Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 16

  1 [धृ]
      पाण्ड्ये हते किम अकरॊद अर्जुनॊ युधि संजय
      एकवीरेण कर्णेन दरावितेषु परेषु च
  2 समाप्तविद्यॊ बलवान युक्तॊ वीरश च पाण्डवः
      सर्वभूतेष्व अनुज्ञातः शंकरेण महात्मना
  3 तस्मान महद भयं तीव्रम अमित्रघ्नाद धनंजयात
      स यत तत्राकरॊत पार्थस तन ममाचक्ष्व संजय
  4 [स]
      हते पाण्ड्ये ऽरजुनं कृष्णस तवरन्न आह वचॊ हितम
      पश्यातिमान्यं राजानम अपयातांश च पाण्डवान
  5 अश्वत्थाम्नश च संकल्पाद धताः कर्णेन सृञ्जयाः
      तथाश्वनरनागानां कृतं च कदनं महत
      इत्य आचष्ट सुदुर्धर्षॊ वासुदेवः किरीटिने
  6 एतच छरुत्वा च दृष्ट्वा च भरातुर घॊरे महद भयम
      वाहयाश्वान हृषीकेश कषिप्रम इत्य आह पाण्डवः
  7 ततः परायाद धृषीकेशॊ रथेनाप्रतियॊधिना
      दारुणश च पुनस तत्र परादुरासीत समागमः
  8 ततः परववृते भूयः संग्रामॊ राजसत्तम
      कर्णस्य पाण्डवानां च यम राष्ट्रविवर्धनः
  9 धनूंषि बाणान परिघान असि तॊमरपट्टिशान
      मुसलानि भुशुण्डीश च शक्तिृष्टि परश्वधान
  10 गदाः परासान असीन कुन्तान भिण्डिपालान महाङ्कुशान
     परगृह्य कषिप्रम आपेतुः परस्परजिगीषया
 11 बाणज्या तलशब्देन दयां दिशः परदिशॊ वियत
     पृथिवीं नेमिघॊषेण नादयन्तॊ ऽभययुः परान
 12 तेन शब्देन महता संहृष्टाश चक्रुर आहवम
     वीरा वीरैर महाघॊरं कलहान्तं तितीर्षवः
 13 जयातलत्र धनुः शब्दाः कुञ्जराणां च बृंहितम
     ताडितानां च पततां निनादः सुमहान अभूत
 14 बाणशब्दांश च विविधाञ शूराणाम अभिगर्जताम
     शरुत्वा शब्दं भृशं तरेसुर जघ्नुर मम्लुश च भारत
 15 तेषां नानद्यतां चैव शस्त्रवृष्टिं च मुञ्चताम
     बहून आधिरथिः कर्णः परममाथ रणेषुभिः
 16 पञ्च पाञ्चाल वीराणां रथान दश च पञ्च च
     साश्वसूत धवजान कर्णः शरैर निन्ये यमक्षयम
 17 यॊधमुख्या महावीर्याः पाण्डूनां कर्णम आहवे
     शीघ्रास्त्रा दिवम आवृत्य परिवव्रुः समन्ततः
 18 ततः कर्णॊ दविषत सेनां शरवर्षैर विलॊडयन
     विजगाहे ऽणडजापूर्णां पद्मिनीम इव यूथपः
 19 दविषन मध्यम अवस्कन्द्य राधेयॊ धनुर उत्तमम
     विधुन्वानः शितैर बाणैः शिरांस्य उन्मथ्य पातयत
 20 चर्म वर्माणि संछिन्द्य निर्वापम इव देहिनाम
     विषेहुर नास्य संपर्कं दवितीयस्य पतत्रिणः
 21 वर्म देहासु मथनैर धनुषः परच्युतैः शरैः
     मौर्व्या तलत्रैर नयवधीत कशया वाजिनॊ यथा
 22 पाण्डुसृञ्जय पाञ्चालाञ शरगॊचरम आनयत
     ममर्द कर्णस तरसा सिंहॊ मृगगणान इव
 23 ततः पाञ्चाल पुत्राश च दरौपदेयाश च मारिष
     यमौ च युयुधानश च सहिताः कर्णम अभ्ययुः
 24 वयायच्छमानाः सुभृशं कुरुपाण्डवसृञ्जयाः
     परियान असून रणे तयक्त्वा यॊधा जग्मुः परस्परम
 25 सुसंनद्धाः कवचिनः स शिरस तराणभूषणाः
     गदाभिर मुसलैर चान्ये परिघैर्श च महारथाः
 26 समभ्यधावन्त भृशं देवा दण्डैर इवॊद्यतैः
     नदन्तश चाह्वयन्तश च परवल्गन्तश च मारिष
 27 ततॊ निजघ्नुर अन्यॊन्यं पेतुश चाहवताडिताः
     वमन्तॊ रुधिरं गात्रैर विमस्तिष्केक्षणा युधि
