Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 148

  1 [स]
      ततः कर्णॊ रणे दृष्ट्वा पार्षतं परवीरहा
      आजघानॊरसि शरैर दशभिर मर्मभेदिभिः
  2 परतिविव्याध तं तूर्णं धृष्टद्युम्नॊ ऽपि मारिष
      पञ्चभिः सायकैर हृष्टस तिष्ठ तिष्ठेति चाब्रवीत
  3 ताव अन्यॊन्यं शरैः संख्ये संछाद्य सुमहारथौ
      पुनः पूर्णायतॊत्सृष्टैर विव्यधाते परस्परम
  4 ततः पाञ्चाल मुख्यस्य धृष्टद्युम्नस्य संयुगे
      सारथिं चतुरश चाश्वान कर्णॊ विव्याध सायकैः
  5 कार्मुकप्रवरं चास्य परचिच्छेद शितैः शरैः
      सारथिं चास्य भल्लेन रथनीडाद अपातयत
  6 धृष्टद्युम्नस तु विरथॊ हताश्वॊ हतसारथिः
      गृहीत्वा परिघं घॊरं कर्णस्याश्वान अपीपिषत
  7 विद्धश च बहुभिस तेन शरैर आशीविषॊपमैः
      ततॊ युधिष्ठिरानीकं पद्भ्याम एवान्ववर्तत
      आरुरॊह रथं चापि सहदेवस्य मारिष
  8 कर्णस्यापि रथे वाहान अन्यान सूतॊ नययॊजयत
      शङ्खवर्णान महावेगान सैन्धवान साधु वाहिनः
  9 लब्धलक्ष्यस तु राधेयः पाञ्चालानां महारथान
      अभ्यपीडयद आयस्तः शरैर मेघ इवाचलान
  10 सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः
     संप्राद्रवत सुसंत्रस्ता सिंहेनेवार्दिता मृगी
 11 पतितास तुरगेभ्यश च गजेभ्यश च महीतले
     रथेभ्यश च नरास तूर्णम अदृश्यन्त ततस ततः
 12 धावमानस्य यॊधस्य कषुरप्रैः स महामृधे
     बाहू चिच्छेद वै कर्णः शिरश चैव सकुण्डलम
 13 ऊरू चिच्छेद चान्यस्य गजस्थस्य विशां पते
     वाजिपृष्ठ गतस्यापि भूमिष्ठस्य च मारिष
 14 नाज्ञासिषुर धावमाना बहवश च महारथाः
     संछिन्नान्य आत्मगात्राणि वाहनानि च संयुगे
 15 ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह
     तृणप्रस्पन्दनाच चापि सूतपुत्रं सम मेनिरे
 16 अपि सवं समरे यॊधं धावमानं विचेतसः
     कर्णम एवाभ्यमन्यन्त ततॊ भीता दरवन्ति ते
 17 तान्य अनीकानि भग्नानि दरवमाणानि भारत
     अभ्यद्रवद दरुतं कर्णः पृष्ठतॊ विकिरञ शरान
 18 अवेक्षमाणास ते ऽनयॊन्यं सुसंमूढा विचेतसः
     नाशक्नुवन्न अवस्थातुं काल्यमाना महात्मना
 19 कर्णेनाभ्याहता राजन पाञ्चालाः परमेषुभिः
     दरॊणेन च दिशः सर्वा वीक्षमाणाः परदुद्रुवुः
 20 ततॊ युधिष्ठिरॊ राजा सवसैन्यं परेक्ष्य विद्रुतम
     अपयाने मतिं कृत्वा फल्गुनं वाक्यम अब्रवीत
 21 पश्य कर्णं महेष्वासं धनुष्पाणिम अवस्थितम
     निशीथे दारुणे काले तपन्तम इव भास्करम
 22 कर्ण सायकनुन्नानां करॊशताम एष निस्वनः
     अनिशं शरूयते पार्थ तवद्बन्धूनाम अनाथवत
 23 यथा विसृजतश चास्य संदधानस्य चाशुगान
     पश्यामि जय विक्रान्तं कषपयिष्यति नॊ धरुवम
 24 यद अत्रानन्तरं कार्यं पराप्तकालं परपश्यसि
     कर्णस्य वधसंयुक्तं तत कुरुष्व धनंजय
 25 एवम उक्तॊ महाबाहुः पार्थः कृष्णम अथाब्रवीत
     भीतः कुन्तीसुतॊ राजा राधेयस्यातिविक्रमात
 26 एवंगते पराप्तकालं कर्णानीके पुनः पुनः
     भवान वयवस्यतां कषिप्रं दरवते हि वरूथिनी
