Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 157

  1 [धृ]
      एकवीर वधे मॊघा शक्तिः सूतात्मजे यदा
      कस्मात सर्वान समुत्सृज्य स तां पार्थे न मुक्तवान
  2 तस्मिन हते हता हि सयुः सर्वे पाण्डव सृञ्जयाः
      एकवीर वधे कस्मान न युद्धे जयम आदधत
  3 आहूतॊ न निवर्तेयम इति तस्य महाव्रतम
      सवयम आह्वयितव्यः ससूतपुत्रेण फल्गुनः
  4 ततॊ दवैरथम आनीय फल्गुनं शक्रदत्तया
      न जघान वृषा कस्मात तन ममाचक्ष्व संजय
  5 नूनं बुद्धिविहीनश चाप्य असहायश च मे सुतः
      शत्रुभिर वयसितॊपायः कथं नु स जयेद अरीन
  6 या हय अस्य परमा शक्तिर जयस्य च परायणम
      सा शक्तिर वासुदेवेन वयंसितास्य घटॊत्कचे
  7 कुणेर यथा हस्तगतं हरियेद बिल्वं बलीयसा
      तथा शक्तिर अमॊघा सा मॊघी भूता घटॊत्कचे
  8 यथा वराहस्य शुनश च युध्यतॊस; तयॊर अभावे शवपचस्य लाभः
      मन्ये विद्वन वासुदेवस्य तद्वद; युद्धे लाभः कर्ण हैडिम्बयॊर वै
  9 घटॊत्कचॊ यदि हन्याद धि कर्णं; परॊ लाभः स भवेत पाण्डवानाम
      वैकर्तनॊ वा यदि तं निहन्यात; तथापि कृत्यं शक्तिनाशात कृतं सयात
  10 इति पराज्ञः परज्ञयैतद विचार्य; घटॊत्कचं सूतपुत्रेण युद्धे
     अयॊधयद वासुदेवॊ नृसिंहः; परियं कुर्वन पाण्डवानां हितं च
 11 एतच चिकीर्षितं जञात्वा कर्णे मधुनिहा नृप
     नियॊजयाम आस तदा दवैरथे राक्षसेश्वरम
 12 घटॊत्कचं महावीर्यं महाबुद्धिर जनार्दनः
     अमॊघाया विघातार्थं राजन दुर्मन्त्रिते तव
 13 तदैव कृतकार्या हि वयं सयाम कुरूद्वह
     न रक्षेद यदि कृष्णस तं पार्थं कर्णान महारथात
 14 साश्वध्वजरथः संख्ये धृतराष्ट्र पतेद भुवि
     विना जनार्दनं पार्थॊ यॊगानाम ईश्वरं परभुम
 15 तैस तैर उपायैर बहुभी रक्ष्यमाणः स पार्थिव
     जयत्य अभिमुखः शत्रून पार्थः कृष्णेन पालितः
 16 स विशेषं तव अमॊघायाः कृष्णॊ ऽरक्षत पाण्डवम
     हन्यात कषिप्ता हि कौन्तेयं शक्तिर वृक्षम इवाशनिः
 17 [धृ]
     विरॊधी च कुमन्त्री च पराज्ञमानी ममात्मजः
     यस्यैष समतिक्रान्तॊ वधॊपायॊ जयं परति
 18 तवापि समतिक्रान्तम एतद गावल्गणे कथम
     एतम अर्थं महाबुद्धे यत तवया नावबॊधितः
 19 [स]
     दुर्यॊधनस्य शकुनेर मम दुःशासनस्य च
     रात्रौ रात्रौ भवत्य एषा नित्यम एव समर्थना
 20 शवः सर्वसैन्यान उत्सृज्य जहि कर्ण धनंजयम
     परेष्यवत पाण्डुपाञ्चालान उपभॊक्ष्यामहे ततः
 21 अथ वा निहते पार्थे पाण्डुष्व अन्यतमं ततः
     सथापयेद युधि वार्ष्णेयस तस्मात कृष्णॊ निपात्यताम
 22 कृष्णॊ हि मूलं पाण्डूनां पार्थः सकन्ध इवॊद्गतः
     शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसंज्ञिताः
 23 कृष्णाश्रयाः कृष्ण बलाः कृष्ण नाथाश च पाण्डवाः
