Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 137

  1 [स]
      सॊमदत्तं तु संप्रेक्ष्य विधुन्वानं महद धनुः
      सात्यकिः पराह यन्तारं सॊमदत्ताय मां वह
  2 न हय अहत्वा रणे शत्रुं बाह्लीकं कौरवाधमम
      निवर्तिष्ये रणात सूत सत्यम एतद वचॊ मम
  3 ततः संप्रेषयद यन्ता सैन्धवांस तान महाजवान
      तुरङ्गमाञ शङ्खवर्णान सर्वशब्दातिगान रणे
  4 ते ऽवहन युयुधानं तु मनॊमारुतरंहसः
      यथेन्द्रं हरयॊ राजन पुरा दैत्यवधॊद्यतम
  5 तम आपतन्तं संप्रेक्ष्य सात्वतं रभसं रणे
      सॊमदत्तॊ महाबाहुर असंभ्रान्तॊ ऽभयवर्तत
  6 विमुञ्चञ शरवर्षाणि पर्जन्य इव वृष्टिमान
      छादयाम आस शैनेयं जलदॊ भास्करं यथा
  7 असंभ्रान्तश च समरे सात्यकिः कुरुपुंगवम
      छादयाम आस बाणौघैः समन्ताद भरतर्षभ
  8 सॊमदत्तस तु तं षष्ट्या विव्याधॊरसि माधवम
      सात्यकिश चापि तं राजन्न अविध्यत सायकैः शितैः
  9 ताव अन्यॊन्यं शरिः कृत्तौ वयराजेतां नरर्षभौ
      सुपुष्पौ पुष्पसमये पुष्पिताव इव किंशुकौ
  10 रुधिरॊक्षितसर्वाङ्गौ कुरु वृष्णियशः करौ
     परस्परम अवेक्षेतां दहन्ताव इव लॊचनौ
 11 रथमण्डल मार्गेषु चरन्ताव अरिमर्दनौ
     घॊररूपौ हि ताव आस्तां वृष्किमन्ताव इवाम्बुदौ
 12 शरसंभिन्न गात्रौ तौ सर्वतः शकलीकृतौ
     शवाविधाव इव राजेन्द्र वयदृष्येतां शरक्षतौ
 13 सुवर्णपुङ्खैर इषुभिर आचितौ तौ वयरॊचताम
     खद्यॊतैर आवृतौ राजन परावृषीव वनस्पती
 14 संप्रदीपित सर्वाङ्गौ सायकैस तौ महारथौ
     अदृश्येतां रणे करुद्धाव उल्काभिर इव कुञ्जरौ
 15 ततॊ युधि महाराज सॊमदत्तॊ महारथः
     अर्धचन्द्रेण चिच्छेद माधवस्य महद धनुः
 16 अथैनं पञ्चविंशत्या सायकानां समार्पयत
     तवरमाणस तवरा काले पुनश च दशभिः शरैः
 17 अथान्यद धनुर आदाय सात्यकिर वेगवत्तरम
     पञ्चभिः सायकैस तूर्णं सॊमदत्तम अविध्यत
 18 ततॊ ऽपरेण भल्लेन धवजं चिच्छेद काञ्चनम
     बाह्लीकस्य रणे राजन सात्यकिः परहसन्न इव
 19 सॊमदत्तस तव असंभ्रान्तॊ दृष्ट्वा केतुं निपातितम
     शैनेयं पञ्चविंशत्या सायकानां समाचिनॊत
 20 सात्वतॊ ऽपि रणे करुद्धः सॊमदत्तस्य धन्विनः
     धनुश चिच्छेद समरे कषुरप्रेण शितेन ह
 21 अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम
     आचिनॊद बहुधा राजन भग्नदंष्ट्रम इव दविपम
 22 अथान्यद धनुर आदाय सॊमदत्तॊ महारथः
     सात्यकिं छादयाम आस शरवृष्ट्या महाबलः
 23 सॊमदत्तं तु संक्रुद्धॊ रणे विव्याध सात्यकिः
     सात्यकिं चेषु जालेन सॊमदत्तॊ अपीडयत
 24 दशभिः सात्वतस्यार्थे भीमॊ ऽहन बाह्लिकात्मजम
     सॊमदत्तॊ ऽपय असंभ्रान्तः शैनेयम अवधीच छरैः
 25 ततस तु सात्वतस्यार्थे भैमसेनिर नवं दृढम
     मुमॊच परिघं घॊरं सॊमदत्तस्य वक्षसि
 26 तम आपतन्तं वेगेन परिघं घॊरदर्शनम
     दविधा चिच्छेद समरे परहसन्न इव कौरवः
 27 स पपात दविधा छिन्न आयसः परिघॊ महान
     महीधरस्येव महच छिखरं वज्रदारितम
