Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 29

  1 [स]
      मद्राधिपस्याधिरथिस तदैवं; वचॊ निशम्याप्रियम अप्रतीतः
      उवाच शल्यं विदितं ममैतद; यथाविधाव अर्जुन वासुदेवौ
  2 शौरे रथं वाहयतॊ ऽरजुनस्य; बलं महास्त्राणि च पाण्डवस्य
      अहं विजानामि यथावद अद्य; परॊक्षभूतं तव तत तु शल्यल
  3 तौ चाप्रधृष्यौ शस्त्रभृतां वरिष्ठौ; वयपेतभीर यॊधयिष्यामि कृष्णौ
      संतापयत्य अभ्यधिकं तु रामाच; छापॊ ऽदय मां बराह्मणसत्तमाच च
  4 अवात्सं वै बराह्मणच छद्मनाहं; रामे पुरा दिव्यम अस्त्रं चिकीर्षुः
      तत्रापि मे देवराजेन विघ्नॊ; हितार्थिना फल्गुनस्यैव शल्य
  5 कृतॊ ऽवभेदेन ममॊरुम एत्य; परविश्य कीटस्य तनुं विरूपाम
      गुरॊर भयाच चापि न चेलिवान अहं; तच चावबुद्धॊ ददृशे स विप्रः
  6 पृष्ठश चाहं तम अवॊचं महर्षिं; सूतॊ ऽहम अस्मीति स मां शशाप
      सूतॊपधाव आप्तम इदं तवयास्त्रं; न कर्मकाले परतिभास्यति तवाम
  7 अन्यत्र यस्मात तव मृत्युकालाद; अब्राह्मणे बरह्म न हि धरुवं सयात
      तद अद्य पर्याप्तम अतीव शस्त्रम; अस्मिन संग्रामे तुमुले तात भीमे
  8 अपां पतिर वेगवान अप्रमेयॊ; निमज्जयिष्यन निवहान परजानाम
      महानगं यः कुरुते समुद्रं; वेलैव तं वारयत्य अप्रमेयम
  9 परमुञ्चन्तं बाणसंघान अमॊघान; मर्मच छिदॊ वीर हणः सपत्रान
      कुन्तीपुत्रं परतियॊत्स्यामि युद्धे; जया कर्षिणाम उत्तमम अद्य लॊके
  10 एवं बलेनातिबलं महास्त्रं; समुद्रकल्पं सुदुरापम उग्रम
     शरौघिणं पार्थिवान मज्जयन्तं; वेलेव पार्थम इषुभिः संसहिष्ये
 11 अद्याहवे यस्य न तुल्यम अन्यं; मन्ये मनुष्यं धनुर आददानम
     सुरासुरान वै युधि यॊ जयेत; तेनाद्य मे पश्य युद्धं सुघॊरम
 12 अतिमानी पाण्डवॊ युद्धकामॊ; अमानुषैर एष्यति मे महास्त्रैः
     तस्यास्त्रम अस्त्रैर अभिहत्य संख्ये; शरॊत्तमैः पातयिष्यामि पार्थम
 13 दिवाकरेणापि समं तपन्तं; समाप्तरश्मिं यशसा जवलन्तम
     तमॊनुदं मेघ इवातिमात्रॊ; धनंजयं छादयिष्यामि बाणैः
 14 वैश्वानरं धूमशिखं जवलन्तं; तेजस्विनं लॊकम इमं दहन्तम
     मेघॊ भूत्वा शरवर्षैर यथाग्निं; तथा पार्थं शमयिष्यामि युद्धे
 15 परमाथिनं बलवन्तं परहारिणं; परभञ्जनं मातरिश्वानम उग्रम
     युद्धे सहिष्ये हिमवान इवाचलॊ; धनंजयं करुद्धम अमृष्यमाणम
 16 विशारदं रथमार्गेष्व असक्तं; धुर्यं नित्यं समरेषु परवीरम
     लॊके वरं सर्वधनुर्धराणां; धनंजयं संयुगे संसहिष्ये
 17 अद्याहवे यस्य न तुल्यम अन्यं; मध्ये मनुष्यं धनुर आददानम
     सर्वाम इमां यः पृथिवीं सहेत; तथा विद्वान यॊत्स्यमानॊ ऽसमि तेन
 18 यः सर्वभूतानि सदेवकानि; परस्थे ऽजयत खाण्डवे सव्यसाची
     कॊ जीवितं रक्षमाणॊ हि तेन; युयुत्सते माम ऋते मानुषॊ ऽनयः
 19 अहं तस्य पौरुषं पाण्डवस्य; बरूयां हृष्टः समितौ कषत्रियाणाम
     किं तवं मूर्खः परभषन मूढ चेता; माम अवॊचः पौरुषम अर्जुनस्य
 20 अप्रियॊ यः परुषॊ निष्ठुरॊ हि; कषुद्रः कषेप्ता कषमिणश चाक्षमावान
