Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 117

  1 [स]
      तम आपतन्तं संप्रेक्ष्य सात्वतं युद्धदुर्मदम
      करॊधाद भूरिश्रवा राजन सहसा समुपाद्रवत
  2 तम अब्रवीन महाबाहुः कौरव्यः शिनिपुंगवम
      अद्य पराप्तॊ ऽसि दिष्ट्या मे चक्षुर्विषयम इत्य उत
  3 चिराभिलषितं कामम अद्य पराप्स्यामि संयुगे
      न हि मे मॊक्ष्यसे जीवन यदि नॊत्सेजसे रणम
  4 अद्य तवां समरे हत्वा नित्यं शूराभिमानिनम
      नन्दयिष्यामि दाशार्ह कुरुराजं सुयॊधनम
  5 अद्य मद्बाणनिर्दग्धं पतितं धरणीतले
      दरक्ष्यतस तवां रणे वीरौ सहितौ केशवार्जुनौ
  6 अद्य धर्मसुतॊ राजा शरुत्वा तवां निहतं मया
      सव्रीडॊ भविता सद्यॊ येनासीह परवेशितः
  7 अद्य मे विक्रमं पार्थॊ विज्ञास्यति धनंजयः
      तवयि भूमौ विनिहते शयाने रुधिरॊक्षिते
  8 चिराभिलषिते हय अद्य तवया सह समागमः
      पुरा देवासुरे युद्धे शक्रस्य बलिना यथा
  9 अद्य युद्धं महाघॊरं तव दास्यामि सात्वत
      ततॊ जञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम
  10 अद्य संयमनी याता मया तवं निहतॊ रणे
     यथा रामानुजेनाजौ रावणिर लक्ष्मणेन वै
 11 अद्य कृष्णश च पार्थश च धर्मराजश च माधव
     हते तवयि निरुत्साहा रणं तयक्ष्यन्त्य असंशयम
 12 अद्य ते ऽपचितिं कृत्वा शितैर माधव सायकैः
     तत सत्रियॊ नन्दयिष्यामि ये तवया निहता रणे
 13 चक्षुर्विषयसंप्राप्तॊ न तवं माधव मॊक्ष्यसे
     सिंहस्य विषयं पराप्तॊ यथा कषुद्रमृगस तथा
 14 युयुधानस तु तं राजन परत्युवाच हसन्न इव
     कौरवेय न संत्रासॊ विद्यते मम संयुगे
 15 स मां निहन्यात संग्रामे यॊ मां कुर्यान निरायुधम
     समास तु शाश्वतीर हन्याद यॊ मां हन्याद धि संयुगे
 16 किं मृषॊक्तेन बहुना कर्मणा तु समाचर
     शारदस्येव मेघस्य गर्जितं निष्फलं हि ते
 17 शरुत्वैतद गर्जितं वीर हास्यं हि मम जायते
     चिरकालेप्सितं लॊके युद्धम अद्यास्तु कौरव
 18 तवरते मे मतिस तात तवयि युद्धाभिकाङ्क्षिणि
     नाहत्वा संनिवर्तिष्ये तवाम अद्य पुरुषाधम
 19 अन्यॊन्यं तौ तदा वाग्भिस तक्षन्तौ नरपुङ्गवौ
     जिघांसू परमक्रुद्धाव अभिजघ्नतुर आहवे
 20 समेतौ तौ नरव्याघ्रौ शुष्मिणौ सपर्धिनौ रणे
     दविरदाव इव संक्रुद्धौ वाशितार्थे मदॊत्कटौ
 21 भीरि शरवाः सात्यकिश च ववर्षतुर अरिंदमौ
     शरवर्षाणि भीमानि मेघाव इव परस्परम
 22 सौमदत्तिस तु शैनेयं परच्छाद्येषुभिर आशुगैः
     जिघांसुर भरतश्रेष्ठ विव्याध निशितैः शरैः
 23 दशभिः सात्यकिं विद्ध्वा सौमदत्तिर अथापरान
     मुमॊच निशितान बाणाञ जिघांसुः शिनिपुंगवम
 24 तान अस्य विशिखांस तीक्ष्णान अन्तरिक्षे विशां पते
     अप्राप्तान अस्त्रमायाभिर अग्रसत सात्यकिः परभॊ
 25 तौ पृथक शरवर्षाभ्याम अवर्षेतां परस्परम
     उत्तमाभिजनौ वीरौ कुरु वृष्णियशः करौ
 26 तौ नखैर इव शार्दूलौ दन्तैर इव महाद्विपौ
     रक्तशक्तिभिर अन्यॊन्यं दन्तैर इव महाद्विपौ
