Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 132

  1 [स]
      दरुपदस्यात्मजान दृष्ट्वा कुन्तिभॊजसुतांस तथा
      दरॊणपुत्रेण निहतान राक्षसांश च सहस्रशः
  2 युधिष्ठिरॊ भीमसेनॊ धृष्टद्युम्नश च पार्षतः
      युयुधानश च संयत्ता युद्धायैव मनॊ दधुः
  3 सॊमदत्तः पुनः कुर्द्धॊ दृष्ट्वा सात्यकिम आहवे
      महता शरवर्षेण छादयाम आस सर्वतः
  4 ततः समभवद युद्धम अतीव भयवर्धनम
      तवदीयानां परेषां च घॊरं विजयकाङ्क्षिणाम
  5 दशभिः सात्वतस्यार्थे भीमॊ विव्याध कौरवम
      सॊमदत्तॊ ऽपि तं वीरं शतेन परत्यविध्यत
  6 सात्वतस तव अभिसंक्रुद्धः पुत्राधिभिर अभिप्लुतम
      वृद्धम ऋद्धं गुणैः सर्वैर ययातिम इव नाहुषम
  7 विव्याध दशभिस तीक्ष्णैः शरैर वज्रनिपातिभिः
      शक्त्या चैनम अथाहत्य पुनर विव्याध सप्तभिः
  8 ततस तु सात्यकेर अर्थे भीमसेनॊ नवं दृढम
      मुमॊच परिघं घॊरं सॊमदत्तस्य मूर्धनि
  9 सात्यकिश चाग्निसंकाशं मुमॊच शरम उत्तमम
      सॊमदत्तॊरसि करुद्धः सुपत्रं निशितं युधि
  10 युगपत पेततुर अथ घॊरौ परिघमार्गणौ
     शरीरे सॊमदत्तस्य स पपात महारथः
 11 वयामॊहिते तु तनये बाह्लीकः समुपाद्रवत
     विसृजञ शरवर्षाणि कालवर्षीव तॊयदः
 12 भीमॊ ऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः
     पीडयन वै महात्मानं विव्याध रणमूर्धनि
 13 परातिपीयस तु संक्रुद्धः शक्तिं भीमस्य वक्षसि
     निचखान महाबाहुः पुरंदर इवाशनिम
 14 स तयाभिहतॊ भीमश चकम्पे च मुमॊह च
     पराप्य चेतश च बलवान गदाम अस्मै ससर्ज ह
 15 सा पाण्डवेन परहिता बाह्लीकस्य शिरॊ ऽहरत
     स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट
 16 तस्मिन विनिहते वीरे बाह्लीके पुरुषर्षभे
     पुत्रास ते ऽभयर्दयन भीमं दश दाशरथेः समाः
 17 नाराचैर दशभिर भीमस तान निहत्य तवात्मजान
     कर्णस्य दयितं पुत्रं वृषसेनम अवाकिरत
 18 ततॊ वृषरथॊ नाम भराता कर्णस्य विश्रुतः
     जघान भीमं नाराचैस तम अप्य अभ्यवधीद बली
 19 ततः सप्त रथान वीरः सयालानां तव भारत
     निहत्य भीमॊ नाराचैः शतचन्द्रम अपॊथयत
 20 अमर्षयन्तॊ निहतं शतचन्द्रं महारथम
     शकुनेर भरातरॊ वीरा गजाक्षः शरभॊ विभुः
     अभिद्रुत्य शरैस ताक्ष्णैर भीमसेनम अताडयन
 21 स तुद्यमानॊ नाराचैर वृष्टिवेगैर इवर्षभः
     जघान पञ्चभिर बाणैः पञ्चैवातिबलॊ रथान
     तान दृष्ट्वा निहतान वीरान विचेलुर नृपसत्तमाः
 22 ततॊ युधिष्ठिरः करुद्धस तवानीकम अशातयत
     मिषतः कुम्भयॊनेश च पुत्राणां च तवानघ
 23 अम्बष्ठान मालवाञ शूरांस तरिगर्तान स शिबीन अपि
     पराहिणॊन मृत्युलॊकाय गणान युद्धे युधिष्ठिरः
