Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 105

  1 [स]
      तस्मिन विलुलिते सैन्ये सैन्धवायार्जुने गते
      सात्वते भीमसेने च पुत्रस ते दरॊणम अभ्ययात
      तवरन्न एकरथेनैव बहु कृत्यं विचिन्तयन
  2 स रथस तव पुत्रस्य तवरया परया युतः
      तूर्णम अभ्यपतद दरॊणं मनॊमारुत वेगवान
  3 उवाच चैनं पुत्रस ते संरम्भाद रक्तलॊचनः
      अर्जुनॊ भीमसेनश च सात्यकिश चापराजितः
  4 विजित्य सर्वसैन्यानि सुमहान्ति महारथाः
      संप्राप्ताः सिन्धुराजस्य समीपम अरिकर्शनाः
      वयायच्छन्ति च तत्रापि सर्व एवापराजिताः
  5 यदि तावद रणे पार्थॊ वयतिक्रान्तॊ महारथः
      कथं सात्यकिभीमभ्यां वयतिक्रान्तॊ ऽसि मानद
  6 आश्चर्यभूतं लॊके ऽसमिन समुद्रस्येव शॊषणम
      निर्जयं तव विप्राग्र्य सात्वतेनार्जुनेन च
  7 तथैव भीमसेनेन लॊकः संवदते भृशम
      कथं दरॊणॊ जितः संख्ये धनुर्वेदस्य पारगः
  8 नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे
      यत्र तवां पुरुषव्याघ्रम अतिक्रान्तास तरियॊ रथाः
  9 एवंगते तु कृत्ये ऽसमिन बरूहि यत ते विवक्षितम
      यद गतं गतम एवेह शेषं चिन्तय मानद
  10 यत्कृत्यं सिन्धुराजस्य पराप्तकालम अनन्तरम
     तद बरवीतु भवान कषिप्रं साधु तत संविधीयताम
 11 [दर्न]
     चिन्त्यं बहु महाराज कृत्यं यत तत मे शृणु
     तरयॊ हि समतिक्रान्ताः पाण्डवानां महारथाः
     यावद एव भयं पश्चात तावद एषां पुरःसरम
 12 तद गरीयस्तरं मन्ये यत्र कृष्ण धनंजयौ
     सा पुरस्ताच च पश्चाच च गृहीता भारती चमूः
 13 तत्र कृत्यम अहं मन्ये सैन्धवस्याभिरक्षणम
     स नॊ रक्ष्यतमस तात करुद्धाद भीतॊ धनंजयात
 14 गतौ हि सैन्धवं वीरौ युयुधान वृकॊदरौ
     संप्राप्तं तद इदं दयूतं यत तच छकुनि बुद्धिजम
 15 न सभायां जयॊ वृत्तॊ नापि तत्र पराजयः
     इह नॊ गलहमानानाम अद्य तात जयाजयौ
 16 यान सम तान गलहते घॊराञ शकुनिः कुरुसंसदि
     अक्षान संमन्यमानः स पराक शरास ते दुरासदाः
 17 यत्र ते बहवस तात कुरवः पर्यवस्थिताः
     सेनां दुरॊदरं विद्धि शरान अक्षान विशां पते
 18 गलहं च सैन्धवं राजन्न अत्र दयूतस्य निश्चयः
     सैन्धवे हि महाद्यूतं समासक्तं परैः सह
 19 अत्र सर्वे महाराज तयक्त्वा जीवितम आत्मनः
     सैन्धवस्य रणे रक्षां विधिवत कर्तुम अर्हथ
     तत्र नॊ गलहमानानां धरुवौ तात जयाजयौ
 20 यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम
     तत्र याहि सवयं शीघ्रं तांश च रक्षस्व रक्षिणः
 21 इहैव तव अहम आसिष्ये परेषयिष्यामि चापरान
     निरॊत्स्यामि च पाञ्चालान सहितान पाण्डुसृञ्जयैः
 22 ततॊ दुर्यॊधनः परायात तूर्णम आचार्य शासनात
     उद्यम्यामानम उग्राय कर्मणे सपदानुगः
 23 चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ
     बाह्येन सेनाम अभ्येत्य जग्मतुः सव्यसाचिनम
 24 तौ हि पूर्वं महाराज वारितौ कृतवर्मणौ
     परविष्टे तव अर्जुने राजंस तव सैन्यं युयुत्सया