     रथशक्तिभिर अन्यॊन्यं विशिखैश चाप्य अकृन्तताम
 27 निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शॊणितम
     वयष्टम्भयेताम अन्यॊन्यं पराणद्यूताभिदेविनौ
 28 एवम उत्तमकर्माणौ कुरु वृष्णियशः करौ
     परस्परम अयुध्येतां वारणाव इव यूथपौ
 29 ताव अदीर्घेण कालेन बरह्मलॊकपुरस्कृतौ
     जिगीषन्तौ परं सथानम अन्यॊन्यम अभिजघ्नतुः
 30 सात्यकिः सौमदत्तिश च शरवृष्ट्या परस्परम
     हृष्टवद धार्तराष्ट्राणां पश्यताम भयवर्षताम
 31 संप्रैक्षन्त जनास तत्र युध्यमानौ युधां पती
     यूथपौ वाशिता हेतॊः परयुद्धाव इव कुञ्जरौ
 32 अन्यॊन्यस्य हयान हत्वा धनुषी विनिकृत्य च
     विरथाव असियुद्धाय समेयातां महारणे
 33 आर्षभे चर्मणी चित्रे परगृह्य विपुले शुभे
     विकॊशौ चाप्य असी कृत्वा समरे तौ विचेरतुः
 34 चरन्तौ विविधान मार्गान मण्डलानि च भागशः
     मुहुर आजघ्नतुः करुद्धाव अन्यॊन्यम अरिमर्दनौ
 35 स खड्गौ चित्रवर्माणौ स निष्काङ्गदभूषणौ
     रणे रणॊत्कटौ राजन्न अन्यॊन्यं पर्यकर्षताम
 36 मुहूर्तम इव राजेन्द्र परिकृष्य परस्परम
     पश्यतां सर्वसैन्यानां वीराव आश्वसतां पुनः
 37 असिभ्यां चर्मणी शुभ्रे विपुले च शरावरे
     निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं परचक्रतुः
 38 वयूढॊरस्कौ दीर्घभुजौ नियुद्ध कुशलाव उभौ
     बाहुभिः समसज्जेताम आयसैः परिघैर इव
 39 तयॊर आसन भुजागाता निग्रहप्रग्रहौ तथा
     शिक्षा बलसमुद्भूताः सर्वयॊधप्रहर्षणाः
 40 तयॊर नृवरयॊ राजन समरे युध्यमानयॊः
     भीमॊ ऽभवन महाशब्दॊ वज्रपर्वतयॊर इव
 41 दविपाव इव विषाणाग्रैः शृङ्गैर इव महर्षभौ
     युयुधाते महात्मानौ कुरु सात्वत पुंगवौ
 42 कषीणायुधे सात्वते युध्यमाने; ततॊ ऽबरवीद अर्जुनं वासुदेवः
     पश्यस्वैनं विरथं युध्यमानं; रणे केतुं सर्वधनुर्धराणाम
 43 परविष्टॊ भारतीं सेनां तव पाण्डव पृष्ठतः
     यॊधितश च महावीर्यैः सर्वैर भारत भारतैः
 44 परिश्रान्तॊ युधां शरेष्ठः संप्राप्तॊ भूरिदक्षिणम
     युद्धकाङ्क्षिणम आयान्तं नैतत समम इवार्जुन
 45 ततॊ भूरिश्रवाः करुद्धाः सात्यकिं युद्धदुर्मदम
     उद्यम्य नयहनद राजन मत्तॊ मत्तम इव दविपम
 46 रथस्थयॊर दवयॊर युद्धे करुद्धयॊर यॊधमुख्ययॊः
     केशवार्जुनयॊ राजन समरे परेक्षमाणयॊः
 47 अथ कृष्णॊ महाबाहुर अर्जुनं परत्यभाषत
     पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्ति वशंगतम
 48 परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम
     तवान्तेवासिनं शूरं पालयार्जुन सात्यकिम
 49 न वशं यज्ञशीलस्य गच्छेद एष वरारिहन
     तवत्कृते पुरुषव्याघ्र तद आशु करियतां विभॊ
 50 अथाब्रवीद धृष्टमना वासुदेवं धनंजयः
     पश्य वृष्णिप्रवीरेण करीडन्तं कुरुपुंगवम
     महाद्विपेनेव वने मत्तेन हरियूथपम
 51 हाहाकारॊ महान आसीत सैन्यानां भरतर्षभ
     यद उद्यम्य महाबाहुः सात्यकिं नयहनद भुवि
 52 स सिंह इव मातङ्गं विकर्षन भूरिदक्षिणः