 28 ततस तु सात्यकी राजन सॊमदत्तस्य संयुगे
     धनुश चिच्छेद भल्लेन हस्तावापं च पञ्चभिः
 29 चतुर्भिस तु शरैस तूर्णं चतुरस तुरगॊत्तमान
     समीपं परेषयाम आस परेतराजस्य भारत
 30 सारथेश च शिरः कायाद भल्लेन नतपर्वणा
     जहार रथशार्दूलः परहसञ शिनिपुंगवः
 31 ततः शरं महाघॊरं जवलन्तम इव पावकम
     मुमॊच सात्वतॊ राजन सवर्णपुङ्खं शिलाशितम
 32 स विमुक्तॊ बलवता शैनेयेन शरॊत्तमः
     घॊरस तस्यॊरसि विभॊ निपपाताशु भारत
 33 सॊ ऽतिविद्धॊ बलवता सात्वतेन महारथः
     सॊमदत्तॊ महाबाहुर निपपात ममार च
 34 तं दृष्ट्वा निहतं तत्र सॊमदत्तं महारथाः
     महता शरवर्षेण युयुधानम उपाद्रवन
 35 छाद्यमानं शरैर दृष्ट्वा युयुधानं युधिष्ठिरः
     महत्या सेनया सार्धं दरॊणानीकम उपाद्रवत
 36 ततॊ युधिष्ठिरः करुद्धस तावकानां महाबलम
     शरैर विद्रावयाम आस भारद्वाजस्य पश्यतः
 37 सैन्यानि दरावयन्तं तु दरॊणॊ दृष्ट्वा युधिष्ठिरम
     अभिदुद्राव वेगेन करॊधसंरक्तलॊचनः
 38 ततः सुनिशितैर बाणैः पार्थं विव्याध सप्तभिः
     सॊ ऽतिविद्धॊ महाबाहुः सृक्किणी परिसंलिहन
     युधिष्ठिरस्य चिच्छेद धवजं कार्मुकम एव च
 39 स छिन्नधन्वा तवरितस तवरा काले नृपॊत्तमः
     अन्यद आदत्त वेगेन कार्मुकं समरे दृढम
 40 ततः शरसहस्रेण दरॊणं विव्याध पार्थिवः
     साश्वसूत धवजरथं तद अद्भुतम इवाभवत
 41 ततॊ मुहूर्तं वयथितः शरघात परपीडितः
     निषसाद रथॊपस्थे दरॊणॊ भरतसत्तम
 42 परतिलभ्य ततः संज्ञां मुहूर्ताद दविजसत्तमः
     करॊधेन महताविष्टॊ वायव्यास्त्रम अवासृजत
 43 असंभ्रान्तस ततः पार्थॊ धनुर आकृष्य वीर्यवान
     तद अस्त्रम अस्त्रेण रणे सतम्भयाम आस भारत
 44 ततॊ ऽबरवीद वासुदेवः कुन्तीपुत्रं युधिष्ठिरम
     युधिष्ठिर महाबाहॊ यत तवा वक्ष्यामि तच छृणु
 45 उपारमस्व युद्धाय दरॊणाद भरतसत्तम
     गृध्यते हि सदा दरॊणॊ गरहणे तव संयुगे
 46 नानुरूपम अहं मन्ये युद्धम अस्य तवया सह
     यॊ ऽसय सृष्टॊ विनाशाय स एनं शवॊ हनिष्यति
 47 परिवर्ज्य गुरुं याहि यत्र राजा सुयॊधनः
     भीमश च रथशार्दूलॊ युध्यते कौरवैः सह
 48 वासुदेव वचः शरुत्वा धर्मराजॊ युधिष्ठिरः
     मुहूर्तं चिन्तयित्वा तु ततॊ दारुणम आहवम
 49 परायाद दरुतम अमित्रघ्नॊ यत्र भीमॊ वयवस्थितः
     विनिघ्नंस तावकान यॊधान वयादितास्य इवान्तकः
 50 रथघॊषेण महता नादयन वसुधातलम
     पर्जन्य इव घर्मान्ते नादयन वै दिशॊ दश
 51 भीमस्य निघ्नतः शत्रून पार्ष्णिं जग्राह पाण्डवः
     दरॊणॊ ऽपि पाण्डुपाञ्चालान वयधमद रजनी मुखे
  1 [s]
      somadattaṃ tu saṃprekṣya vidhunvānaṃ mahad dhanuḥ
      sātyakiḥ prāha yantāraṃ somadattāya māṃ vaha
  2 na hy ahatvā raṇe śatruṃ bāhlīkaṃ kauravādhamam
      nivartiṣye raṇāt sūta satyam etad vaco mama
  3 tataḥ saṃpreṣayad yantā saindhavāṃs tān mahājavān
      turaṅgamāñ śaṅkhavarṇān sarvaśabdātigān raṇe
  4 te 'vahan yuyudhānaṃ tu manomārutaraṃhasaḥ