     कृष्णः परायणं चैषां जयॊतिषाम इव चन्द्रमाः
 24 तस्मात पर्णानि शाखाश च सकन्धं चॊत्सृज्य सूतज
     कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा
 25 हन्याद यदि हि दाशार्हं कर्णॊ यादवनन्दनम
     कृत्स्ना वसुमती राजन वशे ते सयान न संशयः
 26 यदि हि स निहतः शयीत भूमौ; यदुकुलपाण्डवनन्दनॊ महात्मा
     ननु तव वसुधा नरेन्द्र सर्वा; स गिरिसमुद्र वना वशं वरजेत
 27 सा तु बुद्धिः कृताप्य एवं जाग्रति तरिदशेश्वरे
     अप्रमेये हृषीकेशे युद्धकाले वयमुह्यत
 28 अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः
     न हय एनम ऐच्छत परमुखे सौतेः सथापयितुं रणे
 29 अन्यांश चास्मै रथॊदारान उपस्थापयद अच्युतः
     अमॊघां तां कथं शक्तिं मॊघां कुर्याम इति परभॊ
 30 ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः
     पप्रच्छ रथशार्दूल कर्णं परति महारथम
 31 अयं च परत्ययः कर्णे शक्त्या चामितविक्रम
     किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा
 32 [वासु]
     दुःषासनश च कर्णश च शकुनिश च स सैन्धवः
     सततं मन्त्रयन्ति सम दुर्यॊधन पुरॊगमाः
 33 कर्ण कर्ण महेष्वास रणे ऽमितपराक्रम
     नान्यस्य शक्तिर एषा ते मॊक्तव्या जयतां वर
 34 ऋते महारथात पार्थात कुन्तीपुत्राद धनंजयात
     स हि तेषाम अतियशा देवानाम इव वासवः
 35 तस्मिन विनिहते सर्वे पाण्डवाः सृञ्जयैः सह
     भविष्यन्ति गतात्मानः सुरा इव निरग्नयः
 36 तथेति च परतिज्ञातं कर्णेन शिनिपुंगव
     हृदि नित्यं तु कर्णस्य वधॊ गाण्डीवधन्वनः
 37 अहम एव तु राधेयं मॊहयामि युधां वर
     यतॊ नावसृजच छक्तिं पाण्डवे शवेतवाहने
 38 फल्गुनस्य हि तां मृत्युम अवगम्य युयुत्सतः
     न निद्रा न च मे हर्षॊ मनसॊ ऽसति युधां वर
 39 घटॊत्कचे वयंसितां तु दृष्ट्वा तां शिनिपुंगव
     मृत्यॊर आस्यान्तरान मुक्तं पश्याम्य अद्य धनंजयम
 40 न पिता न च मे माता न यूयं भरातरस तथा
     न च पराणास तथा रक्ष्या यथा बीभत्सुर आहवे
 41 तरैलॊक्यराज्याद यत किं चिद भवेद अन्यत सुदुर्लभम
     नेच्छेयं सात्वताहं तद विना पार्थं धनंजयम
 42 अतः परहर्षः सुमहान युयुधानाद्य मे ऽभवत
     मृतं परत्यागतम इव दृष्ट्वा पार्थं धनंजयम
 43 अतश च परहितॊ युद्धे मया कर्णाय राक्षसः
     न हय अन्यः समरे रात्रौ शक्तः कर्णं परबाधितुम
 44 [स]
     इति सात्यकये पराह तदा देवकिनन्दनः
     धनंजय हिते युक्तस तत्प्रिये सततं रतः
  1 [dhṛ]
      ekavīra vadhe moghā śaktiḥ sūtātmaje yadā
      kasmāt sarvān samutsṛjya sa tāṃ pārthe na muktavān
  2 tasmin hate hatā hi syuḥ sarve pāṇḍava sṛñjayāḥ
      ekavīra vadhe kasmān na yuddhe jayam ādadhat
