Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 30

  1 [स]
      ततः पुनर महाराज मद्रराजम अरिंदमम
      अभ्यभाषत राधेयः संनिवार्यॊत्तरं वचः
  2 यत तवं निदर्शनार्थं मां शल्य जल्पितवान असि
      नाहं शक्यस तवया वाचा विभीषयितुम आहवे
  3 यदि मां देवताः सर्वा यॊधयेयुः सवासवाः
      तथापि मे भयं न सयात किम उ पार्थात सकेशवात
  4 नाहं भीषयितुं शक्यॊ वान मात्रेण कथं चन
      अन्यं जानीहि यः शक्यस तवया भीषयितुं रणे
  5 नीचस्य बलम एतावत पारुष्यं यत तवम आत्थ माम
      अशक्तॊ ऽसमद गुणान पराप्तुं वल्गसे बहु दुर्मते
  6 न हि कर्णः समुद्भूतॊ भयार्थम इह मारिष
      विक्रमार्थम अहं जातॊ यशॊऽरथं च तथैव च
  7 इदं तु मे तवम एकाग्रः शृणु मद्रजनाधिप
      संनिधौ धृतराष्ट्रस्य परॊच्यमानं मया शरुतम
  8 देशांश च विविधांश चित्रान पूर्ववृत्तांश च पार्थिवान
      बराह्मणाः कथयन्तः सम धृतराष्ठम उपासते
  9 तत्र वृद्धः पुरावृत्ताः कथाः काश चिद दविजॊत्तमः
      बाह्लीक देशं मद्रांश च कुत्सयन वाक्यम अब्रवीत
  10 बहिष्कृता हिमवता गङ्गया च तिरस्कृताः
     सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये
 11 पञ्चानां सिन्धुषष्ठानां नदीनां ये ऽनतर आश्रिताः
     तान धर्मबाह्यान अशुचीन बाह्लीकान परिवर्जयेत
 12 गॊवर्धनॊ नाम वटः सुभाण्डं नाम चत्वरम
     एतद राजकुलद्वारम आकुमारः समराम्य अहम
 13 कार्येणात्यर्थ गाढेन बाह्लीकेषूषितं मया
     तत एषां समाचारः संवासाद विदितॊ मम
 14 शाकलं नाम नगरम आपगा नाम निम्नगा
     जर्तिका नाम बाह्लीकास तेषां वृत्तं सुनिन्दितम
 15 धाना गौडासवे पीत्वा गॊमांसं लशुनैः सह
     अपूप मांसवाट्यानाम आशिनः शीलवर्जिताः
 16 हसन्ति गान्ति नृत्यन्ति सत्रीभिर मत्ता विवाससः
     नगरागार वप्रेषु बहिर माल्यानुलेपनाः
 17 मत्तावगीतैर विविधैः खरॊष्ट्रनिनदॊपमैः
     आहुर अन्यॊन्यम उक्तानि परब्रुवाणा मदॊत्कटाः
 18 हाहते हाहतेत्य एव सवामिभर्तृहतेति च
     आक्रॊशन्त्यः परनृत्यन्ति मन्दाः पर्वस्व असंयताः
 19 तेषां किलावलिप्तानां निवसन कुरुजाङ्गले
     कश चिद बाह्लीक मुख्यानां नातिहृष्टमना जगौ
 20 सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी
     माम अनुस्मरती शेते बाह्लीकं कुरु वासिनम
 21 शतद्रुक नदीं तीर्त्वा तां च रम्याम इरावतीम
     गत्वा सवदेशं दरक्ष्यामि सथूलशङ्खाः शुभाः सत्रियः
 22 मनःशिलॊज्ज्वलापाङ्गा गौर्यस तरिककुदाञ्जनाः
     केवलाजिनसंवीताः कूर्दन्त्यः परियदर्शनाः
 23 मृदङ्गानक शङ्खानां मर्दलानां च निस्वनैः
     खरॊष्ट्राश्वतरैश चैव मत्ता यास्यामहे सुखम
 24 शमी पीलु करीराणां वनेषु सुखवर्त्मसु
