Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 113

  1 [धृ]
      महान अपनयः सूत ममैवात्र विशेषतः
      स इदानीम अनुप्राप्तॊ मन्ये संजय शॊचतः
  2 यद गतं तद्गतम इति ममासीन मनसि सथितम
      इदानीम अत्र किं कार्यं परकरिष्यामि संजय
  3 यथा तव एष कषयॊ वृत्तॊ ममापनय संभवः
      वीराणां तन ममाचक्ष्व सथिरी भूतॊ ऽसमि संजय
  4 [स]
      कर्ण भीमौ महाराज पराक्रान्तौ महाहवे
      बाणवर्षाण्य अवर्षेतां वृष्टिमन्ताव इवाम्बुदौ
  5 भीम नामाङ्किता बाणाः सवर्णपुङ्खाः शिलाशिताः
      विविशुः कर्णम आसाद्य भिन्दन्त इव जीवितम
  6 तथैव कर्ण निर्मुक्तैः स विषैर इव पन्नगैः
      अकीर्यत रणे भीमः शतशॊ ऽथ सहस्रशः
  7 तयॊः शरैर महाराज संपतद्भिः समन्ततः
      बभूव तव सैन्यानां संक्षॊभः सागरॊपमः
  8 भीमचापच्युतैर बाणैस तव सैन्यम अरिंदम
      अवध्यत चमूमध्ये घॊरैर आशीविषॊपमैः
  9 वारणैः पतितै राजन वाजिभिश च नरैः सह
      अदृश्यत मही कीर्णा वातनुन्नैर दरुमैर इव
  10 ते वध्यमानाः समरे भीमचापच्युतैः शरैः
     दराद्रवंस तावका यॊधाः किम एतद इति चाब्रुवन
 11 ततॊ वयुदस्तं तत सैन्यं सिन्धुसौवीरकौरवम
     परॊत्सारितं महावेगैः कर्ण पाण्डवयॊः शरैः
 12 ते शरातुर भूयिष्ठा हताश्वनरवाहनाः
     उत्सृज्य कर्णं भीमं च पराद्रवन सर्वतॊदिशम
 13 नूनं पार्थार्थम एवास्मान मॊहयन्ति दिवौकसः
     यत कर्ण भीम परभवैर वध्यते नॊ बलं शरैः
 14 एवं बरुवन्तॊ यॊधास ते तावका भयपीडिताः
     शरपातं समुत्सृज्य सथिता युद्धदिदृक्षवः
 15 ततः परावर्तत नदी घॊररूपा महाहवे
     बभूव च विशेषेण भीरूणां भयवर्धिनी
 16 वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा
     संवृता गतसत्त्वैश च मनुष्यगजवाजिभिः
 17 सानुकर्ष पताकैश च दविपाश्वरथभूषणैः
     सयन्दनैर अपविद्धैश च भग्नचक्राक्ष कूबरैः
 18 जातरूपपरिष्कारैर धनुर्भिः सुमहाधनैः
     सुवर्णपुङ्खैर इषुभिर नाराचैश च सहस्रशः
 19 कर्ण पाण्डव निर्मुक्तैर निर्मुक्तैर इव पन्नगैः
     परासतॊमर संघातैः खड्गैश च सपरश्वधैः
 20 सुवर्णविकृतैश चापि गदामुसलपट्टिशैः
     वज्रैश च विविधाकारैः शक्तिभिः परिघैर अपि
     शतघ्नीभिश च चित्राभिर बभौ भारत मेदिनी
 21 कनकाङ्गद केयूरैः कुण्डलैर मणिभिः शुभैः
     तनुत्रैः स तरत्रैश च हारैर निष्कैश च भारत
 22 वस्त्रैश छत्रैश च विध्वस्तैश चामरा वयजनैर अपि
     जगाश्वमौनजिर भिन्नैः शस्त्रैः सयन्दनभूषणैः
 23 तैस तैश च विविधैर भावैस तत्र तत्र वसुंधरा
     पतितैर अपविद्धैश च संबभौ दयौर इव गरहैः
 24 अचिन्त्यम अद्भुतं चैव तयॊः कर्मातिमानुषम
     दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत
 25 अग्नेर वायुसहायस्य गतिः कक्ष इवाहवे
     आसीद भीम सहायस्य रौद्रम आधिरथेर गतम
     निपातितध्वजरथं हतवाजि नरद्विपम
 26 गजाभ्यां संप्रयुक्ताभ्याम आसीन नडवनं यथा
     तथा भूतं महत सैन्यम आसीद भारत संयुगे
     विमर्दः कर्ण भीमाभ्याम आसीच च परमॊ रणे
  1 [dhṛ]
      mahān apanayaḥ sūta mamaivātra viśeṣataḥ
      sa idānīm anuprāpto manye saṃjaya śocataḥ
  2 yad gataṃ tadgatam iti mamāsīn manasi sthitam
      idānīm atra kiṃ kāryaṃ prakariṣyāmi saṃjaya
