Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 56

  1 [धृ]
      ततॊ भग्नेषु सैन्येषु भीमसेनेन संयुगे
      दुर्यॊधनॊ ऽबरवीत किं नु सौबलॊ वापि संजय
  2 कर्णॊ वा जयतां शरेष्ठॊ यॊधा वा मामका युधि
      कृपॊ वा कृतवर्मा च दरौणिर दुःशासनॊ ऽपि वा
  3 अत्यद्भुतम इदं मन्ये पाण्डवेयस्य विक्रमम
      यथाप्रतिज्ञं यॊधानां राधेयः कृतवान अपि
  4 कुरूणाम अपि सर्वेषां कर्णः शत्रुनिषूदनः
      शर्म वर्म परतिष्ठा च जीविताशा च संजय
  5 तत परभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा
      राधेयानाम अधिरथः कर्णः किम अकरॊद युधि
  6 पुत्रा वा मम दुर्धर्षा राजानॊ वा महारथाः
      एतन मे सर्वम आचक्ष्व कुशलॊ हय असि संजय
  7 [स]
      अपराह्णे महाराज सूतपुत्रः परतापवान
      जघान सॊमकान सर्वान भीमसेनस्य पश्यतः
      भीमॊ ऽपय अतिबलः सैन्यं धार्तराष्ट्रं वयपॊथयत
  8 दराव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता
      यन्तारम अब्रवीत कर्णः पाञ्चालान एव मा वह
  9 मद्रराजस ततः शल्यः शवेतान अश्वान महाजवान
      पराहिणॊच चेदिपाञ्चालान करूषांश च महाबलः
  10 परविश्य च स तां सेनां शल्यः परबलार्दनः
     नययच्छत तुरगान हृष्टॊ यत्र यत्रैच्छद अग्रणीः
 11 तं रतहं मेघसंकाशं वैयाघ्रपरिवारणम
     संदृश्य पाण्डुपाञ्चालास तरस्ता आसन विशां पते
 12 ततॊ रथस्य निनदः परादुरासीन महारणे
     पर्जन्यसमनिर्घॊषः पर्वतस्येव दीर्यतः
 13 ततः शरशतैस तीक्ष्णैः कर्णॊ ऽपय आकर्णनिःसृतैः
     जघान पाण्डव बलं शतशॊ ऽथ सहस्रशः
 14 तं तथा समरे कर्म कुर्वाणम अतिमानुषम
     परिवव्रुर महेष्वासाः पाण्डवानां महारथाः
 15 तं शिखण्डी च भीमश च धृष्टद्युम्नश च पार्षतः
     नकुलः सहदेवश च दरौपदेयाः ससात्यकाः
     परिवव्रुर जिघांसन्तॊ राधेयं शरवृष्टिभिः
 16 सात्यकिस तु ततः कर्णं विंशत्या निशितैः शरैः
     अताडयद रणे शूरॊ जत्रु देशे नरॊत्तमः
 17 शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश च पञ्चभिः
     दरौपदेयाश चतुःषष्ट्या सहदेवश च सप्तभिः
     नकुलश च शतेनाजौ कर्णं विव्याध सायकैः
 18 भीमसेनस तु राधेयं नवत्या नतपर्वणाम
     विव्याध समरे करुद्धॊ जत्रु देशे महाबलः
 19 ततः परहस्याधिरथिर विक्षिपन धनुर उत्तमम
     मुमॊच निशितान बाणान पीडयन सुमहाबलः
     तान परत्यविध्यद राधेयः पञ्चभिः पञ्चभिः शरैः
 20 सात्यकेस तु धनुश छित्त्वा धवजं च पुरुषर्षभः
     अथैनं नवभिर बाणैर आजघान सतनान्तरे
 21 भीमसेनस तु तं करुद्धॊ विव्याध तरिंशता शरैः
     सारथिं च तरिभिर बाणैर आजघान परंतपः
 22 विरथान दरौपदेयांश च चकार पुरुषर्षभः
     अक्ष्णॊर निमेष मात्रेण तद अद्भुतम इवाभवत
 23 विमुखीकृत्य तान सर्वाञ शरैः संनतपर्वभिः
     पाञ्चालान अहनच छूरश चेदीनां च महारथान
 24 ते वध्यमानाः समरे चेदिमत्स्या विशां पते