     अपूपान सक्तु पिण्डीश च खादन्तॊ मथितान्विताः
 25 पथिषु परबला भूत्वा कदास मृदिते ऽधवनि
     खलॊपहारं कुर्वाणास ताडयिष्याम भूयसः
 26 एवं हीनेषु वरात्येषु बाह्लीकेषु दुरात्मसु
     कश चेतयानॊ निवसेन मुहूर्तम अपि मानवः
 27 ईदृशा बराह्मणेनॊक्ता बाह्लीका मॊघचारिणः
     येषां षड्भागहर्ता तवम उभयॊः शुभपापयॊः
 28 इत्य उक्त्वा बराह्मणः साधुर उत्तरं पुनर उक्तवान
     बाह्लीकेष्व अविनीतेषु परॊच्यमानं निबॊधत
 29 तत्र सम राक्षसी गाति सदा कृष्ण चतुर्दशीम
     नगरे शाकले सफीते आहत्य निशि दुन्दुभिम
 30 कदा वा घॊषिका गाथाः पुनर गास्यन्ति शाकले
     गव्यस्य तृप्ता मांसस्य पीत्वा गौडं महासवम
 31 गौरीभिः सह नारीभिर बृहतीभिः सवलंकृताः
     पलाण्डु गाण्डूष युतान खादन्ते चैडकान बहून
 32 वाराहं कौक्कुटं मांसं गव्यं गार्दभम औष्ट्रकम
     ऐडं च ये न खादन्ति तेषां जन्म निरर्थकम
 33 इति गायन्ति ये मत्ताः शीधुना शाकलावतः
     सबालवृद्धाः कूर्दन्तस तेषु वृत्तं कथं भवेत
 34 इति शल्य विजानीहि हन्त भूयॊ बरवीमि ते
     यद अन्यॊ ऽपय उक्तवान अस्मान बराह्मणः कुरुसंसदि
 35 पञ्च नद्यॊ वहन्त्य एता यत्र पीलु वनान्य अपि
     शतद्रुश च विपाशा च तृतीयेरावती तथा
     चन्द्र भागा वितस्ता च सिन्धुषष्ठा बहिर गताः
 36 आरट्टा नाम ते देशा नष्टधर्मान न तान वरजेत
     वरात्यानां दासमीयानां विदेहानाम अयज्वनाम
 37 न देवाः परतिगृह्णन्ति पितरॊ बराह्मणास तथा
     तेषां परनष्टधर्माणां बाह्लीकानाम इति शरुतिः
 38 बराह्मणेन तथा परॊक्तं विदुषा साधु संसदि
     काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते
     सक्तु वाट्यावलिप्तेषु शवादि लीढेषु निर्घृणाः
 39 आविकं चौष्ट्रिकं चैव कषीरं गार्दभम एव च
     तद विकारांश च बाह्लीकाः खादन्ति च पिबन्ति च
 40 पुत्र संकरिणॊ जाल्माः सर्वान नक्षीर भॊजनाः
     आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता
 41 उत शल्य विजानीहि हन्त भूयॊ बरवीमि ते
     यद अन्यॊ ऽपय उक्तवान सभ्यॊ बराह्मणः कुरुसंसदि
 42 युगं धरे पयः पीत्वा परॊष्य चाप्य अच्युतस्थले
     तद्वद भूतिलये सनात्वा कथं सवर्गं गमिष्यति
 43 पञ्च नद्यॊ वहन्त्य एता यत्र निःसृत्य पर्वतात
     आरट्टा नाम बाह्लीका न तेष्व आर्यॊ दव्यहं वसेत
 44 बहिश च नाम हलीकश च विपाशायां पिशाचकौ
     तयॊर अपत्यं बाह्लीका नैषा सृष्टिः परजापतेः
 45 कारः करान महिषकान कलिङ्गान कीकटाटवीन
     कर्कॊटकान वीरकांश च दुर्धर्मांश च विवर्जयेत
 46 इति तीर्थानुसर्तारं राक्षसी का चिद अब्रवीत
     एकरात्रा शमी गेहे महॊलूखल मेखला
 47 आरट्टा नाम ते देशा बाह्लीका नाम ते जनाः
     वसाति सिन्धुसौवीरा इति परायॊ विकुत्सिताः
