Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 160

  1 [स]
      ततॊ दुर्यॊधनॊ दरॊणम अभिगम्येदम अब्रवीत
      अमर्षवशम आपन्नॊ जनयन हर्षतेजसी
  2 न मर्षणीयाः संग्रामे विश्रमन्तः शरमान्विताः
      सपत्ना गलान मनसॊ लब्धलक्ष्या विशेषतः
  3 तत तु मर्षितम अस्माभिर भवतः परियकाम्यया
      त एते परिविश्रान्ताः पाण्डवा बलवत्तराः
  4 सर्वथा परिहीनाः सम तेजसा च बलेन च
      भवता पाल्यमानास ते विवर्धन्ते पुनः पुनः
  5 दिव्यान्य अस्त्राणि सर्वाणि बरह्मास्त्रादीनि यान्य अपि
      तानि सर्वाणि तिष्ठन्ति भवत्य एव विशेषतः
  6 न पाण्डवेया न वयं नान्ये लॊके धनुर्धराः
      युध्यमानस्य ते तुल्याः सत्यम एतद बरवीमि ते
  7 स सुरासुरगन्धर्वान इमाँल लॊकान दविजॊत्तम
      सर्वास्त्रविद भवान हन्याद दिव्यैर अस्त्रैर न संशयः
  8 स भवान मर्षयत्य एनांस तवत्तॊ भीतान विशेषतः
      शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम
  9 एवम उद्धर्षितॊ दरॊणः कॊपितश चात्मजेन ते
      स मन्युर अब्रवीद राजन दुर्यॊधनम इदं वचः
  10 सथविरः सन परं शक्त्या घटे दुर्यॊधनाहवे
     अतः परं मया कार्यं कषुद्रं विजयगृद्धिना
     अनस्त्रविद अयं सर्वॊ हन्तव्यॊ ऽसत्रविदा जनः
 11 यद भवान मन्यते चापि शुभं वा यदि वाशुभम
     तद वै कर्तास्मि कौरव्य वचनात तव नान्यथा
 12 निहत्य सर्वपाञ्चालान युद्धे कृत्वा पराक्रमम
     विमॊक्ष्ये कवचं राजन सत्येनायुधम आलभे
 13 मन्यसे यच च कौन्तेयम अर्जुनं शरान्तम आहवे
     तस्य वीर्यं महाबाहॊ शृणु सत्येन कौरव
 14 तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः
     उत्सहन्ते रणे सॊढुं कुपितं सव्यसाचिनम
 15 खाण्डवे येन भगवान परत्युद्यातः सुरेश्वरः
     सायकैर वारितश चापि वर्षमाणॊ महात्मना
 16 यक्षा नागास तथा दैत्या ये चान्ये बलगर्विताः
     निहताः पुरुषेन्द्रेण तच चापि विदितं तव
 17 गन्धर्वा घॊषयात्रायां चित्रसेनादयॊ जिताः
     यूयं तैर हरियमाणाश च मॊक्षिता दृढधन्विना
 18 निवातकवचाश चापि देवानां शत्रवस तथा
     सुरैर अवध्याः संग्रामे तेन वीरेण निर्जिताः
 19 दानवानां सहस्राणि हिरण्यपुरवासिनाम
     विजिग्ये पुरुषव्याघ्रः स शक्यॊ मानुषैः कथम
 20 परत्यक्षं चैव ते सर्वं यथाबलम इदं तव
     कषपितं पाण्डुपुत्रेण चेष्टतां नॊ विशां पते
 21 तं तथाभिप्रशंसन्तम अर्जुनं कुपितस तदा
     दरॊणं तव सुतॊ राजन पुनर एवेदम अब्रवीत
 22 अहं दुःशासनः कर्णः शकुनिर मातुलश च मे
     हनिष्यामॊ ऽरजुनं संख्ये दवैधी कृत्याद्य भारतीम
 23 तस्य तद वचनं शरुत्वा भारद्वाजॊ हसन्न इव
     अन्ववर्तत राजानं सवस्ति ते ऽसत्व इति चाब्रवीत
 24 कॊ हि गाण्डीवधन्वानं जवलन्तम इव तेजसा
     अक्षयं कषपयेत कश चित कषत्रियः कषत्रियर्षभम
 25 तं न वित्तपतिर नेन्द्रॊ न यमॊ न जलेश्वरः
     नासुरॊरग रक्षांसि कषपयेयुः सहायुधम
 26 मूढास तव एतानि भाषन्ते यानीमान्य आत्थ भारत