  3 āhūto na nivarteyam iti tasya mahāvratam
      svayam āhvayitavyaḥ sasūtaputreṇa phalgunaḥ
  4 tato dvairatham ānīya phalgunaṃ śakradattayā
      na jaghāna vṛṣā kasmāt tan mamācakṣva saṃjaya
  5 nūnaṃ buddhivihīnaś cāpy asahāyaś ca me sutaḥ
      śatrubhir vyasitopāyaḥ kathaṃ nu sa jayed arīn
  6 yā hy asya paramā śaktir jayasya ca parāyaṇam
      sā śaktir vāsudevena vyaṃsitāsya ghaṭotkace
  7 kuṇer yathā hastagataṃ hriyed bilvaṃ balīyasā
      tathā śaktir amoghā sā moghī bhūtā ghaṭotkace
  8 yathā varāhasya śunaś ca yudhyatos; tayor abhāve śvapacasya lābhaḥ
      manye vidvan vāsudevasya tadvad; yuddhe lābhaḥ karṇa haiḍimbayor vai
  9 ghaṭotkaco yadi hanyād dhi karṇaṃ; paro lābhaḥ sa bhavet pāṇḍavānām
      vaikartano vā yadi taṃ nihanyāt; tathāpi kṛtyaṃ śaktināśāt kṛtaṃ syāt
  10 iti prājñaḥ prajñayaitad vicārya; ghaṭotkacaṃ sūtaputreṇa yuddhe
     ayodhayad vāsudevo nṛsiṃhaḥ; priyaṃ kurvan pāṇḍavānāṃ hitaṃ ca
 11 etac cikīrṣitaṃ jñātvā karṇe madhunihā nṛpa
     niyojayām āsa tadā dvairathe rākṣaseśvaram
 12 ghaṭotkacaṃ mahāvīryaṃ mahābuddhir janārdanaḥ
     amoghāyā vighātārthaṃ rājan durmantrite tava
 13 tadaiva kṛtakāryā hi vayaṃ syāma kurūdvaha
     na rakṣed yadi kṛṣṇas taṃ pārthaṃ karṇān mahārathāt
 14 sāśvadhvajarathaḥ saṃkhye dhṛtarāṣṭra pated bhuvi
     vinā janārdanaṃ pārtho yogānām īśvaraṃ prabhum
 15 tais tair upāyair bahubhī rakṣyamāṇaḥ sa pārthiva
     jayaty abhimukhaḥ śatrūn pārthaḥ kṛṣṇena pālitaḥ
 16 sa viśeṣaṃ tv amoghāyāḥ kṛṣṇo 'rakṣata pāṇḍavam
     hanyāt kṣiptā hi kaunteyaṃ śaktir vṛkṣam ivāśaniḥ
 17 [dhṛ]
     virodhī ca kumantrī ca prājñamānī mamātmajaḥ
     yasyaiṣa samatikrānto vadhopāyo jayaṃ prati
 18 tavāpi samatikrāntam etad gāvalgaṇe katham
     etam arthaṃ mahābuddhe yat tvayā nāvabodhitaḥ
 19 [s]
     duryodhanasya śakuner mama duḥśāsanasya ca
     rātrau rātrau bhavaty eṣā nityam eva samarthanā
 20 śvaḥ sarvasainyān utsṛjya jahi karṇa dhanaṃjayam
     preṣyavat pāṇḍupāñcālān upabhokṣyāmahe tataḥ
 21 atha vā nihate pārthe pāṇḍuṣv anyatamaṃ tataḥ
     sthāpayed yudhi vārṣṇeyas tasmāt kṛṣṇo nipātyatām
 22 kṛṣṇo hi mūlaṃ pāṇḍūnāṃ pārthaḥ skandha ivodgataḥ
     śākhā ivetare pārthāḥ pāñcālāḥ patrasaṃjñitāḥ
 23 kṛṣṇāśrayāḥ kṛṣṇa balāḥ kṛṣṇa nāthāś ca pāṇḍavāḥ