     कर्णम एकम अभिद्रुत्य शरसंघैः समार्दयन
     ताञ जघान शितैर बाणैः सूतपुत्रॊ महारथः
 25 एतद अत्यद्भुतं कर्णे दृष्टवान अस्मि भारत
     यद एकः समरे शूरान सूतपुत्रः परतापवान
 26 यातमानान परं शक्त्यायॊधयत तांश च धन्विनः
     पाण्डवेयान महाराज शरैर वारितवान रणे
 27 तत्र भारत कर्णस्य ललाघवेन महात्मनः
     तुतुषुर देवताः सर्वाः सिद्धाश च परमर्षयः
 28 अपूजयन महेष्वासा धार्तराष्ट्रा नरॊत्तमम
     कर्णं रथवरश्रेष्ठं शरेष्ठं सर्वधनुष्मताम
 29 ततः कर्णॊ महाराज ददाह रिपुवाहिनीम
     कक्षम इद्धॊ यथा वह्निर निदाघे जवलितॊ महान
 30 ते वध्यमानाः कर्णेन पाण्डवेयास ततस ततः
     पराद्रवन्त रणे भीताः कर्णं दृष्ट्वा महाबलम
 31 तत्राक्रन्दॊ महान आसीत पाञ्चालानां महारणे
     वध्यतां सायकैस तीक्ष्णैः कर्ण चापवरच्युतैः
 32 तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः
     कर्णम एकं रणे यॊधं मेनिरे तत्र शात्रवाः
 33 तत्राद्भुतं परं चक्रे राधेयः शत्रुकर्शनः
     यद एकं पाण्डवाः सर्वे न शेकुर अभिवीक्षितुम
 34 यथौघः पर्वतश्रेष्ठम आसाद्याभिप्रदीर्यतेल
     तथा तत पाण्डवं सैन्यं कर्णम आस्साद्य दीर्यते
 35 कर्णॊ ऽपि समरे राजन विधूमॊ ऽगनिर इव जवलन
     दहंस तस्थौ महाबाहुः पाण्डवानां महाचमूम
 36 शिरांसि च महाराज कर्णांश चञ्चल कुण्डलान
     बाहूंश च वीरॊ वीराणां चिच्छेद लघु चेषुभिः
 37 हस्तिदन्तान तसरून खड्गान धवजाञ शक्तीर हयान गजान
     रथांश च विविधान राजन पताकाव्यजनानि च
 38 अक्षेषा युगयॊक्त्राणि चक्राणि विविधानि च
     चिच्छेद शतधा कर्णॊ यॊधव्रतम अनुष्ठितः
 39 तत्र भारत कर्णेन निहतैर गजवाजिभिः
     अगम्यरूपा पृथिवी मांसशॊणितकर्दमा
 40 विषमं च समं चैव हतैर अश्वपदातिभिः
     रथैश च कुञ्जरैश चैव न परज्ञायत किं चन
 41 नापि सवे न परे यॊधाः परज्ञायन्त परस्परम
     घॊरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते
 42 राधेय चापनिर्मुक्तैः शरैः काञ्चनभूषितैः
     संछादिता महाराज यतमाना महारथाः
 43 ते पाण्डवेयाः समरे कर्णेन सम पुनः पुनः
     अभज्यन्त महाराज यतमाना महारथाः
 44 मृगसंघान यथा करुद्धः सिंहॊ दरावयते वने
     कर्णस तु समरे यॊधांस तत्र तत्र महायशाः
     कालयाम आस तत सैन्यं यथा पशुगणान वृकः
 45 दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्मुखीम
     अभिजग्मुर महेष्वासा रुवन्तॊ भैरवान रवान
 46 दुर्यॊधनॊ हि राजेन्द्र मुदा परमया युतः
     वादयाम आस संहृष्टॊ नानावाद्यानि सर्वशः
 47 पाञ्चालापि महेष्वासा भग्नभग्ना नरॊत्तमाः
     नयवर्तन्त यथा शूरा मृत्युं कृत्वा निवर्तनम
 48 तान निवृत्तान रणे शूरान राधेयः शत्रुतापनः
     अनेकशॊ महाराज बभञ्ज पुरुषर्षभः
 49 तत्र भारत कर्णेन पाञ्चाला विंशती रथाः
     निहताः सादयः करॊधाच चेदयश च परःशताः
 50 कृत्वा शून्यान रथॊपस्थान वाजिपृष्ठांश च भारत