     युद्धे हय अर्जुनम आसाद्य सवस्तिमान कॊ वरजेद गृहान
 27 तवं तु सर्वातिशङ्कित्वान निष्ठुरः पापनिश्चयः
     शरेयसस तवद्धिते युक्तांस तत तद वक्तुम इहेच्छसि
 28 गच्छ तवम अपि कौन्तेयम आत्मार्थेभ्यॊ हि माचिरम
     तवम अप्य आशंससे यॊद्धुं कुलजः कषत्रियॊ हय असि
 29 इमान किं पार्थिवान सर्वान घातयिष्यस्य अनागसः
     तवम अस्य मूलं वैरस्य तस्माद आसादयार्जुनम
 30 एष ते मातुलः पराज्ञः कषत्रधर्मम अनुव्रतः
     दूर्द्यूत देवी गान्धारिः परयात्व अर्जुनम आहवे
 31 एषॊ ऽकषकुशलॊ जिह्मॊ दयूतकृत कितवः शठः
     देविता निकृतिप्रज्ञॊ युधि जेष्यति पाण्डवान
 32 तवया कथितम अत्यन्तं कर्णेन सह हृष्टवत
     असकृच छून्यवन मॊहाद घृतराष्ट्रस्य शृण्वतः
 33 अहं च तात कर्णश च भराता दुःशासनश च मे
     पाण्डुपुत्रान हनिष्यामः सहिताः समरे तरयः
 34 इति ते कत्थमानस्य शरुतं संसदि संसदि
     अनुतिष्ठ परतिज्ञां तां सत्यवाग भव तैः सह
 35 एष ते पाण्डवः शत्रुर अविषह्यॊ ऽगरतः सथितः
     कषत्रधर्मम अवेक्षस्व शलाघ्यस तव वधॊ जयात
 36 दत्तं भुक्तम अधीतं च पराप्तम ऐश्वर्यम ईप्सितम
     कृतकृत्यॊ ऽनृणश चासि मा भैर युध्यस्व पाण्डवम
 37 इत्य उक्त्वा समरे दरॊणॊ नयवर्तत यतः परे
     दवैधी कृत्यततः सेनां युद्धं समभवत तदा
  1 [s]
      tato duryodhano droṇam abhigamyedam abravīt
      amarṣavaśam āpanno janayan harṣatejasī
  2 na marṣaṇīyāḥ saṃgrāme viśramantaḥ śramānvitāḥ
      sapatnā glāna manaso labdhalakṣyā viśeṣataḥ
  3 tat tu marṣitam asmābhir bhavataḥ priyakāmyayā
      ta ete pariviśrāntāḥ pāṇḍavā balavattarāḥ
  4 sarvathā parihīnāḥ sma tejasā ca balena ca
      bhavatā pālyamānās te vivardhante punaḥ punaḥ
  5 divyāny astrāṇi sarvāṇi brahmāstrādīni yāny api
      tāni sarvāṇi tiṣṭhanti bhavaty eva viśeṣataḥ
  6 na pāṇḍaveyā na vayaṃ nānye loke dhanurdharāḥ
      yudhyamānasya te tulyāḥ satyam etad bravīmi te
  7 sa surāsuragandharvān imāṁl lokān dvijottama
      sarvāstravid bhavān hanyād divyair astrair na saṃśayaḥ
  8 sa bhavān marṣayaty enāṃs tvatto bhītān viśeṣataḥ
      śiṣyatvaṃ vā puraskṛtya mama vā mandabhāgyatām
  9 evam uddharṣito droṇaḥ kopitaś cātmajena te
      sa manyur abravīd rājan duryodhanam idaṃ vacaḥ
  10 sthaviraḥ san paraṃ śaktyā ghaṭe duryodhanāhave
     ataḥ paraṃ mayā kāryaṃ kṣudraṃ vijayagṛddhinā
     anastravid ayaṃ sarvo hantavyo 'stravidā janaḥ
 11 yad bhavān manyate cāpi śubhaṃ vā yadi vāśubham
     tad vai kartāsmi kauravya vacanāt tava nānyathā
 12 nihatya sarvapāñcālān yuddhe kṛtvā parākramam
     vimokṣye kavacaṃ rājan satyenāyudham ālabhe
 13 manyase yac ca kaunteyam arjunaṃ śrāntam āhave
     tasya vīryaṃ mahābāho śṛṇu satyena kaurava