     kṛṣṇaḥ parāyaṇaṃ caiṣāṃ jyotiṣām iva candramāḥ
 24 tasmāt parṇāni śākhāś ca skandhaṃ cotsṛjya sūtaja
     kṛṣṇaṃ nikṛndhi pāṇḍūnāṃ mūlaṃ sarvatra sarvadā
 25 hanyād yadi hi dāśārhaṃ karṇo yādavanandanam
     kṛtsnā vasumatī rājan vaśe te syān na saṃśayaḥ
 26 yadi hi sa nihataḥ śayīta bhūmau; yadukulapāṇḍavanandano mahātmā
     nanu tava vasudhā narendra sarvā; sa girisamudra vanā vaśaṃ vrajeta
 27 sā tu buddhiḥ kṛtāpy evaṃ jāgrati tridaśeśvare
     aprameye hṛṣīkeśe yuddhakāle vyamuhyata
 28 arjunaṃ cāpi kaunteyaṃ sadā rakṣati keśavaḥ
     na hy enam aicchat pramukhe sauteḥ sthāpayituṃ raṇe
 29 anyāṃś cāsmai rathodārān upasthāpayad acyutaḥ
     amoghāṃ tāṃ kathaṃ śaktiṃ moghāṃ kuryām iti prabho
 30 tataḥ kṛṣṇaṃ mahābāhuḥ sātyakiḥ satyavikramaḥ
     papraccha rathaśārdūla karṇaṃ prati mahāratham
 31 ayaṃ ca pratyayaḥ karṇe śaktyā cāmitavikrama
     kimarthaṃ sūtaputreṇa na muktā phalgune tu sā
 32 [vāsu]
     duḥṣāsanaś ca karṇaś ca śakuniś ca sa saindhavaḥ
     satataṃ mantrayanti sma duryodhana purogamāḥ
 33 karṇa karṇa maheṣvāsa raṇe 'mitaparākrama
     nānyasya śaktir eṣā te moktavyā jayatāṃ vara
 34 ṛte mahārathāt pārthāt kuntīputrād dhanaṃjayāt
     sa hi teṣām atiyaśā devānām iva vāsavaḥ
 35 tasmin vinihate sarve pāṇḍavāḥ sṛñjayaiḥ saha
     bhaviṣyanti gatātmānaḥ surā iva niragnayaḥ
 36 tatheti ca pratijñātaṃ karṇena śinipuṃgava
     hṛdi nityaṃ tu karṇasya vadho gāṇḍīvadhanvanaḥ
 37 aham eva tu rādheyaṃ mohayāmi yudhāṃ vara
     yato nāvasṛjac chaktiṃ pāṇḍave śvetavāhane
 38 phalgunasya hi tāṃ mṛtyum avagamya yuyutsataḥ
     na nidrā na ca me harṣo manaso 'sti yudhāṃ vara
 39 ghaṭotkace vyaṃsitāṃ tu dṛṣṭvā tāṃ śinipuṃgava
     mṛtyor āsyāntarān muktaṃ paśyāmy adya dhanaṃjayam
 40 na pitā na ca me mātā na yūyaṃ bhrātaras tathā
     na ca prāṇās tathā rakṣyā yathā bībhatsur āhave
 41 trailokyarājyād yat kiṃ cid bhaved anyat sudurlabham
     neccheyaṃ sātvatāhaṃ tad vinā pārthaṃ dhanaṃjayam
 42 ataḥ praharṣaḥ sumahān yuyudhānādya me 'bhavat
     mṛtaṃ pratyāgatam iva dṛṣṭvā pārthaṃ dhanaṃjayam
 43 ataś ca prahito yuddhe mayā karṇāya rākṣasaḥ
     na hy anyaḥ samare rātrau śaktaḥ karṇaṃ prabādhitum
 44 [s]
     iti sātyakaye prāha tadā devakinandanaḥ
     dhanaṃjaya hite yuktas tatpriye satataṃ rataḥ


Next: Chapter 158