 25 ताभ्यां दुर्यॊधनः सार्धम अगच्छद युद्धम उत्तमम
     तवरितस तवरमाणाभ्यां भरातृभ्यां भारतॊ बली
 26 ताव अभिद्रवताम एनम उभाव उद्यतकार्मुकौ
     महारथसमाख्यातौ कषत्रिय परवरौ युधि
 27 युधामन्युस तु संक्रुद्धः शरांस तरिंशतम आयसान
     वयसृजत तव पुत्रस्य तवरमाणः सतनान्तरे
 28 दुर्यॊधनॊ ऽपि राजेन्द्र पाञ्चाल्यस्यॊत्तमौजसः
     जघान चतुरश चाश्वान उभौ च पार्ष्णिसारथी
 29 ऊतमौजा हताश्वस तु हतसूतश च संयुगे
     आरुरॊह रथं भरातुर युधामन्यॊर अभित्वरन
 30 स रथं पराप्य तं भरातुर दुर्यॊधन हयाञ शरैः
     बहुभिस ताडयाम आस ते हताः परापतन भुवि
 31 हयेषु पतितेष्व अस्य चिच्छेद परमेषुणा
     युधामन्युर धनुः शीघ्रं शरावापं च संयुगे
 32 हताश्वसूतात स रथाद अवप्लुत्य महारथः
     गदाम आदाय ते पुत्रः पाञ्चाल्याव अभ्यधावत
 33 तम आपतन्तं संप्रेक्ष्य करुद्धं परपुरंजयम
     अवप्लुतौ रथॊपस्थाद युधामन्यूत्तमौजसौ
 34 ततः स हेमचित्रं तं सयन्दनप्रवरं गदी
     गदया पॊथयाम आस साश्वसूत धवजं रणे
 35 हत्वा चैनं सपुत्रस ते हताश्वॊ हतसारथिः
     मद्रराजरथं तूर्णम आरुरॊह परंतपः
 36 पाञ्चालानां तु मुख्यौ तौ राजपुत्रौ महाबजौ
     रथम अन्यं समारुह्य धनंजयम अभीयतुः
  1 [s]
      tasmin vilulite sainye saindhavāyārjune gate
      sātvate bhīmasene ca putras te droṇam abhyayāt
      tvarann ekarathenaiva bahu kṛtyaṃ vicintayan
  2 sa rathas tava putrasya tvarayā parayā yutaḥ
      tūrṇam abhyapatad droṇaṃ manomāruta vegavān
  3 uvāca cainaṃ putras te saṃrambhād raktalocanaḥ
      arjuno bhīmasenaś ca sātyakiś cāparājitaḥ
  4 vijitya sarvasainyāni sumahānti mahārathāḥ
      saṃprāptāḥ sindhurājasya samīpam arikarśanāḥ
      vyāyacchanti ca tatrāpi sarva evāparājitāḥ
  5 yadi tāvad raṇe pārtho vyatikrānto mahārathaḥ
      kathaṃ sātyakibhīmabhyāṃ vyatikrānto 'si mānada
  6 āścaryabhūtaṃ loke 'smin samudrasyeva śoṣaṇam
      nirjayaṃ tava viprāgrya sātvatenārjunena ca
  7 tathaiva bhīmasenena lokaḥ saṃvadate bhṛśam
      kathaṃ droṇo jitaḥ saṃkhye dhanurvedasya pāragaḥ
  8 nāśa eva tu me nūnaṃ mandabhāgyasya saṃyuge
      yatra tvāṃ puruṣavyāghram atikrāntās triyo rathāḥ
  9 evaṃgate tu kṛtye 'smin brūhi yat te vivakṣitam
      yad gataṃ gatam eveha śeṣaṃ cintaya mānada
  10 yatkṛtyaṃ sindhurājasya prāptakālam anantaram
     tad bravītu bhavān kṣipraṃ sādhu tat saṃvidhīyatām
 11 [drn]
     cintyaṃ bahu mahārāja kṛtyaṃ yat tata me śṛṇu
     trayo hi samatikrāntāḥ pāṇḍavānāṃ mahārathāḥ
     yāvad eva bhayaṃ paścāt tāvad eṣāṃ puraḥsaram
 12 tad garīyastaraṃ manye yatra kṛṣṇa dhanaṃjayau
     sā purastāc ca paścāc ca gṛhītā bhāratī camūḥ
 13 tatra kṛtyam ahaṃ manye saindhavasyābhirakṣaṇam