 24 अभीषाहाञ शूरसेनान बाह्लीकान स वसातिकान
     निकृत्य पृथिवीं राजा चक्रे शॊणितकर्दमाम
 25 यौधेयारट्ट राजन्य मद्रकाणां गणान युधि
     पराहिणॊन मृत्युलॊकाय शूरान बाणैर युधिष्ठिरः
 26 हत आहरत गृह्णीत विध्यत वयवकृन्तत
     इत्य आसीत तुमुलः शब्दॊ युधिष्ठिर रथं परति
 27 सैन्यानि दरावयन्तं तं दरॊणॊ दृष्ट्वा युधिष्ठिरम
     चॊदितस तव पुत्रेण सायकैर अभ्यवाकिरत
 28 दरॊणस तु परमक्रुद्धॊ वयव्यास्त्रेण पार्थिवम
     विव्याध सॊ ऽसय तद दिव्यम अस्त्रम अस्त्रेण जघ्निवान
 29 तस्मिन विनिहते चास्त्रे भारद्वाजॊ युधिष्ठिरे
     वारुणं याम्यम आग्नेयं तवाष्ट्रं सावित्रम एव च
     चिक्षेप परमक्रुद्धॊ जिघांसुः पाण्डुनन्दनम
 30 कषिप्तानि कषिप्यमाणानि तानि चास्त्राणि धर्मजः
     जघानास्त्रैर महाबाहुः कुम्भयॊनेर अवित्रसन
 31 सत्यां चिकीर्षमाणस तु परथिज्ञां कुम्भसंभवः
     परादुश्चक्रे ऽसत्रम ऐन्द्रं वै पराजापत्यं च भारत
     जिघांसुर धर्मतनयं तव पुत्र हिते रतः
 32 पतिः कुरूणां गजसिंहगामी; विशालवक्षाः पृथु लॊहिताक्षः
     परादुश्चकारास्त्रम अहीन तेजा; माहेन्द्रम अन्यत स जघान ते ऽसत्रे
 33 विहन्यमानेष्व अस्त्रेषु दरॊणः करॊधसमन्वितः
     युधिष्ठिर वधप्रेप्सुर बराह्मम अस्त्रम उदैरयत
 34 ततॊ नाज्ञासिषं किं चिद घॊरेण तमसावृते
     सर्वभूतानि च परं तरासं जग्मुर महीपते
 35 बरह्मास्त्रम उद्यतं दृष्ट्वा कुन्तीपुत्रॊ युधिष्ठिरः
     बरह्मास्त्रेणैव राजेन्द्र तद अस्त्रं परत्यवारयत
 36 ततः सैनिक मुख्यास ते परशशंसुर नरर्षभौ
     दरॊण पार्थौ महेष्वासौ सर्वयुद्धविशारदौ
 37 ततः परमुच्य कौन्तेयं दरॊणॊ दरुपद वाहिनीम
     वयधमद रॊषताम्राक्षॊ वायव्यास्त्रेण भारत
 38 ते हन्यमाना दरॊणेन पाञ्चालाः पराद्रवन भयात
     पश्यतॊ भीमसेनस्य पार्थस्य च महात्मनः
 39 ततः किरीटी भीमश च सहसा संन्यवर्तताम
     महद्भ्यां रथवंशाभ्यां परिगृह्य बलं तव
 40 बीभत्सुर दक्षिणं पार्श्वम उत्तरं तु वृकॊदरः
     भारद्वाजं शरौघाभ्यां महद्भ्याम अभ्यवर्षताम
 41 तौ तदा सृञ्जयाश चैव पाञ्चालाश च महौजसः
     अन्वगच्छन महाराज मत्स्याश च सह सात्वतैः
 42 ततः सा भारती सेना वध्यमाना किरीटिना
     दरॊणेन वार्यमाणास ते सवयं तव सुतेन च
     नाशक्यन्त महाराज यॊधा वारयितुं तदा
  1 [s]
      drupadasyātmajān dṛṣṭvā kuntibhojasutāṃs tathā
      droṇaputreṇa nihatān rākṣasāṃś ca sahasraśaḥ
  2 yudhiṣṭhiro bhīmaseno dhṛṣṭadyumnaś ca pārṣataḥ
      yuyudhānaś ca saṃyattā yuddhāyaiva mano dadhuḥ
