम इच्छन सुबाहुर; अभ्याहतानां रथरूथपेन
 12 विस्फार्य गाण्डीवम अथॊग्र घॊषं; जयया समाहत्य तले भृशं च
     बाणान्ध कारं सहसैव कृत्वा; जघान नागाश्वरथान नरांश च
 13 तं भीमसेनॊ ऽनु ययौ रथेन; पृष्ठे रक्षन पाण्डवम एकवीरम
     तौ राजपुत्रौ तवरितौ रथाभ्यां; कर्णाय याताव अरिभिर विमुक्तौ
 14 अत्रान्तरे सुमहत सूतपुत्रश; चक्रे युद्धं सॊमकान संप्रमृद्नन
     रथाश्वमातङ्गगणाञ जघान; परच्छादयाम आस दिशः शरैश च
 15 तम उत्तमौजा जनमेजयश च; करुद्धौ युधामन्युशिखण्डिनौ च
     कर्णं विनेदुः सहिताः पृषत्कैः; संमर्दमानाः सह पार्षतेन
 16 ते पञ्च पाञ्चाल रथाः सुरूपैर; वैकर्तनं कर्णम अभिद्रवन्तः
     तस्माद रथाच चयावयितुं न शेकुर; धैर्यात कृतात्मानम इवेन्द्रियाणि
 17 तेषां धनूंषि धवजवाजि सूतांस; तूणं पताकाश च निकृत्य बाणैः
     तान पञ्चभिः स तव अहनत पृषत्कैः; कर्णस ततः सिंह इवॊन्ननाद
 18 तस्यास्यतस तान अभिनिघ्नतश च; जया बाणहस्तस्य धनुः सवनेन
     साद्रि दरुमा सयात पृथिवी विशीर्णा; इत्य एव मत्वा जनता वयषीदत
 19 स शक्रचापप्रतिमेन धन्वना; भृशाततेनाधिरथिः शरान सृजन
     बभौ रणे दीप्तमरीचि मण्डलॊ; यथांशु माली परिवृषवांस तथा
 20 शिखण्डिनं दवादशभिः पराभिनच; छितैः शरैः षड्भिर अथॊत्तमौजसम
     तरिहिर युधामन्युम अविध्यद आशुगैस; तरिभिस तरिभिः सॊमक पार्षतात्मजौ
 21 पराजिताः पञ्च महारथास तु ते; महाहवे सूत सूतेन मारिष
     निरुद्यमास तस्थुर अमित्रमर्दना; यथेन्द्रियार्थात्मवता पराजिताः
 22 निमज्जतस तान अथ कर्ण सागरे; विपन्ननावॊ वणिजॊ यथार्णवे
     उद्दध्रिरे नौभिर इवार्णवाद रथैः; सुकल्पितैर दरौपदिजाः सवमातुलान
 23 ततः शिनीनाम ऋषबः शितैः शरैर; निकृत्य कर्ण परहितान इषून बहून
     विदार्य कर्णं निशितैर अयॊ मयैस; तवात्मजं जयेष्ठम अविध्यद अष्टभिः
 24 कृपॊ ऽथ भॊजश च तवात्मजस तथा; सवयं च कर्णॊ निशितैर अताडयत
     स तैश चतुर्भिर युयुधे यदूत्तमॊ; दिग ईश्वरैर दैत्य पतिर यथातथा
 25 समानतेनेष्व असनेन कूजता; भृशाततेनामित बाणवर्षिणा
     बभूव दुर्धर्षतरः स सात्यकिः; शरन नभॊ मध्यगतॊ यथा रविः
 26 पुनः समासाद्य रथान सुदंशिताः; शिनिप्रवीरं जुगुपुः परंतपः
     समेत्य पाञ्चाल रथा महारणे; मरुद्गणाः शक्रम इवारि निग्रहे
 27 ततॊ ऽभवद युद्धम अतीव दारुणं; तवाहितानां तव सैनिकैः सह
     रथाश्वमातङ्गविनाशनं तथा; यथा सुराणाम असुरैः पुराभवत
 28 रथद्विपा वाजिपदातयॊ ऽपि वा; भरमन्ति नानाविध शस्त्रवृष्टिताः
     परस्परेणाभिहताश च चस्खलुर; विनेदुर आर्ता वयसवॊ ऽपतन्त च
 29 तथागते भीम भीस तवात्मजः; ससार राजावरजः किरञ शरैः
     तम अभ्यधावत तवरितॊ वृकॊदरॊ; महारुरुं सिंह इवाभिपेतिवान
 30 ततस तयॊर युद्धम अतीतमानुषं; परदीव्यतॊः पराणदुरॊदरे ऽभवत
     परस्परेणाभिनिविष्ट रॊषयॊर; उदग्रयॊः शम्बर शक्रयॊर यथा
 31 शरैः शरीरान्तकरैः सुतेजनैर; निजघ्नतुस ताव इतरेतरं भृशम
     सकृत परभिन्नाव इव वाशितान्तरे; महागजौ मन्मथ सक्तचेतसौ