 48 उत शल्य विजानीहि हन्त भूयॊ बरवीमि ते
     उच्यमानं मया सम्यक तद एकाग्रमनाः शृणु
 49 बराह्मणः शिल्पिनॊ गेहम अभ्यगच्छत पुरातिथिः
     आचारं तत्र संप्रेक्ष्य परीतः शिल्पिनम अब्रवीत
 50 मया हिमवतः शृङ्गम एकेनाध्युषितं चिरम
     दृष्टाश च बहवॊ देशा नानाधर्मसमाकुलाः
 51 न च केन च धर्मेण विरुध्यन्ते परजा इमाः
     सर्वे हि ते ऽबरुवन धर्मं यथॊक्तं वेदपारगैः
 52 अटता तु सदा देशान नानाधर्मसमाकुलान
     आगच्छता महाराज बाह्लीकेषु निशामितम
 53 तत्रैव बराह्मणॊ भूत्वा ततॊ भवति कषत्रियः
     वैश्यः शूद्रश च बाह्लीकस ततॊ भवति नापितः
 54 नापितश च ततॊ भूत्वा पुनर भवति बराह्मणः
     दविजॊ भूत्वा च तत्रैव पुनर दासॊ ऽपि जायते
 55 भवत्य एकः कुले विप्रः शिष्टान्ये कामचारिणः
     गान्धारा मद्रकाश चैव बाह्लीकाः के ऽपय अचेतसः
 56 एतन मया शरुतं तत्र धर्मसंकरकारकम
     कृत्स्नाम अटित्वा पृथिवीं बाह्लीकेषु विपर्ययः
 57 उत शल्य विजानीहि हन्त भूयॊ बरवीमि ते
     यद अप्य अन्यॊ ऽबरवीद वाक्यं बाह्लीकानां विकुत्सितम
 58 सती पुरा हृता का चिद आरट्टा किल दस्युभिः
     अधर्मतश चॊपयाता सा तान अभ्यशपत ततः
 59 बालां बन्धुमतीं यन माम अधर्मेणॊपगच्छथ
     तस्मान नार्यॊ भविष्यन्ति बन्धक्यॊ वै कुलेषु वः
     न चैवास्मात परमॊक्ष्यध्वं घॊरात पापान नराधमाः
 60 कुरवः सहपाञ्चालाः शाल्वा मत्स्याः सनैमिषाः
     कॊसलाः काशयॊ ऽङगाश च कलिङ्गा मगधास तथा
 61 चेदयश च महाभागा धर्मं जानन्ति शाश्वतम
     नानादेशेषु सन्तश च परायॊ बाह्या लयाद ऋते
 62 आ मत्स्येभ्यः कुरुपाञ्चालदेश्या; आ नैमिषाच चेदयॊ ये विशिष्टाः
     धर्मं पुराणम उपजीवन्ति सन्तॊ; मद्रान ऋते पञ्च नदांश च जिह्मान
 63 एवं विद्वन धर्मकथांश च राजंस; तूष्णींभूतॊ जडवच छल्य भूयाह
     तवं तस्य गॊप्ता च जनस्य राजा; षड्भागहर्ता शुभदुष्कृतस्य
 64 अथ वा दुष्कृतस्य तवं हर्ता तेषाम अरक्षिता
     रक्षिता पुण्यभाग राजा परजानां तवं तव अपुण्य भाक
 65 पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते
     धर्मं पाञ्चनदं दृष्ट्वा धिग इत्य आह पितामहः
 66 वरात्यानां दाशमीयानां कृते ऽपय अशुभ कर्मणाम
     इति पाञ्चनदं धर्मम अवमेने पितामहः
     सवधर्मस्थेषु वर्णेषु सॊ ऽपय एतं नाभिपूजयेत
 67 उत शल्य विजानीहि हन्त भूयॊ बरवीमि ते
     कल्माषपादः सरसि निमज्जन राक्षसॊ ऽबरवीत
 68 कषत्रियस्य मलं भैक्षं बराह्मणस्यानृतं मलम
     मलं पृथिव्या बाह्लीकाः सत्रीणां मद्रस्त्रियॊ मलम
 69 निमज्जमानम उद्धृत्य कश चिद राजा निशाचरम
     अपृच्छत तेन चाख्यात्म परॊक्तवान यन निबॊध तत
 70 मानुषाणां मलं मेच्छा मेच्छानां मौष्टिका मलम