     निर्मनुष्यान गजस्कन्धान पादातांश चैव विद्रुतान
 51 आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परंतह
     कालान्तकवपुः करूदः सूतपुत्रश चचाल ह
 52 एवम एतान महाराज नरवाजि रथा दविपान
     हत्वा तस्थौ महेष्वासः कर्णॊ ऽरिगणसूदनः
 53 यथा भूतगणान हत्वा कालस तिष्ठेन महाबलः
     तथा स सॊमकान हत्वा तस्थाव एकॊ महारथः
 54 तत्राद्भुतम अपश्याम पाञ्चालानां पराक्रमम
     वध्यमानापि कर्णेन नाजहू रणमूर्धनि
 55 राजा दुःशासनश चैव कृपः शारद्वतस तथा
     अश्वत्थामा कृतवर्मा शकुनिश चापि सौबलः
     नयहनन पाण्डवीं सेनां शतशॊ ऽथ सहस्रशः
 56 कर्ण पुत्रौ च राजेन्द्र भरातरौ सत्यविक्रमौ
     अनाशयेतां बलिनः पाञ्चालान वै ततस ततः
     तत्र युद्धं तदा हय आसीत करूरं विशसनं महत
 57 तथैव पाण्डवाः शूरा धृष्टद्युम्न शिखण्डिनौ
     दरौपदेयाश च संक्रुद्धा अभ्यघ्नंस तावकं बलम
 58 एवम एष कषयॊ वृत्तः पाण्डवानां ततस ततः
     तावकानाम अपि रणे भीमं पराप्य महाबलम
  1 [dhṛ]
      tato bhagneṣu sainyeṣu bhīmasenena saṃyuge
      duryodhano 'bravīt kiṃ nu saubalo vāpi saṃjaya
  2 karṇo vā jayatāṃ śreṣṭho yodhā vā māmakā yudhi
      kṛpo vā kṛtavarmā ca drauṇir duḥśāsano 'pi vā
  3 atyadbhutam idaṃ manye pāṇḍaveyasya vikramam
      yathāpratijñaṃ yodhānāṃ rādheyaḥ kṛtavān api
  4 kurūṇām api sarveṣāṃ karṇaḥ śatruniṣūdanaḥ
      śarma varma pratiṣṭhā ca jīvitāśā ca saṃjaya
  5 tat prabhagnaṃ balaṃ dṛṣṭvā kaunteyenāmitaujasā
      rādheyānām adhirathaḥ karṇaḥ kim akarod yudhi
  6 putrā vā mama durdharṣā rājāno vā mahārathāḥ
      etan me sarvam ācakṣva kuśalo hy asi saṃjaya
  7 [s]
      aparāhṇe mahārāja sūtaputraḥ pratāpavān
      jaghāna somakān sarvān bhīmasenasya paśyataḥ
      bhīmo 'py atibalaḥ sainyaṃ dhārtarāṣṭraṃ vyapothayat
  8 drāvyamāṇaṃ balaṃ dṛṣṭvā bhīmasenena dhīmatā
      yantāram abravīt karṇaḥ pāñcālān eva mā vaha
  9 madrarājas tataḥ śalyaḥ śvetān aśvān mahājavān
      prāhiṇoc cedipāñcālān karūṣāṃś ca mahābalaḥ
  10 praviśya ca sa tāṃ senāṃ śalyaḥ parabalārdanaḥ
     nyayacchat turagān hṛṣṭo yatra yatraicchad agraṇīḥ
 11 taṃ ratahṃ meghasaṃkāśaṃ vaiyāghraparivāraṇam
     saṃdṛśya pāṇḍupāñcālās trastā āsan viśāṃ pate
 12 tato rathasya ninadaḥ prādurāsīn mahāraṇe
     parjanyasamanirghoṣaḥ parvatasyeva dīryataḥ
 13 tataḥ śaraśatais tīkṣṇaiḥ karṇo 'py ākarṇaniḥsṛtaiḥ
     jaghāna pāṇḍava balaṃ śataśo 'tha sahasraśaḥ
 14 taṃ tathā samare karma kurvāṇam atimānuṣam
     parivavrur maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ
 15 taṃ śikhaṇḍī ca bhīmaś ca dhṛṣṭadyumnaś ca pārṣataḥ