  3 somadattaḥ punaḥ kurddho dṛṣṭvā sātyakim āhave
      mahatā śaravarṣeṇa chādayām āsa sarvataḥ
  4 tataḥ samabhavad yuddham atīva bhayavardhanam
      tvadīyānāṃ pareṣāṃ ca ghoraṃ vijayakāṅkṣiṇām
  5 daśabhiḥ sātvatasyārthe bhīmo vivyādha kauravam
      somadatto 'pi taṃ vīraṃ śatena pratyavidhyata
  6 sātvatas tv abhisaṃkruddhaḥ putrādhibhir abhiplutam
      vṛddham ṛddhaṃ guṇaiḥ sarvair yayātim iva nāhuṣam
  7 vivyādha daśabhis tīkṣṇaiḥ śarair vajranipātibhiḥ
      śaktyā cainam athāhatya punar vivyādha saptabhiḥ
  8 tatas tu sātyaker arthe bhīmaseno navaṃ dṛḍham
      mumoca parighaṃ ghoraṃ somadattasya mūrdhani
  9 sātyakiś cāgnisaṃkāśaṃ mumoca śaram uttamam
      somadattorasi kruddhaḥ supatraṃ niśitaṃ yudhi
  10 yugapat petatur atha ghorau parighamārgaṇau
     śarīre somadattasya sa papāta mahārathaḥ
 11 vyāmohite tu tanaye bāhlīkaḥ samupādravat
     visṛjañ śaravarṣāṇi kālavarṣīva toyadaḥ
 12 bhīmo 'tha sātvatasyārthe bāhlīkaṃ navabhiḥ śaraiḥ
     pīḍayan vai mahātmānaṃ vivyādha raṇamūrdhani
 13 prātipīyas tu saṃkruddhaḥ śaktiṃ bhīmasya vakṣasi
     nicakhāna mahābāhuḥ puraṃdara ivāśanim
 14 sa tayābhihato bhīmaś cakampe ca mumoha ca
     prāpya cetaś ca balavān gadām asmai sasarja ha
 15 sā pāṇḍavena prahitā bāhlīkasya śiro 'harat
     sa papāta hataḥ pṛthvyāṃ vajrāhata ivādrirāṭ
 16 tasmin vinihate vīre bāhlīke puruṣarṣabhe
     putrās te 'bhyardayan bhīmaṃ daśa dāśaratheḥ samāḥ
 17 nārācair daśabhir bhīmas tān nihatya tavātmajān
     karṇasya dayitaṃ putraṃ vṛṣasenam avākirat
 18 tato vṛṣaratho nāma bhrātā karṇasya viśrutaḥ
     jaghāna bhīmaṃ nārācais tam apy abhyavadhīd balī
 19 tataḥ sapta rathān vīraḥ syālānāṃ tava bhārata
     nihatya bhīmo nārācaiḥ śatacandram apothayat
 20 amarṣayanto nihataṃ śatacandraṃ mahāratham
     śakuner bhrātaro vīrā gajākṣaḥ śarabho vibhuḥ
     abhidrutya śarais tākṣṇair bhīmasenam atāḍayan
 21 sa tudyamāno nārācair vṛṣṭivegair ivarṣabhaḥ
     jaghāna pañcabhir bāṇaiḥ pañcaivātibalo rathān
     tān dṛṣṭvā nihatān vīrān vicelur nṛpasattamāḥ
 22 tato yudhiṣṭhiraḥ kruddhas tavānīkam aśātayat
     miṣataḥ kumbhayoneś ca putrāṇāṃ ca tavānagha
 23 ambaṣṭhān mālavāñ śūrāṃs trigartān sa śibīn api
     prāhiṇon mṛtyulokāya gaṇān yuddhe yudhiṣṭhiraḥ