     मौष्टिकानां मलं शण्डाः शण्डानां राजयाजकाः
 71 राजयाजक याज्यानां मद्रकाणां च यन मलम
     तद भवेद वै तव मलं यद्य अस्मान न विमुञ्चसि
 72 इति रक्षॊपसृष्टेषु विषवीर्यहतेषु च
     राक्षसं भेषजं परॊक्तं संसिद्धं वचनॊत्तरम
 73 बराह्मं पाञ्चाला कौरवेयाः सवधर्मः; सत्यं मत्स्याः शूरसेनाश च यज्ञः
     पराच्या दासा वृषला दाक्षिणात्याः; सतेना बाह्लीकाः संकरा वै सुराष्ट्राः
 74 कृतघ्नता परवित्तापहारः; सुरा पानं गुरु दारावमर्शः
     येषां धर्मस तान परति नास्त्य अधर्म; आरट्टकान पाञ्चनदान धिग अस्तु
 75 आ पाञ्चालेभ्यः कुरवॊ नैमिषाश च; मत्स्याश चैवाप्य अथ जानन्ति धर्मम
     कलिङ्गकाश चाङ्गका मागधाश च; शिष्टान धर्मान उपजीवन्ति वृद्धाः
 76 पराचीं दिशं शरिता देवा जातवेदः पुरॊगमाः
     दक्षिणां पितरॊ गुप्तां यमेन शुभकर्मणा
 77 परतीचीं वरुणः पाति पालयन्न असुरान बली
     उदीचीं भगवां सॊमॊ बरह्मण्यॊ बराह्मणैः सह
 78 रक्षःपिशाचान हिमवान गुह्यकान गन्धमादनः
     धरुवः सर्वाणि भूतानि विष्णुर लॊकाञ जनार्दनः
 79 इङ्गितज्ञाश च मगधाः परेक्षितज्ञाश च कॊसलाः
     अर्धॊक्ताः कुरुपाञ्चालाः शाल्वाः कृत्स्नानुशासनाः
     पार्वतीयाश च विषमा यथैव गिरयस तथा
 80 सर्वज्ञा यवना राजञ शूराश चैव विशेषतः
     मलेच्छाः सवसंज्ञा नियता नानुक्त इतरॊ जनः
 81 परतिरब्धास तु बाह्लीका न च के चन मद्रकाः
     स तवम एतादृशः शल्य नॊत्तरं वक्तुम अर्हसि
 82 एतज जञात्वा जॊषम आस्स्व परतीपं मा सम वै कृथाः
     स तवां पूर्वम अहं हत्वा हनिष्ये केशवार्जुनौ
 83 [षल्य]
     आतुराणां परित्यागः सवदारसुत विक्रयः
     अङ्गेषु वर्तते कर्ण येषाम अधिपतिर भवान
 84 रथातिरथ संख्यायां यत तवा भीष्मस तदाब्रवीत
     तान विदित्वात्मनॊ दॊषान निर्मन्युर भव मा करुधः
 85 सर्वत्र बराह्मणाः सन्ति सन्ति सर्वत्र कषत्रियाः
     वैश्याः शूद्रास तथा कर्ण सत्रियः साध्व्यश च सुव्रताः
 86 रमन्ते चॊपहासेन पुरुषाः पुरुषैः सह
     अन्यॊन्यम अवतक्षन्तॊ देशे देशे समैथुनाः
 87 परवाच्येषु निपुणः सर्वॊ भवति सर्वदा
     आत्मवाच्यं न जानीते जानन्न अपि विमुह्यति
 88 [स]
     कर्णॊ ऽपि नॊत्तरं पराह शल्यॊ ऽपय अभिमुखः परान
     पुनः परहस्य राधेयः पुनर याहीत्य अचॊदयत
  1 [s]
      tataḥ punar mahārāja madrarājam ariṃdamam
      abhyabhāṣata rādheyaḥ saṃnivāryottaraṃ vacaḥ
  2 yat tvaṃ nidarśanārthaṃ māṃ śalya jalpitavān asi
      nāhaṃ śakyas tvayā vācā vibhīṣayitum āhave
  3 yadi māṃ devatāḥ sarvā yodhayeyuḥ savāsavāḥ
      tathāpi me bhayaṃ na syāt kim u pārthāt sakeśavāt
  4 nāhaṃ bhīṣayituṃ śakyo vān mātreṇa kathaṃ cana