 28 दन्तपूर्णैः स रुधिरैर वक्त्रैर दाडिम संनिभैः
     जीवन्त इव चाप्य एते तस्थुः शस्त्रॊपबृंहिताः
 29 परस्परं चाप्य अपरे पट्टिशैर असिभिस तथा
     शक्तिभिर भिण्डिपालैश च नखरप्रासतॊमरैः
 30 ततक्षुश चिच्छिदुश चान्ये बिभिदुश चिक्षिपुस तथा
     संचकर्तुश च जघ्नुश च करुद्धा निर्बिभिदुश च ह
 31 पेतुर अन्यॊन्यनिहता वयसवॊ रुधिरॊक्षिताः
     कषरन्तः सवरसं रक्तं परकृताश चन्दना इव
 32 रथै रथा विनिहता हस्तिनश चापि हस्तिभिः
     नरा नरवरैः पेतुर अश्वाश चाश्वैः सहस्रशः
 33 धवजाः शिरांसि चछत्राणि दविपहस्ता नृणां भुजाः
     कषुरैर भल्लार्ध चन्द्रैश च छिन्नाः शस्त्राणि तत्यजुः
 34 नरांश च नागांश च रथान हयान ममृदुर आहवे
     अश्वारॊहैर हताः शूराश छिन्नहस्ताश च दन्तिनः
 35 स पताकाध्वजाः पेतुर विशीर्णा इव पर्वताः
     पत्तिभिश च समाप्लुत्य दविरदाः सयन्दनास तथा
 36 परहता हन्यमानाश च पतिताश चैव सर्वशः
     अश्वारॊहाः समासाद्य तवरिताःपत्तिभिर हताः
     सादिभिः पत्तिसंघाश च निहता युधि शेरते
 37 मृदितानीव पद्मानि परम्लाना इव च सरजः
     हतानां वदनान्य आसन गात्राणि च महामते
 38 रूपाण्य अत्यर्थ काम्यानि दविरदाश्वनृणां नृप
     समुन्नानीव वस्त्राणि परापुर दुर्दर्शतां परम
  1 [dhṛ]
      pāṇḍye hate kim akarod arjuno yudhi saṃjaya
      ekavīreṇa karṇena drāviteṣu pareṣu ca
  2 samāptavidyo balavān yukto vīraś ca pāṇḍavaḥ
      sarvabhūteṣv anujñātaḥ śaṃkareṇa mahātmanā
  3 tasmān mahad bhayaṃ tīvram amitraghnād dhanaṃjayāt
      sa yat tatrākarot pārthas tan mamācakṣva saṃjaya
  4 [s]
      hate pāṇḍye 'rjunaṃ kṛṣṇas tvarann āha vaco hitam
      paśyātimānyaṃ rājānam apayātāṃś ca pāṇḍavān
  5 aśvatthāmnaś ca saṃkalpād dhatāḥ karṇena sṛñjayāḥ
      tathāśvanaranāgānāṃ kṛtaṃ ca kadanaṃ mahat
      ity ācaṣṭa sudurdharṣo vāsudevaḥ kirīṭine
  6 etac chrutvā ca dṛṣṭvā ca bhrātur ghore mahad bhayam
      vāhayāśvān hṛṣīkeśa kṣipram ity āha pāṇḍavaḥ
  7 tataḥ prāyād dhṛṣīkeśo rathenāpratiyodhinā
      dāruṇaś ca punas tatra prādurāsīt samāgamaḥ
  8 tataḥ pravavṛte bhūyaḥ saṃgrāmo rājasattama
      karṇasya pāṇḍavānāṃ ca yama rāṣṭravivardhanaḥ
  9 dhanūṃṣi bāṇān parighān asi tomarapaṭṭiśān
      musalāni bhuśuṇḍīś ca śaktiṛṣṭi paraśvadhān
  10 gadāḥ prāsān asīn kuntān bhiṇḍipālān mahāṅkuśān
     pragṛhya kṣipram āpetuḥ parasparajigīṣayā
 11 bāṇajyā talaśabdena dyāṃ diśaḥ pradiśo viyat
     pṛthivīṃ nemighoṣeṇa nādayanto 'bhyayuḥ parān
 12 tena śabdena mahatā saṃhṛṣṭāś cakrur āhavam
     vīrā vīrair mahāghoraṃ kalahāntaṃ titīrṣavaḥ
 13 jyātalatra dhanuḥ śabdāḥ kuñjarāṇāṃ ca bṛṃhitam
     tāḍitānāṃ ca patatāṃ ninādaḥ sumahān abhūt
 14 bāṇaśabdāṃś ca vividhāñ śūrāṇām abhigarjatām
     śrutvā śabdaṃ bhṛśaṃ tresur jaghnur mamluś ca bhārata