 32 तवात्मजस्याथ वृकॊदरस तवरन; धनुः कषुराभ्यां धवजम एव चाच्छिनत
     ललाटम अप्य अस्य बिभेद पत्रिणा; शिरश च कायात परजहार सारथेः
 33 स राजपुत्रॊ ऽनयद अवाप्य कार्मुकं; वृकॊदरं दवादशभिः पराभिनत
     सवयं नियच्छंस तुरगान अजिह्मगैः; शरैश च भीमं पुनर अभ्यवीवृषत
  1 [s]
      tataḥ karṇaḥ kuruṣu pradruteṣu; varūthinā śvetahayena rājan
      pāñcāla putrān vyadhamat sūtaputro; maheṣubhir vāta ivābhrasaṃghān
  2 sūtaṃ rathād ajñalikena pātya; jaghāna cāśvāñ janamejayasya
      śatānīkaṃ suta somaṃ ca bhallair; avākirad dhanuṣī cāpy akṛntat
  3 dhṛṣṭadyumnaṃ nirbibhedātha ṣaḍbhir; jaghāna cāśvaṃ dakṣiṇaṃ tasya saṃkhye
      hatvā cāśvān sātyakeḥ sūtaputraḥ; kaikeya putraṃ nyavadhīd viśokam
  4 tam abhyadhāvan nihate kumāre; kaikeya senāpatir ugradhanvā
      śarair vibhinnaṃ bhṛśam ugravegaiḥ; karṇātmajaṃ so 'bhyahanat suṣeṇam
  5 tasyārdha candrais tribhir uccakarta; prasahya bāhū ca śiraś ca karṇaḥ
      sa syandanād gām apatad gatāsuḥ; paraśvadhaiḥ śāla ivāvarugṇaḥ
  6 hatāśvam añjo gatibhiḥ suṣeṇaḥ; śinipravīraṃ niśitaiḥ pṛṣatkaiḥ
      pracchādya nṛtyann iva sauti putraḥ; śaineya bāṇābhihataḥ papāta
  7 putre hate krodhaparīta cetāḥ; karṇaḥ śinīnām ṛṣabhaṃ jighāṃsuḥ
      hato 'si śaineya iti bruvan sa; vyavāsṛjad bāṇam amitrasāham
  8 sa tasya ciccheda śaraṃ śikhaṇḍī; tribhis tribhiś ca pratutoda karṇam
      śikhaṇḍinaḥ karmukaṃ sa dhvajaṃ ca; chittvā śarābhyām ahanat sujātam
  9 śikhaṇḍinaṃ ṣaḍbhir avidhyad ugro; dānto dharṣṭadyumna śiraś cakarta
      athābhinat suta somaṃ śareṇa; sa saṃśitenādhirathir mahātmā
  10 athākrande tumule vartamāne; dhārṣṭadyumne nihate tatra kṛṣṇaḥ
     apāñcālyaṃ kriyate yāhi pārtha; karṇaṃ jahīty abravīd rājasiṃha
 11 tataḥ prahasyāśu narapravīro; rathaṃ rathenādhirather jagāma
     bhaye teṣāṃ trāṇam icchan subāhur; abhyāhatānāṃ ratharūthapena
 12 visphārya gāṇḍīvam athogra ghoṣaṃ; jyayā samāhatya tale bhṛśaṃ ca
     bāṇāndha kāraṃ sahasaiva kṛtvā; jaghāna nāgāśvarathān narāṃś ca
 13 taṃ bhīmaseno 'nu yayau rathena; pṛṣṭhe rakṣan pāṇḍavam ekavīram
     tau rājaputrau tvaritau rathābhyāṃ; karṇāya yātāv aribhir vimuktau
 14 atrāntare sumahat sūtaputraś; cakre yuddhaṃ somakān saṃpramṛdnan
     rathāśvamātaṅgagaṇāñ jaghāna; pracchādayām āsa diśaḥ śaraiś ca
 15 tam uttamaujā janamejayaś ca; kruddhau yudhāmanyuśikhaṇḍinau ca
     karṇaṃ vineduḥ sahitāḥ pṛṣatkaiḥ; saṃmardamānāḥ saha pārṣatena
 16 te pañca pāñcāla rathāḥ surūpair; vaikartanaṃ karṇam abhidravantaḥ
     tasmād rathāc cyāvayituṃ na śekur; dhairyāt kṛtātmānam ivendriyāṇi