      anyaṃ jānīhi yaḥ śakyas tvayā bhīṣayituṃ raṇe
  5 nīcasya balam etāvat pāruṣyaṃ yat tvam āttha mām
      aśakto 'smad guṇān prāptuṃ valgase bahu durmate
  6 na hi karṇaḥ samudbhūto bhayārtham iha māriṣa
      vikramārtham ahaṃ jāto yaśo'rthaṃ ca tathaiva ca
  7 idaṃ tu me tvam ekāgraḥ śṛṇu madrajanādhipa
      saṃnidhau dhṛtarāṣṭrasya procyamānaṃ mayā śrutam
  8 deśāṃś ca vividhāṃś citrān pūrvavṛttāṃś ca pārthivān
      brāhmaṇāḥ kathayantaḥ sma dhṛtarāṣṭham upāsate
  9 tatra vṛddhaḥ purāvṛttāḥ kathāḥ kāś cid dvijottamaḥ
      bāhlīka deśaṃ madrāṃś ca kutsayan vākyam abravīt
  10 bahiṣkṛtā himavatā gaṅgayā ca tiraskṛtāḥ
     sarasvatyā yamunayā kurukṣetreṇa cāpi ye
 11 pañcānāṃ sindhuṣaṣṭhānāṃ nadīnāṃ ye 'ntar āśritāḥ
     tān dharmabāhyān aśucīn bāhlīkān parivarjayet
 12 govardhano nāma vaṭaḥ subhāṇḍaṃ nāma catvaram
     etad rājakuladvāram ākumāraḥ smarāmy aham
 13 kāryeṇātyartha gāḍhena bāhlīkeṣūṣitaṃ mayā
     tata eṣāṃ samācāraḥ saṃvāsād vidito mama
 14 śākalaṃ nāma nagaram āpagā nāma nimnagā
     jartikā nāma bāhlīkās teṣāṃ vṛttaṃ suninditam
 15 dhānā gauḍāsave pītvā gomāṃsaṃ laśunaiḥ saha
     apūpa māṃsavāṭyānām āśinaḥ śīlavarjitāḥ
 16 hasanti gānti nṛtyanti strībhir mattā vivāsasaḥ
     nagarāgāra vapreṣu bahir mālyānulepanāḥ
 17 mattāvagītair vividhaiḥ kharoṣṭraninadopamaiḥ
     āhur anyonyam uktāni prabruvāṇā madotkaṭāḥ
 18 hāhate hāhatety eva svāmibhartṛhateti ca
     ākrośantyaḥ pranṛtyanti mandāḥ parvasv asaṃyatāḥ
 19 teṣāṃ kilāvaliptānāṃ nivasan kurujāṅgale
     kaś cid bāhlīka mukhyānāṃ nātihṛṣṭamanā jagau
 20 sā nūnaṃ bṛhatī gaurī sūkṣmakambalavāsinī
     mām anusmaratī śete bāhlīkaṃ kuru vāsinam
 21 śatadruka nadīṃ tīrtvā tāṃ ca ramyām irāvatīm
     gatvā svadeśaṃ drakṣyāmi sthūlaśaṅkhāḥ śubhāḥ striyaḥ
 22 manaḥśilojjvalāpāṅgā gauryas trikakudāñjanāḥ
     kevalājinasaṃvītāḥ kūrdantyaḥ priyadarśanāḥ
 23 mṛdaṅgānaka śaṅkhānāṃ mardalānāṃ ca nisvanaiḥ
     kharoṣṭrāśvataraiś caiva mattā yāsyāmahe sukham
 24 śamī pīlu karīrāṇāṃ vaneṣu sukhavartmasu
     apūpān saktu piṇḍīś ca khādanto mathitānvitāḥ
 25 pathiṣu prabalā bhūtvā kadāsa mṛdite 'dhvani
     khalopahāraṃ kurvāṇās tāḍayiṣyāma bhūyasaḥ
 26 evaṃ hīneṣu vrātyeṣu bāhlīkeṣu durātmasu
     kaś cetayāno nivasen muhūrtam api mānavaḥ