 24 abhīṣāhāñ śūrasenān bāhlīkān sa vasātikān
     nikṛtya pṛthivīṃ rājā cakre śoṇitakardamām
 25 yaudheyāraṭṭa rājanya madrakāṇāṃ gaṇān yudhi
     prāhiṇon mṛtyulokāya śūrān bāṇair yudhiṣṭhiraḥ
 26 hata āharata gṛhṇīta vidhyata vyavakṛntata
     ity āsīt tumulaḥ śabdo yudhiṣṭhira rathaṃ prati
 27 sainyāni drāvayantaṃ taṃ droṇo dṛṣṭvā yudhiṣṭhiram
     coditas tava putreṇa sāyakair abhyavākirat
 28 droṇas tu paramakruddho vayavyāstreṇa pārthivam
     vivyādha so 'sya tad divyam astram astreṇa jaghnivān
 29 tasmin vinihate cāstre bhāradvājo yudhiṣṭhire
     vāruṇaṃ yāmyam āgneyaṃ tvāṣṭraṃ sāvitram eva ca
     cikṣepa paramakruddho jighāṃsuḥ pāṇḍunandanam
 30 kṣiptāni kṣipyamāṇāni tāni cāstrāṇi dharmajaḥ
     jaghānāstrair mahābāhuḥ kumbhayoner avitrasan
 31 satyāṃ cikīrṣamāṇas tu prathijñāṃ kumbhasaṃbhavaḥ
     prāduścakre 'stram aindraṃ vai prājāpatyaṃ ca bhārata
     jighāṃsur dharmatanayaṃ tava putra hite rataḥ
 32 patiḥ kurūṇāṃ gajasiṃhagāmī; viśālavakṣāḥ pṛthu lohitākṣaḥ
     prāduścakārāstram ahīna tejā; māhendram anyat sa jaghāna te 'stre
 33 vihanyamāneṣv astreṣu droṇaḥ krodhasamanvitaḥ
     yudhiṣṭhira vadhaprepsur brāhmam astram udairayat
 34 tato nājñāsiṣaṃ kiṃ cid ghoreṇa tamasāvṛte
     sarvabhūtāni ca paraṃ trāsaṃ jagmur mahīpate
 35 brahmāstram udyataṃ dṛṣṭvā kuntīputro yudhiṣṭhiraḥ
     brahmāstreṇaiva rājendra tad astraṃ pratyavārayat
 36 tataḥ sainika mukhyās te praśaśaṃsur nararṣabhau
     droṇa pārthau maheṣvāsau sarvayuddhaviśāradau
 37 tataḥ pramucya kaunteyaṃ droṇo drupada vāhinīm
     vyadhamad roṣatāmrākṣo vāyavyāstreṇa bhārata
 38 te hanyamānā droṇena pāñcālāḥ prādravan bhayāt
     paśyato bhīmasenasya pārthasya ca mahātmanaḥ
 39 tataḥ kirīṭī bhīmaś ca sahasā saṃnyavartatām
     mahadbhyāṃ rathavaṃśābhyāṃ parigṛhya balaṃ tava
 40 bībhatsur dakṣiṇaṃ pārśvam uttaraṃ tu vṛkodaraḥ
     bhāradvājaṃ śaraughābhyāṃ mahadbhyām abhyavarṣatām
 41 tau tadā sṛñjayāś caiva pāñcālāś ca mahaujasaḥ
     anvagacchan mahārāja matsyāś ca saha sātvataiḥ
 42 tataḥ sā bhāratī senā vadhyamānā kirīṭinā
     droṇena vāryamāṇās te svayaṃ tava sutena ca
     nāśakyanta mahārāja yodhā vārayituṃ tadā


Next: Chapter 133