     nakulaḥ sahadevaś ca draupadeyāḥ sasātyakāḥ
     parivavrur jighāṃsanto rādheyaṃ śaravṛṣṭibhiḥ
 16 sātyakis tu tataḥ karṇaṃ viṃśatyā niśitaiḥ śaraiḥ
     atāḍayad raṇe śūro jatru deśe narottamaḥ
 17 śikhaṇḍī pañcaviṃśatyā dhṛṣṭadyumnaś ca pañcabhiḥ
     draupadeyāś catuḥṣaṣṭyā sahadevaś ca saptabhiḥ
     nakulaś ca śatenājau karṇaṃ vivyādha sāyakaiḥ
 18 bhīmasenas tu rādheyaṃ navatyā nataparvaṇām
     vivyādha samare kruddho jatru deśe mahābalaḥ
 19 tataḥ prahasyādhirathir vikṣipan dhanur uttamam
     mumoca niśitān bāṇān pīḍayan sumahābalaḥ
     tān pratyavidhyad rādheyaḥ pañcabhiḥ pañcabhiḥ śaraiḥ
 20 sātyakes tu dhanuś chittvā dhvajaṃ ca puruṣarṣabhaḥ
     athainaṃ navabhir bāṇair ājaghāna stanāntare
 21 bhīmasenas tu taṃ kruddho vivyādha triṃśatā śaraiḥ
     sārathiṃ ca tribhir bāṇair ājaghāna paraṃtapaḥ
 22 virathān draupadeyāṃś ca cakāra puruṣarṣabhaḥ
     akṣṇor nimeṣa mātreṇa tad adbhutam ivābhavat
 23 vimukhīkṛtya tān sarvāñ śaraiḥ saṃnataparvabhiḥ
     pāñcālān ahanac chūraś cedīnāṃ ca mahārathān
 24 te vadhyamānāḥ samare cedimatsyā viśāṃ pate
     karṇam ekam abhidrutya śarasaṃghaiḥ samārdayan
     tāñ jaghāna śitair bāṇaiḥ sūtaputro mahārathaḥ
 25 etad atyadbhutaṃ karṇe dṛṣṭavān asmi bhārata
     yad ekaḥ samare śūrān sūtaputraḥ pratāpavān
 26 yātamānān paraṃ śaktyāyodhayat tāṃś ca dhanvinaḥ
     pāṇḍaveyān mahārāja śarair vāritavān raṇe
 27 tatra bhārata karṇasya llāghavena mahātmanaḥ
     tutuṣur devatāḥ sarvāḥ siddhāś ca paramarṣayaḥ
 28 apūjayan maheṣvāsā dhārtarāṣṭrā narottamam
     karṇaṃ rathavaraśreṣṭhaṃ śreṣṭhaṃ sarvadhanuṣmatām
 29 tataḥ karṇo mahārāja dadāha ripuvāhinīm
     kakṣam iddho yathā vahnir nidāghe jvalito mahān
 30 te vadhyamānāḥ karṇena pāṇḍaveyās tatas tataḥ
     prādravanta raṇe bhītāḥ karṇaṃ dṛṣṭvā mahābalam
 31 tatrākrando mahān āsīt pāñcālānāṃ mahāraṇe
     vadhyatāṃ sāyakais tīkṣṇaiḥ karṇa cāpavaracyutaiḥ
 32 tena śabdena vitrastā pāṇḍavānāṃ mahācamūḥ
     karṇam ekaṃ raṇe yodhaṃ menire tatra śātravāḥ
 33 tatrādbhutaṃ paraṃ cakre rādheyaḥ śatrukarśanaḥ
     yad ekaṃ pāṇḍavāḥ sarve na śekur abhivīkṣitum
 34 yathaughaḥ parvataśreṣṭham āsādyābhipradīryatel
     tathā tat pāṇḍavaṃ sainyaṃ karṇam āssādya dīryate
 35 karṇo 'pi samare rājan vidhūmo 'gnir iva jvalan
     dahaṃs tasthau mahābāhuḥ pāṇḍavānāṃ mahācamūm
 36 śirāṃsi ca mahārāja karṇāṃś cañcala kuṇḍalān
     bāhūṃś ca vīro vīrāṇāṃ ciccheda laghu ceṣubhiḥ