 27 īdṛśā brāhmaṇenoktā bāhlīkā moghacāriṇaḥ
     yeṣāṃ ṣaḍbhāgahartā tvam ubhayoḥ śubhapāpayoḥ
 28 ity uktvā brāhmaṇaḥ sādhur uttaraṃ punar uktavān
     bāhlīkeṣv avinīteṣu procyamānaṃ nibodhata
 29 tatra sma rākṣasī gāti sadā kṛṣṇa caturdaśīm
     nagare śākale sphīte āhatya niśi dundubhim
 30 kadā vā ghoṣikā gāthāḥ punar gāsyanti śākale
     gavyasya tṛptā māṃsasya pītvā gauḍaṃ mahāsavam
 31 gaurībhiḥ saha nārībhir bṛhatībhiḥ svalaṃkṛtāḥ
     palāṇḍu gāṇḍūṣa yutān khādante caiḍakān bahūn
 32 vārāhaṃ kaukkuṭaṃ māṃsaṃ gavyaṃ gārdabham auṣṭrakam
     aiḍaṃ ca ye na khādanti teṣāṃ janma nirarthakam
 33 iti gāyanti ye mattāḥ śīdhunā śākalāvataḥ
     sabālavṛddhāḥ kūrdantas teṣu vṛttaṃ kathaṃ bhavet
 34 iti śalya vijānīhi hanta bhūyo bravīmi te
     yad anyo 'py uktavān asmān brāhmaṇaḥ kurusaṃsadi
 35 pañca nadyo vahanty etā yatra pīlu vanāny api
     śatadruś ca vipāśā ca tṛtīyerāvatī tathā
     candra bhāgā vitastā ca sindhuṣaṣṭhā bahir gatāḥ
 36 āraṭṭā nāma te deśā naṣṭadharmān na tān vrajet
     vrātyānāṃ dāsamīyānāṃ videhānām ayajvanām
 37 na devāḥ pratigṛhṇanti pitaro brāhmaṇās tathā
     teṣāṃ pranaṣṭadharmāṇāṃ bāhlīkānām iti śrutiḥ
 38 brāhmaṇena tathā proktaṃ viduṣā sādhu saṃsadi
     kāṣṭhakuṇḍeṣu bāhlīkā mṛṇmayeṣu ca bhuñjate
     saktu vāṭyāvalipteṣu śvādi līḍheṣu nirghṛṇāḥ
 39 āvikaṃ cauṣṭrikaṃ caiva kṣīraṃ gārdabham eva ca
     tad vikārāṃś ca bāhlīkāḥ khādanti ca pibanti ca
 40 putra saṃkariṇo jālmāḥ sarvān nakṣīra bhojanāḥ
     āraṭṭā nāma bāhlīkā varjanīyā vipaścitā
 41 uta śalya vijānīhi hanta bhūyo bravīmi te
     yad anyo 'py uktavān sabhyo brāhmaṇaḥ kurusaṃsadi
 42 yugaṃ dhare payaḥ pītvā proṣya cāpy acyutasthale
     tadvad bhūtilaye snātvā kathaṃ svargaṃ gamiṣyati
 43 pañca nadyo vahanty etā yatra niḥsṛtya parvatāt
     āraṭṭā nāma bāhlīkā na teṣv āryo dvyahaṃ vaset
 44 bahiś ca nāma hlīkaś ca vipāśāyāṃ piśācakau
     tayor apatyaṃ bāhlīkā naiṣā sṛṣṭiḥ prajāpateḥ
 45 kāraḥ karān mahiṣakān kaliṅgān kīkaṭāṭavīn
     karkoṭakān vīrakāṃś ca durdharmāṃś ca vivarjayet
 46 iti tīrthānusartāraṃ rākṣasī kā cid abravīt
     ekarātrā śamī gehe maholūkhala mekhalā
 47 āraṭṭā nāma te deśā bāhlīkā nāma te janāḥ
     vasāti sindhusauvīrā iti prāyo vikutsitāḥ
 48 uta śalya vijānīhi hanta bhūyo bravīmi te