     वयरॊचत कुरुश्रेष्ठः सात्वत परवरं युधि
 53 अथ कॊशाद विनिष्कृष्य खड्गं भूरिश्रवा रणे
     मूर्धजेषु निजग्राह पदा चॊरस्य अताडयत
 54 तथा तु परिकृष्यन्तं दृष्ट्वा सात्वतम आहवे
     वासुदेवस ततॊ राजन भूयॊ ऽरजुनम अभाषत
 55 पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्ति वशंगतम
     तव शिष्यं महाबाहॊ धनुष्य अनवरं तवया
 56 असत्यॊ विक्रमः पार्थ यत्र भूरिश्रवा रणे
     इशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम
 57 एवम उक्तॊ महाबाहुर वासुदेवेन पाण्डवः
     मनसा पूजयाम आस भूरिश्रवसम आहवे
 58 विकर्षन सत्वत शरेष्ठं करीडमान इवाहवे
     संहर्षयति मां भूयः कुरूणां कीर्तिवर्धनः
 59 परवरं वृष्णिवीराणां यन न हन्याद धि सात्यकिम
     महाद्विपम इवारण्ये मृगेन्द्र इव कर्षति
 60 एवं तु मनसा राजन पार्थः संपूज्य कौरवम
     वासुदेवं महाबाहुर अर्जुनः परत्यभाषत
 61 सैन्धवासक्तदृष्टित्वान नैनं पश्यामि माधव
     एष तव असुकरं कर्म यादवार्थे करॊम्य अहम
 62 इत्य उक्त्वा वचनं कुर्वन वासुदेवस्य पाण्डवः
     स खड्गं यज्ञशीलस्य पत्रिणा बाहुम अच्छिनत
  1 [s]
      tam āpatantaṃ saṃprekṣya sātvataṃ yuddhadurmadam
      krodhād bhūriśravā rājan sahasā samupādravat
  2 tam abravīn mahābāhuḥ kauravyaḥ śinipuṃgavam
      adya prāpto 'si diṣṭyā me cakṣurviṣayam ity uta
  3 cirābhilaṣitaṃ kāmam adya prāpsyāmi saṃyuge
      na hi me mokṣyase jīvan yadi notsejase raṇam
  4 adya tvāṃ samare hatvā nityaṃ śūrābhimāninam
      nandayiṣyāmi dāśārha kururājaṃ suyodhanam
  5 adya madbāṇanirdagdhaṃ patitaṃ dharaṇītale
      drakṣyatas tvāṃ raṇe vīrau sahitau keśavārjunau
  6 adya dharmasuto rājā śrutvā tvāṃ nihataṃ mayā
      savrīḍo bhavitā sadyo yenāsīha praveśitaḥ
  7 adya me vikramaṃ pārtho vijñāsyati dhanaṃjayaḥ
      tvayi bhūmau vinihate śayāne rudhirokṣite
  8 cirābhilaṣite hy adya tvayā saha samāgamaḥ
      purā devāsure yuddhe śakrasya balinā yathā
  9 adya yuddhaṃ mahāghoraṃ tava dāsyāmi sātvata
      tato jñāsyasi tattvena madvīryabalapauruṣam
  10 adya saṃyamanī yātā mayā tvaṃ nihato raṇe
     yathā rāmānujenājau rāvaṇir lakṣmaṇena vai
 11 adya kṛṣṇaś ca pārthaś ca dharmarājaś ca mādhava
     hate tvayi nirutsāhā raṇaṃ tyakṣyanty asaṃśayam
 12 adya te 'pacitiṃ kṛtvā śitair mādhava sāyakaiḥ
     tat striyo nandayiṣyāmi ye tvayā nihatā raṇe
 13 cakṣurviṣayasaṃprāpto na tvaṃ mādhava mokṣyase
     siṃhasya viṣayaṃ prāpto yathā kṣudramṛgas tathā
 14 yuyudhānas tu taṃ rājan pratyuvāca hasann iva
     kauraveya na saṃtrāso vidyate mama saṃyuge
 15 sa māṃ nihanyāt saṃgrāme yo māṃ kuryān nirāyudham