     हन्याम अहं तादृशानां शतानि; कषमामि तवां कषमया कालयॊगात
 21 अवॊचस तवं पाण्डवार्थे ऽपरियाणि; परधर्षयन मां मूढवत पापकर्मन
     मय्य आर्जवे जिह्मगतिर हतस तवं; मित्रद्रॊही सप्त पदं हि मित्रम
 22 कालस तव अयं मृत्युमयॊ ऽतिदारुणॊ; दुर्यॊधनॊ युद्धम उपागमद यत
     तस्यार्थसिद्धिम अभिकाङ्क्षमाणस; तम अभ्येष्ये यत्र नैकान्त्यम अस्ति
 23 मित्रं मिदेर नन्दतेः परीयतेर वा; संत्रायतेर मानद मॊदतेर वा
     बरवीति तच चामुत विप्र पूर्वात; तच चापि सर्वं मम दुर्यॊधने ऽसति
 24 शत्रुः शदेः शासतेः शायतेर वा; शृणातेर वा शवयतेर वापि सर्गे
     उपसर्गाद बहुधा सूदतेश च; परायेण सर्वं तवयि तच च मह्यम
 25 दुर्यॊधनार्थं तव चाप्रियार्थं; यशॊऽरथम आत्मार्थम अपीश्वरार्थम
     तस्माद अहं पाण्डव वासुदेवौ; यॊत्स्ये यत्नात कर्म तत पश्य मे ऽदय
 26 अस्त्राणि पश्याद्य ममॊत्तमानि; बराह्माणि दिव्यान्य अथ मानुषाणि
     आसादयिष्याम्य अहम उग्रवीर्यं; दविपॊत्तमं मत्तम इवाभिमत्तः
 27 अस्त्रं बराह्मं मनसा तद धयजय्यं; कषेप्स्ये पार्थायाप्रतिमं जयाय
     तेनापि मे नैव मुच्येत युद्धे; न चेत पतेद विषमे मे ऽदय चक्रम
 28 वैवस्वताद दण्डहस्ताद वरुणाद वापि पाशिनः
     सगदाद वा धनपतेः सवर्जाद वापि वासवात
 29 नान्यस्माद अपि कस्माच चिद बिभिमॊ हय आततायिनः
     इति शल्य विजानीहि यथा नाहं बिभेम्य अभीः
 30 तस्माद भयं न मे पार्थान नापि चैव जनार्दनात
     अद्य युद्धं हि ताभ्यां मे संपराये भविष्यति
 31 शवभ्रे ते पततां चक्रम इति मे बराह्मणॊ ऽवदत
     युध्यमानस्य संग्रामे पराप्तस्यैकायने भयम
 32 तस्माद बिभेमि बलवद बराह्मण वयाहृताद अहम
     एते हि सॊमराजान ईश्वराः सुखदुःखयॊः
 33 हॊमधेन्वा वत्सम अस्य परमत्त इषुणाहनम
     चरन्तम अजने शल्य बराह्मणात तपसॊ निधेः
 34 ईषादन्तान सप्तशतान दासीदास शतानि च
     ददतॊ दविजमुख्याय परसादं न चकार मे
 35 कृष्णानां शवेतवत्सानां सहस्राणि चतुर्दश
     आहरन न लभे तस्मात परसादं दविजसत्तमात
 36 ऋद्धं गेहं सर्वकामैर यच च मे वसु किं चन
     तत सर्वम अस्मै सत्कृत्य परयच्छामि न चेच्छति
 37 ततॊ ऽबरवीन मां याचन्तम अपराद्धं परयत्नतः
     वयाहृतं यन मया सूत तत तथा न तद अन्यथा
 38 अनृतॊक्तं परजा हन्यात ततः पापम अवाप्नुयात
     तस्माद धर्माभिरक्षार्थं नानृतं वक्क्तुम उत्सहे
 39 मा तवं बरह्म गतिं हिंस्याः परायश्चित्तं कृतं तवया
     मद्वाक्यं नानृतं लॊके कश चित कुर्यात समाप्नुहि
 40 इत्य एतत ते मया परॊक्तं कषिप्तेनापि सुहृत्तया
     जानामि तवाधिक्षिपन्तं जॊषम आस्स्वॊत्तरं शृणु
  1 [s]
      madrādhipasyādhirathis tadaivaṃ; vaco niśamyāpriyam apratītaḥ
      uvāca śalyaṃ viditaṃ mamaitad; yathāvidhāv arjuna vāsudevau
  2 śaure rathaṃ vāhayato 'rjunasya; balaṃ mahāstrāṇi ca pāṇḍavasya
      ahaṃ vijānāmi yathāvad adya; parokṣabhūtaṃ tava tat tu śalyal