     ucyamānaṃ mayā samyak tad ekāgramanāḥ śṛṇu
 49 brāhmaṇaḥ śilpino geham abhyagacchat purātithiḥ
     ācāraṃ tatra saṃprekṣya prītaḥ śilpinam abravīt
 50 mayā himavataḥ śṛṅgam ekenādhyuṣitaṃ ciram
     dṛṣṭāś ca bahavo deśā nānādharmasamākulāḥ
 51 na ca kena ca dharmeṇa virudhyante prajā imāḥ
     sarve hi te 'bruvan dharmaṃ yathoktaṃ vedapāragaiḥ
 52 aṭatā tu sadā deśān nānādharmasamākulān
     āgacchatā mahārāja bāhlīkeṣu niśāmitam
 53 tatraiva brāhmaṇo bhūtvā tato bhavati kṣatriyaḥ
     vaiśyaḥ śūdraś ca bāhlīkas tato bhavati nāpitaḥ
 54 nāpitaś ca tato bhūtvā punar bhavati brāhmaṇaḥ
     dvijo bhūtvā ca tatraiva punar dāso 'pi jāyate
 55 bhavaty ekaḥ kule vipraḥ śiṣṭānye kāmacāriṇaḥ
     gāndhārā madrakāś caiva bāhlīkāḥ ke 'py acetasaḥ
 56 etan mayā śrutaṃ tatra dharmasaṃkarakārakam
     kṛtsnām aṭitvā pṛthivīṃ bāhlīkeṣu viparyayaḥ
 57 uta śalya vijānīhi hanta bhūyo bravīmi te
     yad apy anyo 'bravīd vākyaṃ bāhlīkānāṃ vikutsitam
 58 satī purā hṛtā kā cid āraṭṭā kila dasyubhiḥ
     adharmataś copayātā sā tān abhyaśapat tataḥ
 59 bālāṃ bandhumatīṃ yan mām adharmeṇopagacchatha
     tasmān nāryo bhaviṣyanti bandhakyo vai kuleṣu vaḥ
     na caivāsmāt pramokṣyadhvaṃ ghorāt pāpān narādhamāḥ
 60 kuravaḥ sahapāñcālāḥ śālvā matsyāḥ sanaimiṣāḥ
     kosalāḥ kāśayo 'ṅgāś ca kaliṅgā magadhās tathā
 61 cedayaś ca mahābhāgā dharmaṃ jānanti śāśvatam
     nānādeśeṣu santaś ca prāyo bāhyā layād ṛte
 62 ā matsyebhyaḥ kurupāñcāladeśyā; ā naimiṣāc cedayo ye viśiṣṭāḥ
     dharmaṃ purāṇam upajīvanti santo; madrān ṛte pañca nadāṃś ca jihmān
 63 evaṃ vidvan dharmakathāṃś ca rājaṃs; tūṣṇīṃbhūto jaḍavac chalya bhūyāh
     tvaṃ tasya goptā ca janasya rājā; ṣaḍbhāgahartā śubhaduṣkṛtasya
 64 atha vā duṣkṛtasya tvaṃ hartā teṣām arakṣitā
     rakṣitā puṇyabhāg rājā prajānāṃ tvaṃ tv apuṇya bhāk
 65 pūjyamāne purā dharme sarvadeśeṣu śāśvate
     dharmaṃ pāñcanadaṃ dṛṣṭvā dhig ity āha pitāmahaḥ
 66 vrātyānāṃ dāśamīyānāṃ kṛte 'py aśubha karmaṇām
     iti pāñcanadaṃ dharmam avamene pitāmahaḥ
     svadharmastheṣu varṇeṣu so 'py etaṃ nābhipūjayet
 67 uta śalya vijānīhi hanta bhūyo bravīmi te
     kalmāṣapādaḥ sarasi nimajjan rākṣaso 'bravīt
 68 kṣatriyasya malaṃ bhaikṣaṃ brāhmaṇasyānṛtaṃ malam
     malaṃ pṛthivyā bāhlīkāḥ strīṇāṃ madrastriyo malam