      yathendraṃ harayo rājan purā daityavadhodyatam
  5 tam āpatantaṃ saṃprekṣya sātvataṃ rabhasaṃ raṇe
      somadatto mahābāhur asaṃbhrānto 'bhyavartata
  6 vimuñcañ śaravarṣāṇi parjanya iva vṛṣṭimān
      chādayām āsa śaineyaṃ jalado bhāskaraṃ yathā
  7 asaṃbhrāntaś ca samare sātyakiḥ kurupuṃgavam
      chādayām āsa bāṇaughaiḥ samantād bharatarṣabha
  8 somadattas tu taṃ ṣaṣṭyā vivyādhorasi mādhavam
      sātyakiś cāpi taṃ rājann avidhyat sāyakaiḥ śitaiḥ
  9 tāv anyonyaṃ śariḥ kṛttau vyarājetāṃ nararṣabhau
      supuṣpau puṣpasamaye puṣpitāv iva kiṃśukau
  10 rudhirokṣitasarvāṅgau kuru vṛṣṇiyaśaḥ karau
     parasparam avekṣetāṃ dahantāv iva locanau
 11 rathamaṇḍala mārgeṣu carantāv arimardanau
     ghorarūpau hi tāv āstāṃ vṛṣkimantāv ivāmbudau
 12 śarasaṃbhinna gātrau tau sarvataḥ śakalīkṛtau
     śvāvidhāv iva rājendra vyadṛṣyetāṃ śarakṣatau
 13 suvarṇapuṅkhair iṣubhir ācitau tau vyarocatām
     khadyotair āvṛtau rājan prāvṛṣīva vanaspatī
 14 saṃpradīpita sarvāṅgau sāyakais tau mahārathau
     adṛśyetāṃ raṇe kruddhāv ulkābhir iva kuñjarau
 15 tato yudhi mahārāja somadatto mahārathaḥ
     ardhacandreṇa ciccheda mādhavasya mahad dhanuḥ
 16 athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat
     tvaramāṇas tvarā kāle punaś ca daśabhiḥ śaraiḥ
 17 athānyad dhanur ādāya sātyakir vegavattaram
     pañcabhiḥ sāyakais tūrṇaṃ somadattam avidhyata
 18 tato 'pareṇa bhallena dhvajaṃ ciccheda kāñcanam
     bāhlīkasya raṇe rājan sātyakiḥ prahasann iva
 19 somadattas tv asaṃbhrānto dṛṣṭvā ketuṃ nipātitam
     śaineyaṃ pañcaviṃśatyā sāyakānāṃ samācinot
 20 sātvato 'pi raṇe kruddhaḥ somadattasya dhanvinaḥ
     dhanuś ciccheda samare kṣurapreṇa śitena ha
 21 athainaṃ rukmapuṅkhānāṃ śatena nataparvaṇām
     ācinod bahudhā rājan bhagnadaṃṣṭram iva dvipam
 22 athānyad dhanur ādāya somadatto mahārathaḥ
     sātyakiṃ chādayām āsa śaravṛṣṭyā mahābalaḥ
 23 somadattaṃ tu saṃkruddho raṇe vivyādha sātyakiḥ
     sātyakiṃ ceṣu jālena somadatto apīḍayat
 24 daśabhiḥ sātvatasyārthe bhīmo 'han bāhlikātmajam
     somadatto 'py asaṃbhrāntaḥ śaineyam avadhīc charaiḥ
 25 tatas tu sātvatasyārthe bhaimasenir navaṃ dṛḍham
     mumoca parighaṃ ghoraṃ somadattasya vakṣasi
 26 tam āpatantaṃ vegena parighaṃ ghoradarśanam
     dvidhā ciccheda samare prahasann iva kauravaḥ
 27 sa papāta dvidhā chinna āyasaḥ parigho mahān
     mahīdharasyeva mahac chikharaṃ vajradāritam
 28 tatas tu sātyakī rājan somadattasya saṃyuge