  3 tau cāpradhṛṣyau śastrabhṛtāṃ variṣṭhau; vyapetabhīr yodhayiṣyāmi kṛṣṇau
      saṃtāpayaty abhyadhikaṃ tu rāmāc; chāpo 'dya māṃ brāhmaṇasattamāc ca
  4 avātsaṃ vai brāhmaṇac chadmanāhaṃ; rāme purā divyam astraṃ cikīrṣuḥ
      tatrāpi me devarājena vighno; hitārthinā phalgunasyaiva śalya
  5 kṛto 'vabhedena mamorum etya; praviśya kīṭasya tanuṃ virūpām
      guror bhayāc cāpi na celivān ahaṃ; tac cāvabuddho dadṛśe sa vipraḥ
  6 pṛṣṭhaś cāhaṃ tam avocaṃ maharṣiṃ; sūto 'ham asmīti sa māṃ śaśāpa
      sūtopadhāv āptam idaṃ tvayāstraṃ; na karmakāle pratibhāsyati tvām
  7 anyatra yasmāt tava mṛtyukālād; abrāhmaṇe brahma na hi dhruvaṃ syāt
      tad adya paryāptam atīva śastram; asmin saṃgrāme tumule tāta bhīme
  8 apāṃ patir vegavān aprameyo; nimajjayiṣyan nivahān prajānām
      mahānagaṃ yaḥ kurute samudraṃ; velaiva taṃ vārayaty aprameyam
  9 pramuñcantaṃ bāṇasaṃghān amoghān; marmac chido vīra haṇaḥ sapatrān
      kuntīputraṃ pratiyotsyāmi yuddhe; jyā karṣiṇām uttamam adya loke
  10 evaṃ balenātibalaṃ mahāstraṃ; samudrakalpaṃ sudurāpam ugram
     śaraughiṇaṃ pārthivān majjayantaṃ; veleva pārtham iṣubhiḥ saṃsahiṣye
 11 adyāhave yasya na tulyam anyaṃ; manye manuṣyaṃ dhanur ādadānam
     surāsurān vai yudhi yo jayeta; tenādya me paśya yuddhaṃ sughoram
 12 atimānī pāṇḍavo yuddhakāmo; amānuṣair eṣyati me mahāstraiḥ
     tasyāstram astrair abhihatya saṃkhye; śarottamaiḥ pātayiṣyāmi pārtham
 13 divākareṇāpi samaṃ tapantaṃ; samāptaraśmiṃ yaśasā jvalantam
     tamonudaṃ megha ivātimātro; dhanaṃjayaṃ chādayiṣyāmi bāṇaiḥ
 14 vaiśvānaraṃ dhūmaśikhaṃ jvalantaṃ; tejasvinaṃ lokam imaṃ dahantam
     megho bhūtvā śaravarṣair yathāgniṃ; tathā pārthaṃ śamayiṣyāmi yuddhe
 15 pramāthinaṃ balavantaṃ prahāriṇaṃ; prabhañjanaṃ mātariśvānam ugram
     yuddhe sahiṣye himavān ivācalo; dhanaṃjayaṃ kruddham amṛṣyamāṇam
 16 viśāradaṃ rathamārgeṣv asaktaṃ; dhuryaṃ nityaṃ samareṣu pravīram
     loke varaṃ sarvadhanurdharāṇāṃ; dhanaṃjayaṃ saṃyuge saṃsahiṣye
 17 adyāhave yasya na tulyam anyaṃ; madhye manuṣyaṃ dhanur ādadānam
     sarvām imāṃ yaḥ pṛthivīṃ saheta; tathā vidvān yotsyamāno 'smi tena
 18 yaḥ sarvabhūtāni sadevakāni; prasthe 'jayat khāṇḍave savyasācī
     ko jīvitaṃ rakṣamāṇo hi tena; yuyutsate mām ṛte mānuṣo 'nyaḥ
 19 ahaṃ tasya pauruṣaṃ pāṇḍavasya; brūyāṃ hṛṣṭaḥ samitau kṣatriyāṇām
     kiṃ tvaṃ mūrkhaḥ prabhaṣan mūḍha cetā; mām avocaḥ pauruṣam arjunasya
 20 apriyo yaḥ paruṣo niṣṭhuro hi; kṣudraḥ kṣeptā kṣamiṇaś cākṣamāvān