 27 दरॊण सायकनुन्नानां भग्नानां मधुसूदन
     कर्णेन तरास्यमानानाम अवस्थानं न विद्यते
 28 पश्यामि च तथा कर्णं विचरन्तम अभीतवत
     दरवमाणान रथॊदारान किरन्तं विशिखैः शितैः
 29 नैतद अस्यॊत्सहे सॊढुं चरितं रणमूर्धनि
     परत्यक्षं वृष्णिशार्दूल पादस्पर्शम इवॊरगः
 30 स भवान अत्र यात्वाशु यत्र कर्णॊ महारथः
     अहम एनं वधिष्यामि मां वैष मधुसूदन
 31 [वासु]
     पश्यामि कर्णं कौन्तेय देवराजम इवाहवे
     विचरन्तं नरव्याघ्रम अतिमानुष विक्रमम
 32 नैतस्यान्यॊ ऽसमि समरे परत्युद्यात धनंजय
     ऋते तवां पुरुषव्याघ्र राक्षसाद वा घटॊत्कचात
 33 न तु तावद अहं मन्ये पराप्तकालं तवानघ
     समागमं महाबाहॊ सूतपुत्रेण संयुगे
 34 दीप्यमाना महॊल्केव तिष्ठत्य अस्य हि वासवी
     तवदर्थं हि महाबाहॊ रौद्ररूपं बिभर्ति च
 35 घटॊत्कचस तु राधेयं परत्युद्यातु महाबलः
     स हि भीमेन बलिना जातः सुरपराक्रमः
 36 तस्मिन्न अस्त्राणि दिव्यानि राक्षसान्य असुराणि च
     सततं चानुरक्तॊ वॊ हितैषी च घटॊत्कचः
     विजेष्यति रणे कर्णम इति मे नात्र संशयः
 37 [वासु]
     एवम उक्त्वा महाबाहुः पार्थं पुष्कर लॊचनः
     आजुहावाथ तद रक्षस तच चासीत परादुर अग्रतः
 38 कवची स शरी खड्गी सधन्वा च विशां पते
     अभिवाद्य ततः कृष्णं पाण्डवं च धनंजयम
     अब्रवीत तं तदा हृष्टस तव अयम अस्म्य अनुशाधि माम
 39 ततस तं मेघसंकाशं दीप्तास्यं दीप्तकुण्डलम
     अभ्यभाषत हैडिम्बं दाशार्हः परहसन्न इव
 40 घटॊत्कच विजानीहि यत तवां वक्ष्यामि पुत्रक
     पराप्तॊ विक्रमकालॊ ऽयं तव नान्यस्य कस्य चित
 41 स भवान मज्जमानानां बन्धूनां तवं पलवॊ यथा
     विविधानि तवास्त्राणि सन्ति माया च राक्षसी
 42 पश्य कर्णेन हैडिम्ब पाण्डवानाम अनीकिनी
     काल्यमाना यथा गावः पालेन रणमूर्धनि
 43 एष कर्णॊ महेष्वासॊ मतिमान दृढविक्रमः
     पाण्डवानाम अनीकेषु निहन्ति कषत्रियर्षभान
 44 किरन्तः शरवर्षाणि महान्ति दृढधन्विनः
     न शक्नुवन्त्य अवस्थातुं पीड्यमानाः शरार्चिषा
 45 निशीथे सूतपुत्रेण शरवर्षेण पीडिताः
     एते दरवन्ति पाञ्चालाः सिंहस्येव भयान मृगाः
 46 एतस्यैवं परवृद्धस्य सूतपुत्रस्य संयुगे
     निषेद्धा विद्यते नान्यस तवदृते भीमविक्रम
 47 स तवं कुरु महाबाहॊ कर्म युक्तम इहात्मनः
     मातुलानां पितॄणां च तेजसॊ ऽसत्रबलस्य च
 48 एतदर्थं हि हैडिम्ब पुत्रान इच्छन्ति मानवाः
     कथं नस तारयेद दुःखात स तवं तारय बान्धवान
 49 तव हय अस्त्रबलं भीमं मायाश च तव दुस्तराः
     संग्रामे युध्यमानस्य सततं भीमनन्दन
 50 पाण्डवानां परभग्नानां कर्णेन शितसायकैः
     मज्जतां धार्तराष्ट्रेषु भव पारं परंतप
 51 रात्रौ हि राक्षसा भूयॊ भवन्त्य अमितविक्रमाः
     बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः
 52 जहि कर्णं महेष्वासं निशीथे मायया रणे
     पार्था दरॊणं वधिष्यन्ति धृष्टद्युम्नपुरॊगमाः
