Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 168

  1 [स]
      अर्जुनस्य वचः शरुत्वा नॊचुस तत्र महारथाः
      अप्रियं वा परियं वापि महाराज धनंजयम
  2 ततः करुद्धॊ महाबाहुर भीमसेनॊ ऽभयभाषत
      उत्स्मयन्न इव कौन्तेयम अर्जुनं भरतर्षभ
  3 मुनिर यथारण्य गतॊ भाषसे धर्मसंहितम
      नयस्तदण्डॊ यथा पार्थ बराह्मणः संशितव्रतः
  4 कषतास तराता कषताञ जीवन कषान्तस तविष्व अपि साधुषु
      कषत्रियः कषितिम आप्नॊति कषिप्रं धर्मं यशः शरियम
  5 स भवान कषत्रिय गुणैर युक्तः सर्वैः कुलॊद्वहः
      अविपश्चिद यथा वाक्यं वयाहरन नाद्य शॊभसे
  6 पराक्रमस ते कौन्तेय शक्रस्येव शचीपतेः
      न चातिवर्तसे धर्मं वेलाम इव महॊदधिः
  7 न पूजयेत तवा कॊ ऽनवद्य यत तरयॊदश वार्षिकम
      अमर्षं पृष्टतः कृत्वा धर्मम एवाभिकाङ्क्षसे
  8 दिष्ट्या तात मनस ते ऽदय सवधर्मम अनुवर्तते
      आनृशंस्ये च ते दिष्ट्या बुद्धिः सततम अच्युत
  9 यत तु धर्मप्रवृत्तस्य हृतं राज्यम अधर्मतः
      दरौपदी च परामृष्टा सभाम आनीय शत्रुभिः
  10 वनं परव्राजिताश चास्म वल्कलाजिनवाससः
     अनर्हमाणास तं भावं तरयॊदश समाः परैः
 11 एतान्य अमर्षस्थानानि मर्षितानि तवयानघ
     कषत्रधर्मप्रसक्तेन सर्वम एतद अनुष्ठितम
 12 तम अधर्मम अपाक्रष्टुम आरब्धः सहितस तवया
     सानुबन्धान हनिष्यामि कषुद्रान राज्यहरान अहम
 13 तवया तु कथितं पूर्वं युद्धायाभ्यागता वयम
     घटामश च यथाशक्ति तवं तु नॊ ऽदय जुगुप्ससे
 14 सवधर्मं नेच्छसे जञातुं मिथ्यावचनम एव ते
     भयार्दितानाम अस्माकं वाचा मर्माणि कृन्तसि
 15 वपन वरणे कषारम इव कषतानां शत्रुकर्शन
     विदीर्यते मे हृदयं तवया वाक्शल्य पीडितम
 16 अधर्मम एतद विपुलं धार्मिकः सन्नबुध्यसे
     यत तवम आत्मानम अस्मांश च परशंस्यान न परशंससि
     यः कलां षॊडशीं तवत्तॊ नार्हते तं परशंससि
 17 सवयम एवात्मनॊ वक्तुं न युक्तं गुणसंस्तवम
     दारयेयं महीं करॊधाद विकिरेयं च पर्वतान
 18 आविध्य च गदां गुर्वीं भीमां काञ्चनमालिनीम
     गिरिप्रकाशान कषितिजान भुञ्जेयम अनिलॊ यथा
 19 स तवम एवंविधं जानन भरातरं मां नरर्षभ
     दरॊणपुत्राद भयंकर्तुं नार्हस्य अमितविक्रम
 20 अथ वा तिष्ठ बीभत्सॊ सह सर्वैर नरर्षभैः
     अहम एनं गदापाणिर जेष्याम्य एकॊ महाहवे
 21 ततः पाञ्चालराजस्य पुत्रः पार्थम अथाब्रवीत
     संक्रुद्धम इव नर्दन्तं हिरण्यकशिपुं हरिः
 22 बीभत्सॊ विप्र कर्माणि विदितानि मनीषिणाम
     याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ
 23 षष्ठम अध्ययनं नाम तेषां कस्मिन परतिष्ठितः
     हतॊ दरॊणॊ मया यत तत किं मां पार्थ विगर्हसे
 24 अपक्रान्तः सवधर्माच च कषत्रधर्मम उपाश्रितः
     अमानुषेण हन्त्य अस्मान अस्त्रेण कषुद्रकर्मकृत
 25 तथा मायां परयुञ्जानम असह्यं बराह्मण बरुवम
     माययैव निहन्याद यॊ न युक्तं पार्थ तत्र किम
 26 तस्मिंस तथा मया शस्ते यदि दरौणायनी रुषा
     कुरुते भैरवं नादं तत्र किं मम हीयते
 27 न चाद्भुतम इदं मन्ये यद दरौणिः शुद्धगर्जया
     घातयिष्यति कौरव्यान परित्रातुम अशक्नुवन