 37 hastidantān tsarūn khaḍgān dhvajāñ śaktīr hayān gajān
     rathāṃś ca vividhān rājan patākāvyajanāni ca
 38 akṣeṣā yugayoktrāṇi cakrāṇi vividhāni ca
     ciccheda śatadhā karṇo yodhavratam anuṣṭhitaḥ
 39 tatra bhārata karṇena nihatair gajavājibhiḥ
     agamyarūpā pṛthivī māṃsaśoṇitakardamā
 40 viṣamaṃ ca samaṃ caiva hatair aśvapadātibhiḥ
     rathaiś ca kuñjaraiś caiva na prajñāyata kiṃ cana
 41 nāpi sve na pare yodhāḥ prajñāyanta parasparam
     ghore śarāndhakāre tu karṇāstre ca vijṛmbhite
 42 rādheya cāpanirmuktaiḥ śaraiḥ kāñcanabhūṣitaiḥ
     saṃchāditā mahārāja yatamānā mahārathāḥ
 43 te pāṇḍaveyāḥ samare karṇena sma punaḥ punaḥ
     abhajyanta mahārāja yatamānā mahārathāḥ
 44 mṛgasaṃghān yathā kruddhaḥ siṃho drāvayate vane
     karṇas tu samare yodhāṃs tatra tatra mahāyaśāḥ
     kālayām āsa tat sainyaṃ yathā paśugaṇān vṛkaḥ
 45 dṛṣṭvā tu pāṇḍavīṃ senāṃ dhārtarāṣṭrāḥ parāṅmukhīm
     abhijagmur maheṣvāsā ruvanto bhairavān ravān
 46 duryodhano hi rājendra mudā paramayā yutaḥ
     vādayām āsa saṃhṛṣṭo nānāvādyāni sarvaśaḥ
 47 pāñcālāpi maheṣvāsā bhagnabhagnā narottamāḥ
     nyavartanta yathā śūrā mṛtyuṃ kṛtvā nivartanam
 48 tān nivṛttān raṇe śūrān rādheyaḥ śatrutāpanaḥ
     anekaśo mahārāja babhañja puruṣarṣabhaḥ
 49 tatra bhārata karṇena pāñcālā viṃśatī rathāḥ
     nihatāḥ sādayaḥ krodhāc cedayaś ca paraḥśatāḥ
 50 kṛtvā śūnyān rathopasthān vājipṛṣṭhāṃś ca bhārata
     nirmanuṣyān gajaskandhān pādātāṃś caiva vidrutān
 51 āditya iva madhyāhne durnirīkṣyaḥ paraṃtaha
     kālāntakavapuḥ krūdaḥ sūtaputraś cacāla ha
 52 evam etān mahārāja naravāji rathā dvipān
     hatvā tasthau maheṣvāsaḥ karṇo 'rigaṇasūdanaḥ
 53 yathā bhūtagaṇān hatvā kālas tiṣṭhen mahābalaḥ
     tathā sa somakān hatvā tasthāv eko mahārathaḥ
 54 tatrādbhutam apaśyāma pāñcālānāṃ parākramam
     vadhyamānāpi karṇena nājahū raṇamūrdhani
 55 rājā duḥśāsanaś caiva kṛpaḥ śāradvatas tathā
     aśvatthāmā kṛtavarmā śakuniś cāpi saubalaḥ
     nyahanan pāṇḍavīṃ senāṃ śataśo 'tha sahasraśaḥ
 56 karṇa putrau ca rājendra bhrātarau satyavikramau
     anāśayetāṃ balinaḥ pāñcālān vai tatas tataḥ
     tatra yuddhaṃ tadā hy āsīt krūraṃ viśasanaṃ mahat
 57 tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumna śikhaṇḍinau
     draupadeyāś ca saṃkruddhā abhyaghnaṃs tāvakaṃ balam
 58 evam eṣa kṣayo vṛttaḥ pāṇḍavānāṃ tatas tataḥ
     tāvakānām api raṇe bhīmaṃ prāpya mahābalam


Next: Chapter 57