 53 केशवस्य वचः शरुत्वा बीभत्सुर अपि राक्षसम
     अभ्यभाषत कौरव्य घटॊत्कचम अरिंदमम
 54 घटॊत्कच भवांश चैव दीर्घबाहुश च सात्यकिः
     मतौ मे सर्वसैन्येषु भीमसेनश च पाण्डवः
 55 स भवान यातु कर्णेन दवैरथं युध्यतां निशि
     सात्यकिः पृष्ठगॊपस ते भविष्यति महारथः
 56 जहि कर्णं रणे शूरं सात्वतेन सहायवान
     यथेन्द्रस तारकं पूर्वं सकन्देन सह जघ्निवान
 57 [घ]
     अलम एवास्मि कर्णाय दरॊणायालं च सत्तम
     अन्येषां कषत्रियाणां च कृतास्त्राणां महात्मनाम
 58 अद्य दास्यामि संग्रामं सूतपुत्राय तं निशि
     यं जनाः संप्रवक्ष्यन्ति यावद भूमिर धरिष्यति
 59 न चात्र शूरान मॊक्ष्यामि न भीतान न कृताञ्जलीन
     सर्वाम एव वधिष्यामि राक्षसं धर्मम आस्थितः
 60 [घ]
     एवम उक्त्वा महाबाहुर हैडिम्बः परवीरहा
     अभ्ययात तुमुले कर्णं तव सैन्यं विभीषयन
 61 तम आपतन्तं संक्रुद्धं दीप्तास्यम इव पन्नगम
     अभ्यस्यन परमेष्वासः परतिजग्राह सूतजः
 62 तयॊः समभवद युद्धं कर्ण राक्षसयॊर निशि
     गर्जतॊ राजशार्दूल शक्र परह्रादयॊर इव
  1 [s]
      tataḥ karṇo raṇe dṛṣṭvā pārṣataṃ paravīrahā
      ājaghānorasi śarair daśabhir marmabhedibhiḥ
  2 prativivyādha taṃ tūrṇaṃ dhṛṣṭadyumno 'pi māriṣa
      pañcabhiḥ sāyakair hṛṣṭas tiṣṭha tiṣṭheti cābravīt
  3 tāv anyonyaṃ śaraiḥ saṃkhye saṃchādya sumahārathau
      punaḥ pūrṇāyatotsṛṣṭair vivyadhāte parasparam
  4 tataḥ pāñcāla mukhyasya dhṛṣṭadyumnasya saṃyuge
      sārathiṃ caturaś cāśvān karṇo vivyādha sāyakaiḥ
  5 kārmukapravaraṃ cāsya praciccheda śitaiḥ śaraiḥ
      sārathiṃ cāsya bhallena rathanīḍād apātayat
  6 dhṛṣṭadyumnas tu viratho hatāśvo hatasārathiḥ
      gṛhītvā parighaṃ ghoraṃ karṇasyāśvān apīpiṣat
  7 viddhaś ca bahubhis tena śarair āśīviṣopamaiḥ
      tato yudhiṣṭhirānīkaṃ padbhyām evānvavartata
      āruroha rathaṃ cāpi sahadevasya māriṣa
  8 karṇasyāpi rathe vāhān anyān sūto nyayojayat
      śaṅkhavarṇān mahāvegān saindhavān sādhu vāhinaḥ
  9 labdhalakṣyas tu rādheyaḥ pāñcālānāṃ mahārathān
      abhyapīḍayad āyastaḥ śarair megha ivācalān
  10 sā pīḍyamānā karṇena pāñcālānāṃ mahācamūḥ
     saṃprādravat susaṃtrastā siṃhenevārditā mṛgī
 11 patitās turagebhyaś ca gajebhyaś ca mahītale
     rathebhyaś ca narās tūrṇam adṛśyanta tatas tataḥ
 12 dhāvamānasya yodhasya kṣurapraiḥ sa mahāmṛdhe
     bāhū ciccheda vai karṇaḥ śiraś caiva sakuṇḍalam
 13 ūrū ciccheda cānyasya gajasthasya viśāṃ pate
     vājipṛṣṭha gatasyāpi bhūmiṣṭhasya ca māriṣa
 14 nājñāsiṣur dhāvamānā bahavaś ca mahārathāḥ
     saṃchinnāny ātmagātrāṇi vāhanāni ca saṃyuge
 15 te vadhyamānāḥ samare pāñcālāḥ sṛñjayaiḥ saha
