Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 156

  1 [अर्ज]
      कथम अस्मद्धितार्थं ते कैश च यॊगैर जनार्दन
      जरासंधप्रभृतयॊ घातिताः पृथिवीष्वराः
  2 [वासु]
      जरा संघश चेदिराजॊ नैषादिश च महाबलः
      यदि सयुर न हताः पूर्वम इदानीं सयुर भयंकराः
  3 सुयॊधनस तान अपश्यं कृषुयाद रथसत्तमान
      ते ऽसमाभिर नित्यसंदुष्टाः संश्रयेयुश च कौरवान
  4 ते हि वीरा महात्मानः कृतास्त्रा दृढयॊधिनः
      धार्तराष्ट्रीं चमूं कृत्स्नां रक्षेयुर अमरा इव
  5 सूतपुत्रॊ जरासंधश चेदिराजॊ निषादजः
      सुयॊधनं समाश्रित्य पतेरन पृथिवीम इमाम
  6 यॊगैर अपि हता यैस ते तान मे शृणु धनंजय
      अजय्या हि विना यॊगैर मृधे ते दैवतैर अपि
  7 एकैकॊ हि पृथक तेषां समस्तां सुरवाहिनीम
      यॊधयेत समरे पार्थ लॊकपालाभिरक्षिताम
  8 जरासंधॊ हि रुषितॊ रौहिणेय परधर्षितः
      अस्मद्वधार्थं चिक्षेप गदां वै लॊहिता मुखीम
  9 सीमन्तम इव कुर्वाणां नभसः पावकप्रभाम
      वयदृश्यतापतन्ती सा शक्र मुक्ता यथाशनिः
  10 ताम आपतन्तीं दृष्ट्वैव गदां रॊहिणिनन्दनः
     परतिघातार्थम अस्त्रं वै सथूणाकर्णम अवासृजत
 11 अस्त्रवेगप्रतिहता सा गदा परापतद भुवि
     दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान
 12 तत्र सम राक्षसी घॊरा जरा नामाशु विक्रमा
     संधयाम आस तं जातं जराल्संधम अरिंदमम
 13 दवाभ्यां जातॊ हि मातृभ्याम अर्धदेहः पृथक पृथक
     तया स संधितॊ यस्माज जरासंधस ततः समृतः
 14 सा तु भूमिगता पार्थ हता स सुतबान्धवा
     गदया तेन चास्त्रेण सथूणाकर्णेन राक्षसी
 15 विना भूतः सगदया जरासंधॊ महामृधे
     निहतॊ भीमसेनेन पश्यतस ते धनंजय
 16 यदि हि सयाद गदापाणिर जरासंधः परतापवान
     सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरॊत्तम
 17 तवद्धितार्थं हि नैषादिर अङ्गुष्ठेन वियॊजितः
     दरॊणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः
 18 स तु बद्धाङ्गुलि तराणॊ नैषादिर दृढविक्रमः
     अस्यन्न एकॊ वनचरॊ बभौ राम इवापरः
 19 एकलब्यं हि साङ्गुष्ठम अशक्ता देवदानवाः
     स राक्षसॊरगाः पार्थ विजेतुं युधि कर्हि चित
 20 किम उ मानुषमात्रेण शक्यः सयात परतिवीक्षितुम
     दृढमुष्टिः कृती नित्यम अस्यमानॊ दिवानिशम
 21 तवद्धितार्थं तु स मया हतः संग्राममूधनि
     चेदिराजश च विक्रान्तः परत्यक्षं निहतस तव
 22 स चाप्य अशक्यः संग्रामे जेतुं सर्वैः सुरासुरैः
     वधार्थं तस्य जातॊ ऽहम अन्येषां च सुरद्विषाम
 23 तवत्सहायॊ नरव्याघ्र लॊकानां हितकाम्यया
     हिडिम्बबककिर्मीरा भीमसेनेन पातिताः