 28 यच च मां धार्मिकॊ भूत्वा बरवीषि गुरु घातिनम
     तदर्थम अहम उत्पन्नः पाञ्चाल्यस्य सुतॊ ऽनलात
 29 यस्य कार्यम अकार्यं वा युध्यतः सयात समं रणे
     तं कथं बराह्मणं बरूयाः कषत्रियं वा धनंजय
 30 यॊ हय अनस्त्रविदॊ हन्याद बरह्मास्त्रैः करॊधमूर्छितः
     सर्वॊपायैर न स कथं वध्यः पुरुषसत्तम
 31 विधर्मिणं धर्मविद्भिः परॊक्तं तेषां विषॊपमम
     जानन धर्मार्थतत्त्वज्ञः किम अर्जुन विगर्हसे
 32 नृशंसः स मयाक्रम्य रथ एव निपातितः
     तन माभिनन्द्यं बीभत्सॊ किमर्थं नाभिनन्दसे
 33 कृते रणे कथं पार्थ जवलनार्कविषॊपमम
     भीमं दरॊण शिरश छेदे परशस्यं न परशंससि
 34 यॊ ऽसौ ममैव नान्यस्य बान्धवान युधि जघ्निवान
     छित्त्वापि तस्य मूर्धानं नैवास्मि विगतज्वरः
 35 तच च मे कृन्तते मर्म यन न तस्य शिरॊमया
     निषादविषये कषिप्तं जयद्रथ शिरॊ यथा
 36 अवधश चापि शत्रूणाम अधर्मः शिष्यते ऽरजुन
     कषत्रियस्य हय अयं धर्मॊ हन्याद धन्येत वा पुनः
 37 स शत्रुर निहतः संख्ये मया धर्मेण पाण्डव
     यथा तवया हतः शूरॊ भगदत्तः पितुः सखा
 38 पितामहं रणे हत्वा मन्यसे धर्मम आत्मनः
     मया शत्रौ हते कस्मात पापे धर्मं न मन्यसे
 39 नानृतः पाण्डवॊ जयेष्ठॊ नाहं वाधार्मिकॊ ऽरजुन
     शिष्यध्रुङ निहतः पापॊ युध्यस्व विजयस तव
  1 [s]
      arjunasya vacaḥ śrutvā nocus tatra mahārathāḥ
      apriyaṃ vā priyaṃ vāpi mahārāja dhanaṃjayam
  2 tataḥ kruddho mahābāhur bhīmaseno 'bhyabhāṣata
      utsmayann iva kaunteyam arjunaṃ bharatarṣabha
  3 munir yathāraṇya gato bhāṣase dharmasaṃhitam
      nyastadaṇḍo yathā pārtha brāhmaṇaḥ saṃśitavrataḥ
  4 kṣatās trātā kṣatāñ jīvan kṣāntas tviṣv api sādhuṣu
      kṣatriyaḥ kṣitim āpnoti kṣipraṃ dharmaṃ yaśaḥ śriyam
  5 sa bhavān kṣatriya guṇair yuktaḥ sarvaiḥ kulodvahaḥ
      avipaścid yathā vākyaṃ vyāharan nādya śobhase
  6 parākramas te kaunteya śakrasyeva śacīpateḥ
      na cātivartase dharmaṃ velām iva mahodadhiḥ
  7 na pūjayet tvā ko 'nvadya yat trayodaśa vārṣikam
      amarṣaṃ pṛṣṭataḥ kṛtvā dharmam evābhikāṅkṣase
  8 diṣṭyā tāta manas te 'dya svadharmam anuvartate
      ānṛśaṃsye ca te diṣṭyā buddhiḥ satatam acyuta
  9 yat tu dharmapravṛttasya hṛtaṃ rājyam adharmataḥ
      draupadī ca parāmṛṣṭā sabhām ānīya śatrubhiḥ
  10 vanaṃ pravrājitāś cāsma valkalājinavāsasaḥ
     anarhamāṇās taṃ bhāvaṃ trayodaśa samāḥ paraiḥ
 11 etāny amarṣasthānāni marṣitāni tvayānagha
     kṣatradharmaprasaktena sarvam etad anuṣṭhitam
 12 tam adharmam apākraṣṭum ārabdhaḥ sahitas tvayā
     sānubandhān haniṣyāmi kṣudrān rājyaharān aham
 13 tvayā tu kathitaṃ pūrvaṃ yuddhāyābhyāgatā vayam
     ghaṭāmaś ca yathāśakti tvaṃ tu no 'dya jugupsase
 14 svadharmaṃ necchase jñātuṃ mithyāvacanam eva te
     bhayārditānām asmākaṃ vācā marmāṇi kṛntasi
 15 vapan vraṇe kṣāram iva kṣatānāṃ śatrukarśana