     hanyām ahaṃ tādṛśānāṃ śatāni; kṣamāmi tvāṃ kṣamayā kālayogāt
 21 avocas tvaṃ pāṇḍavārthe 'priyāṇi; pradharṣayan māṃ mūḍhavat pāpakarman
     mayy ārjave jihmagatir hatas tvaṃ; mitradrohī sapta padaṃ hi mitram
 22 kālas tv ayaṃ mṛtyumayo 'tidāruṇo; duryodhano yuddham upāgamad yat
     tasyārthasiddhim abhikāṅkṣamāṇas; tam abhyeṣye yatra naikāntyam asti
 23 mitraṃ mider nandateḥ prīyater vā; saṃtrāyater mānada modater vā
     bravīti tac cāmuta vipra pūrvāt; tac cāpi sarvaṃ mama duryodhane 'sti
 24 śatruḥ śadeḥ śāsateḥ śāyater vā; śṛṇāter vā śvayater vāpi sarge
     upasargād bahudhā sūdateś ca; prāyeṇa sarvaṃ tvayi tac ca mahyam
 25 duryodhanārthaṃ tava cāpriyārthaṃ; yaśo'rtham ātmārtham apīśvarārtham
     tasmād ahaṃ pāṇḍava vāsudevau; yotsye yatnāt karma tat paśya me 'dya
 26 astrāṇi paśyādya mamottamāni; brāhmāṇi divyāny atha mānuṣāṇi
     āsādayiṣyāmy aham ugravīryaṃ; dvipottamaṃ mattam ivābhimattaḥ
 27 astraṃ brāhmaṃ manasā tad dhyajayyaṃ; kṣepsye pārthāyāpratimaṃ jayāya
     tenāpi me naiva mucyeta yuddhe; na cet pated viṣame me 'dya cakram
 28 vaivasvatād daṇḍahastād varuṇād vāpi pāśinaḥ
     sagadād vā dhanapateḥ savarjād vāpi vāsavāt
 29 nānyasmād api kasmāc cid bibhimo hy ātatāyinaḥ
     iti śalya vijānīhi yathā nāhaṃ bibhemy abhīḥ
 30 tasmād bhayaṃ na me pārthān nāpi caiva janārdanāt
     adya yuddhaṃ hi tābhyāṃ me saṃparāye bhaviṣyati
 31 śvabhre te patatāṃ cakram iti me brāhmaṇo 'vadat
     yudhyamānasya saṃgrāme prāptasyaikāyane bhayam
 32 tasmād bibhemi balavad brāhmaṇa vyāhṛtād aham
     ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ
 33 homadhenvā vatsam asya pramatta iṣuṇāhanam
     carantam ajane śalya brāhmaṇāt tapaso nidheḥ
 34 īṣādantān saptaśatān dāsīdāsa śatāni ca
     dadato dvijamukhyāya prasādaṃ na cakāra me
 35 kṛṣṇānāṃ śvetavatsānāṃ sahasrāṇi caturdaśa
     āharan na labhe tasmāt prasādaṃ dvijasattamāt
 36 ṛddhaṃ gehaṃ sarvakāmair yac ca me vasu kiṃ cana
     tat sarvam asmai satkṛtya prayacchāmi na cecchati
 37 tato 'bravīn māṃ yācantam aparāddhaṃ prayatnataḥ
     vyāhṛtaṃ yan mayā sūta tat tathā na tad anyathā
 38 anṛtoktaṃ prajā hanyāt tataḥ pāpam avāpnuyāt
     tasmād dharmābhirakṣārthaṃ nānṛtaṃ vakktum utsahe
 39 mā tvaṃ brahma gatiṃ hiṃsyāḥ prāyaścittaṃ kṛtaṃ tvayā
     madvākyaṃ nānṛtaṃ loke kaś cit kuryāt samāpnuhi
 40 ity etat te mayā proktaṃ kṣiptenāpi suhṛttayā
     jānāmi tvādhikṣipantaṃ joṣam āssvottaraṃ śṛṇu


Next: Chapter 30