 14 taṃ na devā na gandharvā na yakṣā na ca rākṣasāḥ
     utsahante raṇe soḍhuṃ kupitaṃ savyasācinam
 15 khāṇḍave yena bhagavān pratyudyātaḥ sureśvaraḥ
     sāyakair vāritaś cāpi varṣamāṇo mahātmanā
 16 yakṣā nāgās tathā daityā ye cānye balagarvitāḥ
     nihatāḥ puruṣendreṇa tac cāpi viditaṃ tava
 17 gandharvā ghoṣayātrāyāṃ citrasenādayo jitāḥ
     yūyaṃ tair hriyamāṇāś ca mokṣitā dṛḍhadhanvinā
 18 nivātakavacāś cāpi devānāṃ śatravas tathā
     surair avadhyāḥ saṃgrāme tena vīreṇa nirjitāḥ
 19 dānavānāṃ sahasrāṇi hiraṇyapuravāsinām
     vijigye puruṣavyāghraḥ sa śakyo mānuṣaiḥ katham
 20 pratyakṣaṃ caiva te sarvaṃ yathābalam idaṃ tava
     kṣapitaṃ pāṇḍuputreṇa ceṣṭatāṃ no viśāṃ pate
 21 taṃ tathābhipraśaṃsantam arjunaṃ kupitas tadā
     droṇaṃ tava suto rājan punar evedam abravīt
 22 ahaṃ duḥśāsanaḥ karṇaḥ śakunir mātulaś ca me
     haniṣyāmo 'rjunaṃ saṃkhye dvaidhī kṛtyādya bhāratīm
 23 tasya tad vacanaṃ śrutvā bhāradvājo hasann iva
     anvavartata rājānaṃ svasti te 'stv iti cābravīt
 24 ko hi gāṇḍīvadhanvānaṃ jvalantam iva tejasā
     akṣayaṃ kṣapayet kaś cit kṣatriyaḥ kṣatriyarṣabham
 25 taṃ na vittapatir nendro na yamo na jaleśvaraḥ
     nāsuroraga rakṣāṃsi kṣapayeyuḥ sahāyudham
 26 mūḍhās tv etāni bhāṣante yānīmāny āttha bhārata
     yuddhe hy arjunam āsādya svastimān ko vrajed gṛhān
 27 tvaṃ tu sarvātiśaṅkitvān niṣṭhuraḥ pāpaniścayaḥ
     śreyasas tvaddhite yuktāṃs tat tad vaktum ihecchasi
 28 gaccha tvam api kaunteyam ātmārthebhyo hi māciram
     tvam apy āśaṃsase yoddhuṃ kulajaḥ kṣatriyo hy asi
 29 imān kiṃ pārthivān sarvān ghātayiṣyasy anāgasaḥ
     tvam asya mūlaṃ vairasya tasmād āsādayārjunam
 30 eṣa te mātulaḥ prājñaḥ kṣatradharmam anuvrataḥ
     dūrdyūta devī gāndhāriḥ prayātv arjunam āhave
 31 eṣo 'kṣakuśalo jihmo dyūtakṛt kitavaḥ śaṭhaḥ
     devitā nikṛtiprajño yudhi jeṣyati pāṇḍavān
 32 tvayā kathitam atyantaṃ karṇena saha hṛṣṭavat
     asakṛc chūnyavan mohād ghṛtarāṣṭrasya śṛṇvataḥ
 33 ahaṃ ca tāta karṇaś ca bhrātā duḥśāsanaś ca me
     pāṇḍuputrān haniṣyāmaḥ sahitāḥ samare trayaḥ
 34 iti te katthamānasya śrutaṃ saṃsadi saṃsadi
     anutiṣṭha pratijñāṃ tāṃ satyavāg bhava taiḥ saha
 35 eṣa te pāṇḍavaḥ śatrur aviṣahyo 'grataḥ sthitaḥ
     kṣatradharmam avekṣasva ślāghyas tava vadho jayāt
 36 dattaṃ bhuktam adhītaṃ ca prāptam aiśvaryam īpsitam
     kṛtakṛtyo 'nṛṇaś cāsi mā bhair yudhyasva pāṇḍavam
 37 ity uktvā samare droṇo nyavartata yataḥ pare
     dvaidhī kṛtyatataḥ senāṃ yuddhaṃ samabhavat tadā


Next: Chapter 161