     vidīryate me hṛdayaṃ tvayā vākśalya pīḍitam
 16 adharmam etad vipulaṃ dhārmikaḥ sannabudhyase
     yat tvam ātmānam asmāṃś ca praśaṃsyān na praśaṃsasi
     yaḥ kalāṃ ṣoḍaśīṃ tvatto nārhate taṃ praśaṃsasi
 17 svayam evātmano vaktuṃ na yuktaṃ guṇasaṃstavam
     dārayeyaṃ mahīṃ krodhād vikireyaṃ ca parvatān
 18 āvidhya ca gadāṃ gurvīṃ bhīmāṃ kāñcanamālinīm
     giriprakāśān kṣitijān bhuñjeyam anilo yathā
 19 sa tvam evaṃvidhaṃ jānan bhrātaraṃ māṃ nararṣabha
     droṇaputrād bhayaṃkartuṃ nārhasy amitavikrama
 20 atha vā tiṣṭha bībhatso saha sarvair nararṣabhaiḥ
     aham enaṃ gadāpāṇir jeṣyāmy eko mahāhave
 21 tataḥ pāñcālarājasya putraḥ pārtham athābravīt
     saṃkruddham iva nardantaṃ hiraṇyakaśipuṃ hariḥ
 22 bībhatso vipra karmāṇi viditāni manīṣiṇām
     yājanādhyāpane dānaṃ tathā yajñapratigrahau
 23 ṣaṣṭham adhyayanaṃ nāma teṣāṃ kasmin pratiṣṭhitaḥ
     hato droṇo mayā yat tat kiṃ māṃ pārtha vigarhase
 24 apakrāntaḥ svadharmāc ca kṣatradharmam upāśritaḥ
     amānuṣeṇa hanty asmān astreṇa kṣudrakarmakṛt
 25 tathā māyāṃ prayuñjānam asahyaṃ brāhmaṇa bruvam
     māyayaiva nihanyād yo na yuktaṃ pārtha tatra kim
 26 tasmiṃs tathā mayā śaste yadi drauṇāyanī ruṣā
     kurute bhairavaṃ nādaṃ tatra kiṃ mama hīyate
 27 na cādbhutam idaṃ manye yad drauṇiḥ śuddhagarjayā
     ghātayiṣyati kauravyān paritrātum aśaknuvan
 28 yac ca māṃ dhārmiko bhūtvā bravīṣi guru ghātinam
     tadartham aham utpannaḥ pāñcālyasya suto 'nalāt
 29 yasya kāryam akāryaṃ vā yudhyataḥ syāt samaṃ raṇe
     taṃ kathaṃ brāhmaṇaṃ brūyāḥ kṣatriyaṃ vā dhanaṃjaya
 30 yo hy anastravido hanyād brahmāstraiḥ krodhamūrchitaḥ
     sarvopāyair na sa kathaṃ vadhyaḥ puruṣasattama
 31 vidharmiṇaṃ dharmavidbhiḥ proktaṃ teṣāṃ viṣopamam
     jānan dharmārthatattvajñaḥ kim arjuna vigarhase
 32 nṛśaṃsaḥ sa mayākramya ratha eva nipātitaḥ
     tan mābhinandyaṃ bībhatso kimarthaṃ nābhinandase
 33 kṛte raṇe kathaṃ pārtha jvalanārkaviṣopamam
     bhīmaṃ droṇa śiraś chede praśasyaṃ na praśaṃsasi
 34 yo 'sau mamaiva nānyasya bāndhavān yudhi jaghnivān
     chittvāpi tasya mūrdhānaṃ naivāsmi vigatajvaraḥ
 35 tac ca me kṛntate marma yan na tasya śiromayā
     niṣādaviṣaye kṣiptaṃ jayadratha śiro yathā
 36 avadhaś cāpi śatrūṇām adharmaḥ śiṣyate 'rjuna
     kṣatriyasya hy ayaṃ dharmo hanyād dhanyeta vā punaḥ
 37 sa śatrur nihataḥ saṃkhye mayā dharmeṇa pāṇḍava
     yathā tvayā hataḥ śūro bhagadattaḥ pituḥ sakhā
 38 pitāmahaṃ raṇe hatvā manyase dharmam ātmanaḥ
     mayā śatrau hate kasmāt pāpe dharmaṃ na manyase
 39 nānṛtaḥ pāṇḍavo jyeṣṭho nāhaṃ vādhārmiko 'rjuna
     śiṣyadhruṅ nihataḥ pāpo yudhyasva vijayas tava


Next: Chapter 169