     रावणेन समप्राणा बरह्म यज्ञविनाशनाः
 24 हतस तथैव मायावी हैडिम्बेनाप्य अलायुधः
     हैडिम्बश चाप्य उपायेन शक्त्या कर्णेन घातितः
 25 यदि हय एनं नाहनिष्यत कर्णः शक्त्या महामृधे
     मया वध्यॊ ऽभविष्यत स भैमसेनिर घटॊत्कचः
 26 मया न निहतः पूर्वम एष युष्पत परियेप्सया
     एष हि बराह्मण दवेषी यज्ञद्वेषी च राक्षसः
 27 धर्मस्य लॊप्ता पापात्मा तस्माद एष निपातितः
     वयंसिता चाप्य उपायेन शक्रदत्ता मयानघ
 28 ये हि धर्मस्य लॊप्तारॊ वध्यास ते मम पाण्डव
     धर्मसंस्थापनार्थं हि परतिज्ञैषा ममाव्यया
 29 बरह्मसत्यं दमः शौचं धर्मॊ हरीः शरीर धृतिः कषमा
     यत्र तत्र रमे नित्यम अहं सत्येन ते शपे
 30 न विषादस तवया कार्यः कर्म वैकर्तनं परति
     उपदेक्ष्याम्य उपायं ते येन तं परसहिष्यसि
 31 सुयॊधनं चापि रणे हनिष्यति वृकॊदरः
     तस्य चापि वधॊपायं वक्ष्यामि तव पाण्डवः
 32 वर्धते तुमुलस तव एष शब्दः परचमूं परति
     विद्रवन्ति च सैन्यानि तवदीयानि दिशॊ दश
 33 लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव
     दहत्य एष च वः सैन्यं दरॊणः परहरतां वरः
  1 [arj]
      katham asmaddhitārthaṃ te kaiś ca yogair janārdana
      jarāsaṃdhaprabhṛtayo ghātitāḥ pṛthivīṣvarāḥ
  2 [vāsu]
      jarā saṃghaś cedirājo naiṣādiś ca mahābalaḥ
      yadi syur na hatāḥ pūrvam idānīṃ syur bhayaṃkarāḥ
  3 suyodhanas tān apaśyaṃ kṛṣuyād rathasattamān
      te 'smābhir nityasaṃduṣṭāḥ saṃśrayeyuś ca kauravān
  4 te hi vīrā mahātmānaḥ kṛtāstrā dṛḍhayodhinaḥ
      dhārtarāṣṭrīṃ camūṃ kṛtsnāṃ rakṣeyur amarā iva
  5 sūtaputro jarāsaṃdhaś cedirājo niṣādajaḥ
      suyodhanaṃ samāśritya pateran pṛthivīm imām
  6 yogair api hatā yais te tān me śṛṇu dhanaṃjaya
      ajayyā hi vinā yogair mṛdhe te daivatair api
  7 ekaiko hi pṛthak teṣāṃ samastāṃ suravāhinīm
      yodhayet samare pārtha lokapālābhirakṣitām
  8 jarāsaṃdho hi ruṣito rauhiṇeya pradharṣitaḥ
      asmadvadhārthaṃ cikṣepa gadāṃ vai lohitā mukhīm
  9 sīmantam iva kurvāṇāṃ nabhasaḥ pāvakaprabhām
      vyadṛśyatāpatantī sā śakra muktā yathāśaniḥ
  10 tām āpatantīṃ dṛṣṭvaiva gadāṃ rohiṇinandanaḥ
     pratighātārtham astraṃ vai sthūṇākarṇam avāsṛjat
 11 astravegapratihatā sā gadā prāpatad bhuvi
     dārayantī dharāṃ devīṃ kampayantīva parvatān
 12 tatra sma rākṣasī ghorā jarā nāmāśu vikramā
     saṃdhayām āsa taṃ jātaṃ jarālsaṃdham ariṃdamam