     tṛṇapraspandanāc cāpi sūtaputraṃ sma menire
 16 api svaṃ samare yodhaṃ dhāvamānaṃ vicetasaḥ
     karṇam evābhyamanyanta tato bhītā dravanti te
 17 tāny anīkāni bhagnāni dravamāṇāni bhārata
     abhyadravad drutaṃ karṇaḥ pṛṣṭhato vikirañ śarān
 18 avekṣamāṇās te 'nyonyaṃ susaṃmūḍhā vicetasaḥ
     nāśaknuvann avasthātuṃ kālyamānā mahātmanā
 19 karṇenābhyāhatā rājan pāñcālāḥ parameṣubhiḥ
     droṇena ca diśaḥ sarvā vīkṣamāṇāḥ pradudruvuḥ
 20 tato yudhiṣṭhiro rājā svasainyaṃ prekṣya vidrutam
     apayāne matiṃ kṛtvā phalgunaṃ vākyam abravīt
 21 paśya karṇaṃ maheṣvāsaṃ dhanuṣpāṇim avasthitam
     niśīthe dāruṇe kāle tapantam iva bhāskaram
 22 karṇa sāyakanunnānāṃ krośatām eṣa nisvanaḥ
     aniśaṃ śrūyate pārtha tvadbandhūnām anāthavat
 23 yathā visṛjataś cāsya saṃdadhānasya cāśugān
     paśyāmi jaya vikrāntaṃ kṣapayiṣyati no dhruvam
 24 yad atrānantaraṃ kāryaṃ prāptakālaṃ prapaśyasi
     karṇasya vadhasaṃyuktaṃ tat kuruṣva dhanaṃjaya
 25 evam ukto mahābāhuḥ pārthaḥ kṛṣṇam athābravīt
     bhītaḥ kuntīsuto rājā rādheyasyātivikramāt
 26 evaṃgate prāptakālaṃ karṇānīke punaḥ punaḥ
     bhavān vyavasyatāṃ kṣipraṃ dravate hi varūthinī
 27 droṇa sāyakanunnānāṃ bhagnānāṃ madhusūdana
     karṇena trāsyamānānām avasthānaṃ na vidyate
 28 paśyāmi ca tathā karṇaṃ vicarantam abhītavat
     dravamāṇān rathodārān kirantaṃ viśikhaiḥ śitaiḥ
 29 naitad asyotsahe soḍhuṃ caritaṃ raṇamūrdhani
     pratyakṣaṃ vṛṣṇiśārdūla pādasparśam ivoragaḥ
 30 sa bhavān atra yātvāśu yatra karṇo mahārathaḥ
     aham enaṃ vadhiṣyāmi māṃ vaiṣa madhusūdana
 31 [vāsu]
     paśyāmi karṇaṃ kaunteya devarājam ivāhave
     vicarantaṃ naravyāghram atimānuṣa vikramam
 32 naitasyānyo 'smi samare pratyudyāta dhanaṃjaya
     ṛte tvāṃ puruṣavyāghra rākṣasād vā ghaṭotkacāt
 33 na tu tāvad ahaṃ manye prāptakālaṃ tavānagha
     samāgamaṃ mahābāho sūtaputreṇa saṃyuge
 34 dīpyamānā maholkeva tiṣṭhaty asya hi vāsavī
     tvadarthaṃ hi mahābāho raudrarūpaṃ bibharti ca
 35 ghaṭotkacas tu rādheyaṃ pratyudyātu mahābalaḥ
     sa hi bhīmena balinā jātaḥ suraparākramaḥ
 36 tasminn astrāṇi divyāni rākṣasāny asurāṇi ca
     satataṃ cānurakto vo hitaiṣī ca ghaṭotkacaḥ
     vijeṣyati raṇe karṇam iti me nātra saṃśayaḥ
 37 [vāsu]
     evam uktvā mahābāhuḥ pārthaṃ puṣkara locanaḥ
     ājuhāvātha tad rakṣas tac cāsīt prādur agrataḥ
 38 kavacī sa śarī khaḍgī sadhanvā ca viśāṃ pate
     abhivādya tataḥ kṛṣṇaṃ pāṇḍavaṃ ca dhanaṃjayam
     abravīt taṃ tadā hṛṣṭas tv ayam asmy anuśādhi mām