     dhanuś ciccheda bhallena hastāvāpaṃ ca pañcabhiḥ
 29 caturbhis tu śarais tūrṇaṃ caturas turagottamān
     samīpaṃ preṣayām āsa pretarājasya bhārata
 30 sāratheś ca śiraḥ kāyād bhallena nataparvaṇā
     jahāra rathaśārdūlaḥ prahasañ śinipuṃgavaḥ
 31 tataḥ śaraṃ mahāghoraṃ jvalantam iva pāvakam
     mumoca sātvato rājan svarṇapuṅkhaṃ śilāśitam
 32 sa vimukto balavatā śaineyena śarottamaḥ
     ghoras tasyorasi vibho nipapātāśu bhārata
 33 so 'tividdho balavatā sātvatena mahārathaḥ
     somadatto mahābāhur nipapāta mamāra ca
 34 taṃ dṛṣṭvā nihataṃ tatra somadattaṃ mahārathāḥ
     mahatā śaravarṣeṇa yuyudhānam upādravan
 35 chādyamānaṃ śarair dṛṣṭvā yuyudhānaṃ yudhiṣṭhiraḥ
     mahatyā senayā sārdhaṃ droṇānīkam upādravat
 36 tato yudhiṣṭhiraḥ kruddhas tāvakānāṃ mahābalam
     śarair vidrāvayām āsa bhāradvājasya paśyataḥ
 37 sainyāni drāvayantaṃ tu droṇo dṛṣṭvā yudhiṣṭhiram
     abhidudrāva vegena krodhasaṃraktalocanaḥ
 38 tataḥ suniśitair bāṇaiḥ pārthaṃ vivyādha saptabhiḥ
     so 'tividdho mahābāhuḥ sṛkkiṇī parisaṃlihan
     yudhiṣṭhirasya ciccheda dhvajaṃ kārmukam eva ca
 39 sa chinnadhanvā tvaritas tvarā kāle nṛpottamaḥ
     anyad ādatta vegena kārmukaṃ samare dṛḍham
 40 tataḥ śarasahasreṇa droṇaṃ vivyādha pārthivaḥ
     sāśvasūta dhvajarathaṃ tad adbhutam ivābhavat
 41 tato muhūrtaṃ vyathitaḥ śaraghāta prapīḍitaḥ
     niṣasāda rathopasthe droṇo bharatasattama
 42 pratilabhya tataḥ saṃjñāṃ muhūrtād dvijasattamaḥ
     krodhena mahatāviṣṭo vāyavyāstram avāsṛjat
 43 asaṃbhrāntas tataḥ pārtho dhanur ākṛṣya vīryavān
     tad astram astreṇa raṇe stambhayām āsa bhārata
 44 tato 'bravīd vāsudevaḥ kuntīputraṃ yudhiṣṭhiram
     yudhiṣṭhira mahābāho yat tvā vakṣyāmi tac chṛṇu
 45 upāramasva yuddhāya droṇād bharatasattama
     gṛdhyate hi sadā droṇo grahaṇe tava saṃyuge
 46 nānurūpam ahaṃ manye yuddham asya tvayā saha
     yo 'sya sṛṣṭo vināśāya sa enaṃ śvo haniṣyati
 47 parivarjya guruṃ yāhi yatra rājā suyodhanaḥ
     bhīmaś ca rathaśārdūlo yudhyate kauravaiḥ saha
 48 vāsudeva vacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ
     muhūrtaṃ cintayitvā tu tato dāruṇam āhavam
 49 prāyād drutam amitraghno yatra bhīmo vyavasthitaḥ
     vinighnaṃs tāvakān yodhān vyāditāsya ivāntakaḥ
 50 rathaghoṣeṇa mahatā nādayan vasudhātalam
     parjanya iva gharmānte nādayan vai diśo daśa
 51 bhīmasya nighnataḥ śatrūn pārṣṇiṃ jagrāha pāṇḍavaḥ
     droṇo 'pi pāṇḍupāñcālān vyadhamad rajanī mukhe


Next: Chapter 138