 13 dvābhyāṃ jāto hi mātṛbhyām ardhadehaḥ pṛthak pṛthak
     tayā sa saṃdhito yasmāj jarāsaṃdhas tataḥ smṛtaḥ
 14 sā tu bhūmigatā pārtha hatā sa sutabāndhavā
     gadayā tena cāstreṇa sthūṇākarṇena rākṣasī
 15 vinā bhūtaḥ sagadayā jarāsaṃdho mahāmṛdhe
     nihato bhīmasenena paśyatas te dhanaṃjaya
 16 yadi hi syād gadāpāṇir jarāsaṃdhaḥ pratāpavān
     sendrā devā na taṃ hantuṃ raṇe śaktā narottama
 17 tvaddhitārthaṃ hi naiṣādir aṅguṣṭhena viyojitaḥ
     droṇenācāryakaṃ kṛtvā chadmanā satyavikramaḥ
 18 sa tu baddhāṅguli trāṇo naiṣādir dṛḍhavikramaḥ
     asyann eko vanacaro babhau rāma ivāparaḥ
 19 ekalabyaṃ hi sāṅguṣṭham aśaktā devadānavāḥ
     sa rākṣasoragāḥ pārtha vijetuṃ yudhi karhi cit
 20 kim u mānuṣamātreṇa śakyaḥ syāt prativīkṣitum
     dṛḍhamuṣṭiḥ kṛtī nityam asyamāno divāniśam
 21 tvaddhitārthaṃ tu sa mayā hataḥ saṃgrāmamūdhani
     cedirājaś ca vikrāntaḥ pratyakṣaṃ nihatas tava
 22 sa cāpy aśakyaḥ saṃgrāme jetuṃ sarvaiḥ surāsuraiḥ
     vadhārthaṃ tasya jāto 'ham anyeṣāṃ ca suradviṣām
 23 tvatsahāyo naravyāghra lokānāṃ hitakāmyayā
     hiḍimbabakakirmīrā bhīmasenena pātitāḥ
     rāvaṇena samaprāṇā brahma yajñavināśanāḥ
 24 hatas tathaiva māyāvī haiḍimbenāpy alāyudhaḥ
     haiḍimbaś cāpy upāyena śaktyā karṇena ghātitaḥ
 25 yadi hy enaṃ nāhaniṣyat karṇaḥ śaktyā mahāmṛdhe
     mayā vadhyo 'bhaviṣyat sa bhaimasenir ghaṭotkacaḥ
 26 mayā na nihataḥ pūrvam eṣa yuṣpat priyepsayā
     eṣa hi brāhmaṇa dveṣī yajñadveṣī ca rākṣasaḥ
 27 dharmasya loptā pāpātmā tasmād eṣa nipātitaḥ
     vyaṃsitā cāpy upāyena śakradattā mayānagha
 28 ye hi dharmasya loptāro vadhyās te mama pāṇḍava
     dharmasaṃsthāpanārthaṃ hi pratijñaiṣā mamāvyayā
 29 brahmasatyaṃ damaḥ śaucaṃ dharmo hrīḥ śrīr dhṛtiḥ kṣamā
     yatra tatra rame nityam ahaṃ satyena te śape
 30 na viṣādas tvayā kāryaḥ karma vaikartanaṃ prati
     upadekṣyāmy upāyaṃ te yena taṃ prasahiṣyasi
 31 suyodhanaṃ cāpi raṇe haniṣyati vṛkodaraḥ
     tasya cāpi vadhopāyaṃ vakṣyāmi tava pāṇḍavaḥ
 32 vardhate tumulas tv eṣa śabdaḥ paracamūṃ prati
     vidravanti ca sainyāni tvadīyāni diśo daśa
 33 labdhalakṣyā hi kauravyā vidhamanti camūṃ tava
     dahaty eṣa ca vaḥ sainyaṃ droṇaḥ praharatāṃ varaḥ


Next: Chapter 157