 17 teṣāṃ dhanūṃṣi dhvajavāji sūtāṃs; tūṇaṃ patākāś ca nikṛtya bāṇaiḥ
     tān pañcabhiḥ sa tv ahanat pṛṣatkaiḥ; karṇas tataḥ siṃha ivonnanāda
 18 tasyāsyatas tān abhinighnataś ca; jyā bāṇahastasya dhanuḥ svanena
     sādri drumā syāt pṛthivī viśīrṇā; ity eva matvā janatā vyaṣīdat
 19 sa śakracāpapratimena dhanvanā; bhṛśātatenādhirathiḥ śarān sṛjan
     babhau raṇe dīptamarīci maṇḍalo; yathāṃśu mālī parivṛṣavāṃs tathā
 20 śikhaṇḍinaṃ dvādaśabhiḥ parābhinac; chitaiḥ śaraiḥ ṣaḍbhir athottamaujasam
     trihir yudhāmanyum avidhyad āśugais; tribhis tribhiḥ somaka pārṣatātmajau
 21 parājitāḥ pañca mahārathās tu te; mahāhave sūta sūtena māriṣa
     nirudyamās tasthur amitramardanā; yathendriyārthātmavatā parājitāḥ
 22 nimajjatas tān atha karṇa sāgare; vipannanāvo vaṇijo yathārṇave
     uddadhrire naubhir ivārṇavād rathaiḥ; sukalpitair draupadijāḥ svamātulān
 23 tataḥ śinīnām ṛṣabaḥ śitaiḥ śarair; nikṛtya karṇa prahitān iṣūn bahūn
     vidārya karṇaṃ niśitair ayo mayais; tavātmajaṃ jyeṣṭham avidhyad aṣṭabhiḥ
 24 kṛpo 'tha bhojaś ca tavātmajas tathā; svayaṃ ca karṇo niśitair atāḍayat
     sa taiś caturbhir yuyudhe yadūttamo; dig īśvarair daitya patir yathātathā
 25 samānateneṣv asanena kūjatā; bhṛśātatenāmita bāṇavarṣiṇā
     babhūva durdharṣataraḥ sa sātyakiḥ; śaran nabho madhyagato yathā raviḥ
 26 punaḥ samāsādya rathān sudaṃśitāḥ; śinipravīraṃ jugupuḥ paraṃtapaḥ
     sametya pāñcāla rathā mahāraṇe; marudgaṇāḥ śakram ivāri nigrahe
 27 tato 'bhavad yuddham atīva dāruṇaṃ; tavāhitānāṃ tava sainikaiḥ saha
     rathāśvamātaṅgavināśanaṃ tathā; yathā surāṇām asuraiḥ purābhavat
 28 rathadvipā vājipadātayo 'pi vā; bhramanti nānāvidha śastravṛṣṭitāḥ
     paraspareṇābhihatāś ca caskhalur; vinedur ārtā vyasavo 'patanta ca
 29 tathāgate bhīma bhīs tavātmajaḥ; sasāra rājāvarajaḥ kirañ śaraiḥ
     tam abhyadhāvat tvarito vṛkodaro; mahāruruṃ siṃha ivābhipetivān
 30 tatas tayor yuddham atītamānuṣaṃ; pradīvyatoḥ prāṇadurodare 'bhavat
     paraspareṇābhiniviṣṭa roṣayor; udagrayoḥ śambara śakrayor yathā
 31 śaraiḥ śarīrāntakaraiḥ sutejanair; nijaghnatus tāv itaretaraṃ bhṛśam
     sakṛt prabhinnāv iva vāśitāntare; mahāgajau manmatha saktacetasau
 32 tavātmajasyātha vṛkodaras tvaran; dhanuḥ kṣurābhyāṃ dhvajam eva cācchinat
     lalāṭam apy asya bibheda patriṇā; śiraś ca kāyāt prajahāra sāratheḥ
 33 sa rājaputro 'nyad avāpya kārmukaṃ; vṛkodaraṃ dvādaśabhiḥ parābhinat
     svayaṃ niyacchaṃs turagān ajihmagaiḥ; śaraiś ca bhīmaṃ punar abhyavīvṛṣat


Next: Chapter 61