 15 teṣāṃ nānadyatāṃ caiva śastravṛṣṭiṃ ca muñcatām
     bahūn ādhirathiḥ karṇaḥ pramamātha raṇeṣubhiḥ
 16 pañca pāñcāla vīrāṇāṃ rathān daśa ca pañca ca
     sāśvasūta dhvajān karṇaḥ śarair ninye yamakṣayam
 17 yodhamukhyā mahāvīryāḥ pāṇḍūnāṃ karṇam āhave
     śīghrāstrā divam āvṛtya parivavruḥ samantataḥ
 18 tataḥ karṇo dviṣat senāṃ śaravarṣair viloḍayan
     vijagāhe 'ṇḍajāpūrṇāṃ padminīm iva yūthapaḥ
 19 dviṣan madhyam avaskandya rādheyo dhanur uttamam
     vidhunvānaḥ śitair bāṇaiḥ śirāṃsy unmathya pātayat
 20 carma varmāṇi saṃchindya nirvāpam iva dehinām
     viṣehur nāsya saṃparkaṃ dvitīyasya patatriṇaḥ
 21 varma dehāsu mathanair dhanuṣaḥ pracyutaiḥ śaraiḥ
     maurvyā talatrair nyavadhīt kaśayā vājino yathā
 22 pāṇḍusṛñjaya pāñcālāñ śaragocaram ānayat
     mamarda karṇas tarasā siṃho mṛgagaṇān iva
 23 tataḥ pāñcāla putrāś ca draupadeyāś ca māriṣa
     yamau ca yuyudhānaś ca sahitāḥ karṇam abhyayuḥ
 24 vyāyacchamānāḥ subhṛśaṃ kurupāṇḍavasṛñjayāḥ
     priyān asūn raṇe tyaktvā yodhā jagmuḥ parasparam
 25 susaṃnaddhāḥ kavacinaḥ sa śiras trāṇabhūṣaṇāḥ
     gadābhir musalair cānye parighairś ca mahārathāḥ
 26 samabhyadhāvanta bhṛśaṃ devā daṇḍair ivodyataiḥ
     nadantaś cāhvayantaś ca pravalgantaś ca māriṣa
 27 tato nijaghnur anyonyaṃ petuś cāhavatāḍitāḥ
     vamanto rudhiraṃ gātrair vimastiṣkekṣaṇā yudhi
 28 dantapūrṇaiḥ sa rudhirair vaktrair dāḍima saṃnibhaiḥ
     jīvanta iva cāpy ete tasthuḥ śastropabṛṃhitāḥ
 29 parasparaṃ cāpy apare paṭṭiśair asibhis tathā
     śaktibhir bhiṇḍipālaiś ca nakharaprāsatomaraiḥ
 30 tatakṣuś cicchiduś cānye bibhiduś cikṣipus tathā
     saṃcakartuś ca jaghnuś ca kruddhā nirbibhiduś ca ha
 31 petur anyonyanihatā vyasavo rudhirokṣitāḥ
     kṣarantaḥ svarasaṃ raktaṃ prakṛtāś candanā iva
 32 rathai rathā vinihatā hastinaś cāpi hastibhiḥ
     narā naravaraiḥ petur aśvāś cāśvaiḥ sahasraśaḥ
 33 dhvajāḥ śirāṃsi cchatrāṇi dvipahastā nṛṇāṃ bhujāḥ
     kṣurair bhallārdha candraiś ca chinnāḥ śastrāṇi tatyajuḥ
 34 narāṃś ca nāgāṃś ca rathān hayān mamṛdur āhave
     aśvārohair hatāḥ śūrāś chinnahastāś ca dantinaḥ
 35 sa patākādhvajāḥ petur viśīrṇā iva parvatāḥ
     pattibhiś ca samāplutya dviradāḥ syandanās tathā
 36 prahatā hanyamānāś ca patitāś caiva sarvaśaḥ
     aśvārohāḥ samāsādya tvaritāḥpattibhir hatāḥ
     sādibhiḥ pattisaṃghāś ca nihatā yudhi śerate
 37 mṛditānīva padmāni pramlānā iva ca srajaḥ
     hatānāṃ vadanāny āsan gātrāṇi ca mahāmate
 38 rūpāṇy atyartha kāmyāni dviradāśvanṛṇāṃ nṛpa
     samunnānīva vastrāṇi prāpur durdarśatāṃ param


Next: Chapter 17