  3 yathā tv eṣa kṣayo vṛtto mamāpanaya saṃbhavaḥ
      vīrāṇāṃ tan mamācakṣva sthirī bhūto 'smi saṃjaya
  4 [s]
      karṇa bhīmau mahārāja parākrāntau mahāhave
      bāṇavarṣāṇy avarṣetāṃ vṛṣṭimantāv ivāmbudau
  5 bhīma nāmāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ
      viviśuḥ karṇam āsādya bhindanta iva jīvitam
  6 tathaiva karṇa nirmuktaiḥ sa viṣair iva pannagaiḥ
      akīryata raṇe bhīmaḥ śataśo 'tha sahasraśaḥ
  7 tayoḥ śarair mahārāja saṃpatadbhiḥ samantataḥ
      babhūva tava sainyānāṃ saṃkṣobhaḥ sāgaropamaḥ
  8 bhīmacāpacyutair bāṇais tava sainyam ariṃdama
      avadhyata camūmadhye ghorair āśīviṣopamaiḥ
  9 vāraṇaiḥ patitai rājan vājibhiś ca naraiḥ saha
      adṛśyata mahī kīrṇā vātanunnair drumair iva
  10 te vadhyamānāḥ samare bhīmacāpacyutaiḥ śaraiḥ
     drādravaṃs tāvakā yodhāḥ kim etad iti cābruvan
 11 tato vyudastaṃ tat sainyaṃ sindhusauvīrakauravam
     protsāritaṃ mahāvegaiḥ karṇa pāṇḍavayoḥ śaraiḥ
 12 te śarātura bhūyiṣṭhā hatāśvanaravāhanāḥ
     utsṛjya karṇaṃ bhīmaṃ ca prādravan sarvatodiśam
 13 nūnaṃ pārthārtham evāsmān mohayanti divaukasaḥ
     yat karṇa bhīma prabhavair vadhyate no balaṃ śaraiḥ
 14 evaṃ bruvanto yodhās te tāvakā bhayapīḍitāḥ
     śarapātaṃ samutsṛjya sthitā yuddhadidṛkṣavaḥ
 15 tataḥ prāvartata nadī ghorarūpā mahāhave
     babhūva ca viśeṣeṇa bhīrūṇāṃ bhayavardhinī
 16 vāraṇāśvamanuṣyāṇāṃ rudhiraughasamudbhavā
     saṃvṛtā gatasattvaiś ca manuṣyagajavājibhiḥ
 17 sānukarṣa patākaiś ca dvipāśvarathabhūṣaṇaiḥ
     syandanair apaviddhaiś ca bhagnacakrākṣa kūbaraiḥ
 18 jātarūpapariṣkārair dhanurbhiḥ sumahādhanaiḥ
     suvarṇapuṅkhair iṣubhir nārācaiś ca sahasraśaḥ
 19 karṇa pāṇḍava nirmuktair nirmuktair iva pannagaiḥ
     prāsatomara saṃghātaiḥ khaḍgaiś ca saparaśvadhaiḥ
 20 suvarṇavikṛtaiś cāpi gadāmusalapaṭṭiśaiḥ
     vajraiś ca vividhākāraiḥ śaktibhiḥ parighair api
     śataghnībhiś ca citrābhir babhau bhārata medinī
 21 kanakāṅgada keyūraiḥ kuṇḍalair maṇibhiḥ śubhaiḥ
     tanutraiḥ sa taratraiś ca hārair niṣkaiś ca bhārata
 22 vastraiś chatraiś ca vidhvastaiś cāmarā vyajanair api
     jagāśvamaunajir bhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ
 23 tais taiś ca vividhair bhāvais tatra tatra vasuṃdharā
     patitair apaviddhaiś ca saṃbabhau dyaur iva grahaiḥ
 24 acintyam adbhutaṃ caiva tayoḥ karmātimānuṣam
     dṛṣṭvā cāraṇasiddhānāṃ vismayaḥ samapadyata
 25 agner vāyusahāyasya gatiḥ kakṣa ivāhave
     āsīd bhīma sahāyasya raudram ādhirather gatam
     nipātitadhvajarathaṃ hatavāji naradvipam
 26 gajābhyāṃ saṃprayuktābhyām āsīn naḍavanaṃ yathā
     tathā bhūtaṃ mahat sainyam āsīd bhārata saṃyuge
     vimardaḥ karṇa bhīmābhyām āsīc ca paramo raṇe


Next: Chapter 114