     samās tu śāśvatīr hanyād yo māṃ hanyād dhi saṃyuge
 16 kiṃ mṛṣoktena bahunā karmaṇā tu samācara
     śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te
 17 śrutvaitad garjitaṃ vīra hāsyaṃ hi mama jāyate
     cirakālepsitaṃ loke yuddham adyāstu kaurava
 18 tvarate me matis tāta tvayi yuddhābhikāṅkṣiṇi
     nāhatvā saṃnivartiṣye tvām adya puruṣādhama
 19 anyonyaṃ tau tadā vāgbhis takṣantau narapuṅgavau
     jighāṃsū paramakruddhāv abhijaghnatur āhave
 20 sametau tau naravyāghrau śuṣmiṇau spardhinau raṇe
     dviradāv iva saṃkruddhau vāśitārthe madotkaṭau
 21 bhīri śravāḥ sātyakiś ca vavarṣatur ariṃdamau
     śaravarṣāṇi bhīmāni meghāv iva parasparam
 22 saumadattis tu śaineyaṃ pracchādyeṣubhir āśugaiḥ
     jighāṃsur bharataśreṣṭha vivyādha niśitaiḥ śaraiḥ
 23 daśabhiḥ sātyakiṃ viddhvā saumadattir athāparān
     mumoca niśitān bāṇāñ jighāṃsuḥ śinipuṃgavam
 24 tān asya viśikhāṃs tīkṣṇān antarikṣe viśāṃ pate
     aprāptān astramāyābhir agrasat sātyakiḥ prabho
 25 tau pṛthak śaravarṣābhyām avarṣetāṃ parasparam
     uttamābhijanau vīrau kuru vṛṣṇiyaśaḥ karau
 26 tau nakhair iva śārdūlau dantair iva mahādvipau
     raktaśaktibhir anyonyaṃ dantair iva mahādvipau
     rathaśaktibhir anyonyaṃ viśikhaiś cāpy akṛntatām
 27 nirbhidantau hi gātrāṇi vikṣarantau ca śoṇitam
     vyaṣṭambhayetām anyonyaṃ prāṇadyūtābhidevinau
 28 evam uttamakarmāṇau kuru vṛṣṇiyaśaḥ karau
     parasparam ayudhyetāṃ vāraṇāv iva yūthapau
 29 tāv adīrgheṇa kālena brahmalokapuraskṛtau
     jigīṣantau paraṃ sthānam anyonyam abhijaghnatuḥ
 30 sātyakiḥ saumadattiś ca śaravṛṣṭyā parasparam
     hṛṣṭavad dhārtarāṣṭrāṇāṃ paśyatāma bhyavarṣatām
 31 saṃpraikṣanta janās tatra yudhyamānau yudhāṃ patī
     yūthapau vāśitā hetoḥ prayuddhāv iva kuñjarau
 32 anyonyasya hayān hatvā dhanuṣī vinikṛtya ca
     virathāv asiyuddhāya sameyātāṃ mahāraṇe
 33 ārṣabhe carmaṇī citre pragṛhya vipule śubhe
     vikośau cāpy asī kṛtvā samare tau viceratuḥ
 34 carantau vividhān mārgān maṇḍalāni ca bhāgaśaḥ
     muhur ājaghnatuḥ kruddhāv anyonyam arimardanau
 35 sa khaḍgau citravarmāṇau sa niṣkāṅgadabhūṣaṇau
     raṇe raṇotkaṭau rājann anyonyaṃ paryakarṣatām
 36 muhūrtam iva rājendra parikṛṣya parasparam
     paśyatāṃ sarvasainyānāṃ vīrāv āśvasatāṃ punaḥ
 37 asibhyāṃ carmaṇī śubhre vipule ca śarāvare
     nikṛtya puruṣavyāghrau bāhuyuddhaṃ pracakratuḥ
 38 vyūḍhoraskau dīrghabhujau niyuddha kuśalāv ubhau
     bāhubhiḥ samasajjetām āyasaiḥ parighair iva
 39 tayor āsan bhujāgātā nigrahapragrahau tathā