     sa no rakṣyatamas tāta kruddhād bhīto dhanaṃjayāt
 14 gatau hi saindhavaṃ vīrau yuyudhāna vṛkodarau
     saṃprāptaṃ tad idaṃ dyūtaṃ yat tac chakuni buddhijam
 15 na sabhāyāṃ jayo vṛtto nāpi tatra parājayaḥ
     iha no glahamānānām adya tāta jayājayau
 16 yān sma tān glahate ghorāñ śakuniḥ kurusaṃsadi
     akṣān saṃmanyamānaḥ sa prāk śarās te durāsadāḥ
 17 yatra te bahavas tāta kuravaḥ paryavasthitāḥ
     senāṃ durodaraṃ viddhi śarān akṣān viśāṃ pate
 18 glahaṃ ca saindhavaṃ rājann atra dyūtasya niścayaḥ
     saindhave hi mahādyūtaṃ samāsaktaṃ paraiḥ saha
 19 atra sarve mahārāja tyaktvā jīvitam ātmanaḥ
     saindhavasya raṇe rakṣāṃ vidhivat kartum arhatha
     tatra no glahamānānāṃ dhruvau tāta jayājayau
 20 yatra te parameṣvāsā yattā rakṣanti saindhavam
     tatra yāhi svayaṃ śīghraṃ tāṃś ca rakṣasva rakṣiṇaḥ
 21 ihaiva tv aham āsiṣye preṣayiṣyāmi cāparān
     nirotsyāmi ca pāñcālān sahitān pāṇḍusṛñjayaiḥ
 22 tato duryodhanaḥ prāyāt tūrṇam ācārya śāsanāt
     udyamyāmānam ugrāya karmaṇe sapadānugaḥ
 23 cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau
     bāhyena senām abhyetya jagmatuḥ savyasācinam
 24 tau hi pūrvaṃ mahārāja vāritau kṛtavarmaṇau
     praviṣṭe tv arjune rājaṃs tava sainyaṃ yuyutsayā
 25 tābhyāṃ duryodhanaḥ sārdham agacchad yuddham uttamam
     tvaritas tvaramāṇābhyāṃ bhrātṛbhyāṃ bhārato balī
 26 tāv abhidravatām enam ubhāv udyatakārmukau
     mahārathasamākhyātau kṣatriya pravarau yudhi
 27 yudhāmanyus tu saṃkruddhaḥ śarāṃs triṃśatam āyasān
     vyasṛjat tava putrasya tvaramāṇaḥ stanāntare
 28 duryodhano 'pi rājendra pāñcālyasyottamaujasaḥ
     jaghāna caturaś cāśvān ubhau ca pārṣṇisārathī
 29 ūtamaujā hatāśvas tu hatasūtaś ca saṃyuge
     āruroha rathaṃ bhrātur yudhāmanyor abhitvaran
 30 sa rathaṃ prāpya taṃ bhrātur duryodhana hayāñ śaraiḥ
     bahubhis tāḍayām āsa te hatāḥ prāpatan bhuvi
 31 hayeṣu patiteṣv asya ciccheda parameṣuṇā
     yudhāmanyur dhanuḥ śīghraṃ śarāvāpaṃ ca saṃyuge
 32 hatāśvasūtāt sa rathād avaplutya mahārathaḥ
     gadām ādāya te putraḥ pāñcālyāv abhyadhāvata
 33 tam āpatantaṃ saṃprekṣya kruddhaṃ parapuraṃjayam
     avaplutau rathopasthād yudhāmanyūttamaujasau
 34 tataḥ sa hemacitraṃ taṃ syandanapravaraṃ gadī
     gadayā pothayām āsa sāśvasūta dhvajaṃ raṇe
 35 hatvā cainaṃ saputras te hatāśvo hatasārathiḥ
     madrarājarathaṃ tūrṇam āruroha paraṃtapaḥ
 36 pāñcālānāṃ tu mukhyau tau rājaputrau mahābajau
     ratham anyaṃ samāruhya dhanaṃjayam abhīyatuḥ


Next: Chapter 106