 39 tatas taṃ meghasaṃkāśaṃ dīptāsyaṃ dīptakuṇḍalam
     abhyabhāṣata haiḍimbaṃ dāśārhaḥ prahasann iva
 40 ghaṭotkaca vijānīhi yat tvāṃ vakṣyāmi putraka
     prāpto vikramakālo 'yaṃ tava nānyasya kasya cit
 41 sa bhavān majjamānānāṃ bandhūnāṃ tvaṃ plavo yathā
     vividhāni tavāstrāṇi santi māyā ca rākṣasī
 42 paśya karṇena haiḍimba pāṇḍavānām anīkinī
     kālyamānā yathā gāvaḥ pālena raṇamūrdhani
 43 eṣa karṇo maheṣvāso matimān dṛḍhavikramaḥ
     pāṇḍavānām anīkeṣu nihanti kṣatriyarṣabhān
 44 kirantaḥ śaravarṣāṇi mahānti dṛḍhadhanvinaḥ
     na śaknuvanty avasthātuṃ pīḍyamānāḥ śarārciṣā
 45 niśīthe sūtaputreṇa śaravarṣeṇa pīḍitāḥ
     ete dravanti pāñcālāḥ siṃhasyeva bhayān mṛgāḥ
 46 etasyaivaṃ pravṛddhasya sūtaputrasya saṃyuge
     niṣeddhā vidyate nānyas tvadṛte bhīmavikrama
 47 sa tvaṃ kuru mahābāho karma yuktam ihātmanaḥ
     mātulānāṃ pitṝṇāṃ ca tejaso 'strabalasya ca
 48 etadarthaṃ hi haiḍimba putrān icchanti mānavāḥ
     kathaṃ nas tārayed duḥkhāt sa tvaṃ tāraya bāndhavān
 49 tava hy astrabalaṃ bhīmaṃ māyāś ca tava dustarāḥ
     saṃgrāme yudhyamānasya satataṃ bhīmanandana
 50 pāṇḍavānāṃ prabhagnānāṃ karṇena śitasāyakaiḥ
     majjatāṃ dhārtarāṣṭreṣu bhava pāraṃ paraṃtapa
 51 rātrau hi rākṣasā bhūyo bhavanty amitavikramāḥ
     balavantaḥ sudurdharṣāḥ śūrā vikrāntacāriṇaḥ
 52 jahi karṇaṃ maheṣvāsaṃ niśīthe māyayā raṇe
     pārthā droṇaṃ vadhiṣyanti dhṛṣṭadyumnapurogamāḥ
 53 keśavasya vacaḥ śrutvā bībhatsur api rākṣasam
     abhyabhāṣata kauravya ghaṭotkacam ariṃdamam
 54 ghaṭotkaca bhavāṃś caiva dīrghabāhuś ca sātyakiḥ
     matau me sarvasainyeṣu bhīmasenaś ca pāṇḍavaḥ
 55 sa bhavān yātu karṇena dvairathaṃ yudhyatāṃ niśi
     sātyakiḥ pṛṣṭhagopas te bhaviṣyati mahārathaḥ
 56 jahi karṇaṃ raṇe śūraṃ sātvatena sahāyavān
     yathendras tārakaṃ pūrvaṃ skandena saha jaghnivān
 57 [gh]
     alam evāsmi karṇāya droṇāyālaṃ ca sattama
     anyeṣāṃ kṣatriyāṇāṃ ca kṛtāstrāṇāṃ mahātmanām
 58 adya dāsyāmi saṃgrāmaṃ sūtaputrāya taṃ niśi
     yaṃ janāḥ saṃpravakṣyanti yāvad bhūmir dhariṣyati
 59 na cātra śūrān mokṣyāmi na bhītān na kṛtāñjalīn
     sarvām eva vadhiṣyāmi rākṣasaṃ dharmam āsthitaḥ
 60 [gh]
     evam uktvā mahābāhur haiḍimbaḥ paravīrahā
     abhyayāt tumule karṇaṃ tava sainyaṃ vibhīṣayan
 61 tam āpatantaṃ saṃkruddhaṃ dīptāsyam iva pannagam
     abhyasyan parameṣvāsaḥ pratijagrāha sūtajaḥ
 62 tayoḥ samabhavad yuddhaṃ karṇa rākṣasayor niśi
     garjato rājaśārdūla śakra prahrādayor iva


Next: Chapter 149