     śikṣā balasamudbhūtāḥ sarvayodhapraharṣaṇāḥ
 40 tayor nṛvarayo rājan samare yudhyamānayoḥ
     bhīmo 'bhavan mahāśabdo vajraparvatayor iva
 41 dvipāv iva viṣāṇāgraiḥ śṛṅgair iva maharṣabhau
     yuyudhāte mahātmānau kuru sātvata puṃgavau
 42 kṣīṇāyudhe sātvate yudhyamāne; tato 'bravīd arjunaṃ vāsudevaḥ
     paśyasvainaṃ virathaṃ yudhyamānaṃ; raṇe ketuṃ sarvadhanurdharāṇām
 43 praviṣṭo bhāratīṃ senāṃ tava pāṇḍava pṛṣṭhataḥ
     yodhitaś ca mahāvīryaiḥ sarvair bhārata bhārataiḥ
 44 pariśrānto yudhāṃ śreṣṭhaḥ saṃprāpto bhūridakṣiṇam
     yuddhakāṅkṣiṇam āyāntaṃ naitat samam ivārjuna
 45 tato bhūriśravāḥ kruddhāḥ sātyakiṃ yuddhadurmadam
     udyamya nyahanad rājan matto mattam iva dvipam
 46 rathasthayor dvayor yuddhe kruddhayor yodhamukhyayoḥ
     keśavārjunayo rājan samare prekṣamāṇayoḥ
 47 atha kṛṣṇo mahābāhur arjunaṃ pratyabhāṣata
     paśya vṛṣṇyandhakavyāghraṃ saumadatti vaśaṃgatam
 48 pariśrāntaṃ gataṃ bhūmau kṛtvā karma suduṣkaram
     tavāntevāsinaṃ śūraṃ pālayārjuna sātyakim
 49 na vaśaṃ yajñaśīlasya gacched eṣa varārihan
     tvatkṛte puruṣavyāghra tad āśu kriyatāṃ vibho
 50 athābravīd dhṛṣṭamanā vāsudevaṃ dhanaṃjayaḥ
     paśya vṛṣṇipravīreṇa krīḍantaṃ kurupuṃgavam
     mahādvipeneva vane mattena hariyūthapam
 51 hāhākāro mahān āsīt sainyānāṃ bharatarṣabha
     yad udyamya mahābāhuḥ sātyakiṃ nyahanad bhuvi
 52 sa siṃha iva mātaṅgaṃ vikarṣan bhūridakṣiṇaḥ
     vyarocata kuruśreṣṭhaḥ sātvata pravaraṃ yudhi
 53 atha kośād viniṣkṛṣya khaḍgaṃ bhūriśravā raṇe
     mūrdhajeṣu nijagrāha padā corasy atāḍayat
 54 tathā tu parikṛṣyantaṃ dṛṣṭvā sātvatam āhave
     vāsudevas tato rājan bhūyo 'rjunam abhāṣata
 55 paśya vṛṣṇyandhakavyāghraṃ saumadatti vaśaṃgatam
     tava śiṣyaṃ mahābāho dhanuṣy anavaraṃ tvayā
 56 asatyo vikramaḥ pārtha yatra bhūriśravā raṇe
     iśeṣayati vārṣṇeyaṃ sātyakiṃ satyavikramam
 57 evam ukto mahābāhur vāsudevena pāṇḍavaḥ
     manasā pūjayām āsa bhūriśravasam āhave
 58 vikarṣan satvata śreṣṭhaṃ krīḍamāna ivāhave
     saṃharṣayati māṃ bhūyaḥ kurūṇāṃ kīrtivardhanaḥ
 59 pravaraṃ vṛṣṇivīrāṇāṃ yan na hanyād dhi sātyakim
     mahādvipam ivāraṇye mṛgendra iva karṣati
 60 evaṃ tu manasā rājan pārthaḥ saṃpūjya kauravam
     vāsudevaṃ mahābāhur arjunaḥ pratyabhāṣata
 61 saindhavāsaktadṛṣṭitvān nainaṃ paśyāmi mādhava
     eṣa tv asukaraṃ karma yādavārthe karomy aham
 62 ity uktvā vacanaṃ kurvan vāsudevasya pāṇḍavaḥ
     sa khaḍgaṃ yajñaśīlasya patriṇā bāhum acchinat


Next: Chapter 118