 69 nimajjamānam uddhṛtya kaś cid rājā niśācaram
     apṛcchat tena cākhyātma proktavān yan nibodha tat
 70 mānuṣāṇāṃ malaṃ mecchā mecchānāṃ mauṣṭikā malam
     mauṣṭikānāṃ malaṃ śaṇḍāḥ śaṇḍānāṃ rājayājakāḥ
 71 rājayājaka yājyānāṃ madrakāṇāṃ ca yan malam
     tad bhaved vai tava malaṃ yady asmān na vimuñcasi
 72 iti rakṣopasṛṣṭeṣu viṣavīryahateṣu ca
     rākṣasaṃ bheṣajaṃ proktaṃ saṃsiddhaṃ vacanottaram
 73 brāhmaṃ pāñcālā kauraveyāḥ svadharmaḥ; satyaṃ matsyāḥ śūrasenāś ca yajñaḥ
     prācyā dāsā vṛṣalā dākṣiṇātyāḥ; stenā bāhlīkāḥ saṃkarā vai surāṣṭrāḥ
 74 kṛtaghnatā paravittāpahāraḥ; surā pānaṃ guru dārāvamarśaḥ
     yeṣāṃ dharmas tān prati nāsty adharma; āraṭṭakān pāñcanadān dhig astu
 75 ā pāñcālebhyaḥ kuravo naimiṣāś ca; matsyāś caivāpy atha jānanti dharmam
     kaliṅgakāś cāṅgakā māgadhāś ca; śiṣṭān dharmān upajīvanti vṛddhāḥ
 76 prācīṃ diśaṃ śritā devā jātavedaḥ purogamāḥ
     dakṣiṇāṃ pitaro guptāṃ yamena śubhakarmaṇā
 77 pratīcīṃ varuṇaḥ pāti pālayann asurān balī
     udīcīṃ bhagavāṃ somo brahmaṇyo brāhmaṇaiḥ saha
 78 rakṣaḥpiśācān himavān guhyakān gandhamādanaḥ
     dhruvaḥ sarvāṇi bhūtāni viṣṇur lokāñ janārdanaḥ
 79 iṅgitajñāś ca magadhāḥ prekṣitajñāś ca kosalāḥ
     ardhoktāḥ kurupāñcālāḥ śālvāḥ kṛtsnānuśāsanāḥ
     pārvatīyāś ca viṣamā yathaiva girayas tathā
 80 sarvajñā yavanā rājañ śūrāś caiva viśeṣataḥ
     mlecchāḥ svasaṃjñā niyatā nānukta itaro janaḥ
 81 pratirabdhās tu bāhlīkā na ca ke cana madrakāḥ
     sa tvam etādṛśaḥ śalya nottaraṃ vaktum arhasi
 82 etaj jñātvā joṣam āssva pratīpaṃ mā sma vai kṛthāḥ
     sa tvāṃ pūrvam ahaṃ hatvā haniṣye keśavārjunau
 83 [ṣalya]
     āturāṇāṃ parityāgaḥ svadārasuta vikrayaḥ
     aṅgeṣu vartate karṇa yeṣām adhipatir bhavān
 84 rathātiratha saṃkhyāyāṃ yat tvā bhīṣmas tadābravīt
     tān viditvātmano doṣān nirmanyur bhava mā krudhaḥ
 85 sarvatra brāhmaṇāḥ santi santi sarvatra kṣatriyāḥ
     vaiśyāḥ śūdrās tathā karṇa striyaḥ sādhvyaś ca suvratāḥ
 86 ramante copahāsena puruṣāḥ puruṣaiḥ saha
     anyonyam avatakṣanto deśe deśe samaithunāḥ
 87 paravācyeṣu nipuṇaḥ sarvo bhavati sarvadā
     ātmavācyaṃ na jānīte jānann api vimuhyati
 88 [s]
     karṇo 'pi nottaraṃ prāha śalyo 'py abhimukhaḥ parān
     punaḥ prahasya rādheyaḥ punar yāhīty acodayat


Next: Chapter 31