Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 98

  1 [स]
      दुःशासन रथं दृष्ट्वा समीपे पर्यवस्थितम
      भारद्वाजस ततॊ वाक्यं दुःशासनम अथाब्रवीत
  2 दुःशासन रथाः सर्वे कस्माद एते परविद्रुताः
      कच चित कषेमं तु नृपतेः कच चिज जीवति सैन्धवः
  3 राजपुत्रॊ भवान अत्र राजभ्राता महारथः
      किमर्थं दरवसे युद्धे यौवराज्यम अवाप्य हि
  4 सवयं वैरं महत कृत्वा पाञ्चालैः पाण्डवैः सह
      एकं सात्यकिम आसाद्य कथं भीतॊ ऽसि संयुगे
  5 न जानीषे पुरा तवं तु गृह्णन्न अक्षान दुरॊदरे
      शरा हय एते भविष्यन्ति दारुणाशीविषॊपमाः
  6 अप्रियाणां च वचनं पाण्डवेषु विशेषतः
      दरौपद्याश च परिक्लेशस तवन मूलॊ हय अभवत पुरा
  7 कव ते मानश च दर्पश च कव च तद वीर गर्जितम
      आशीविषसमान पार्थान कॊपयित्वा कव यास्यसि
  8 शॊच्येयं भारती सेना राजा चैव सुयॊधनः
      यस्य तवं कर्कशॊ भराता पलायनपरायणः
  9 ननु नाम तवया वीर दीर्यमाणा भयार्दिता
      सवबाहुबलम आस्थाय रक्षितव्या हय अनीकिनी
      स तवम अद्य रणं तयक्त्वा भीतॊ हर्षयसे परान
  10 विद्रुते तवयि सैन्यस्य नायके शत्रुसूदन
     कॊ ऽनयः सथास्यति संग्रामे भीतॊ भीते वयपाश्रये
 11 एकेन सात्वतेनाद्य युध्यमानस्य चानघ
     पलायने तव मतिः संग्रामाद धि परवर्तते
 12 यदा गाण्डीवधन्वानं भीमसेनं च कौरव
     यमौ च युधि दरष्टासि तदा तवं किं करिष्यसि
 13 युधि फल्गुन बाणानां सूर्याग्निसमतेजसाम
     न तुल्याः सात्यकिशरा येषां भीतः पलायसे
 14 यदि तावत कृता बुद्धिः पलायनपरायणा
     पृथिवीधर्मराजस्य शमेनैव परदीयताम
 15 यावत फल्गुन नाराचा निर्मुक्तॊरग संनिभाः
     नाविशन्ति शरीरं ते तावत संशाम्य पाण्डवैः
 16 यावत ते पृथिवीं पार्था हत्वा भरातृशतं रणे
     नाक्षिपन्ति महात्मानस तावत संशाम्य पाण्डवैः
 17 यावन न करुध्यते राजा धर्मपुत्रॊ युधिष्ठिरः
     कृष्णश च समरश्लाघी तावत संशाम्य पाण्डवैः
 18 यावद भीमॊ महाबाहुर विगाह्य महतीं चमूम
     सॊदरांस ते न मृद्नाति तावत संशमयाण्डवैः
 19 पूर्वम उक्तश च ते भराता भीष्मेण स सुयॊधनः
     अजेयाः पाण्डवाः संख्ये सौम्य संशाम्य पाण्डवैः
     न च तत कृतवान मन्दस तव भराता सुयॊधनः
 20 स युद्धे धृतिम आस्थाय यत्तॊ युध्यस्व पाण्डवैः
     गच्छ तूर्णं रथेनैव तत्र तिष्ठति सात्यकिः
 21 तवया हीनं बलं हय एतद विद्रविष्यति भारत
     आत्मार्थं यॊधय रणे सात्यकिं सत्यविक्रमम
 22 एवम उक्तस तव सुतॊ नाब्रवीत किं चिद अप्य असौ
     शरुतं चाश्रुतवत कृत्वा परायाद येन स सात्यकिः
 23 सैन्येन महता युक्तॊ मलेच्छानाम अनिवर्तिनाम
     आसाद्य च रणे यत्तॊ युयुधानम अयॊधयत
 24 दरॊणॊ ऽपि रथिनां शरेष्ठः पाञ्चालान पाण्डवांस तथा
     अभ्यद्रवत संक्रुद्धॊ जवम आस्थाय मध्यमम
 25 परविश्य च रणे दरॊणः पाञ्चालानां वरूथिनीम
     दरवयाम आस यॊधान वै शतशॊ ऽथ सहस्रशः
 26 ततॊ दरॊणॊ महाराज नाम विश्राव्य संयुगे
     पाण्डुपाञ्चाल मत्स्यानां परचक्रे कदनं महत
 27 तं जयन्तम अनीकानि भारद्वाजं ततस ततः
     पाञ्चाल पुत्रॊ दयुतिमान वीर केतुः समभ्ययात
 28 स दरॊणं पञ्चभिर विद्ध्वा शरैः संनतपर्वभिः
     धवजम एकेन विव्याध सारथिं चास्य सप्तभिः
 29 तत्राद्भुतं महाराज दृष्टवान अस्मि संयुगे
     यद दरॊणॊ रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत
 30 संनिरुद्धं रणे दरॊणं पाञ्चाला वीक्ष्य मारिष
     आवव्रुः सर्वतॊ राजन धर्मपुत्र जयैषिणः
 31 ते शरैर अग्निसंकाशैस तॊमरैश च महाधनैः
     शस्त्रैश च विविधै राजन दरॊणम एकम अवाकिरन
 32 निहत्य तान बाणगणान दरॊणॊ राजन समन्ततः
     महाजलधरान वयॊम्नि मातरिश्वा विवान इव
 33 ततः शरं महाघॊरं सूर्यपावक संनिभम
     संदधे परवीरघ्नॊ वीर केतुरथं पति
 34 स भित्त्वा तु शरॊ राजन पाञ्चाल्यं कुलनन्दनम
     अभ्यगाद धरणीं तूर्णं लॊहितार्द्रॊ जवलन्न इव
 35 ततॊ ऽपतद रथात तूर्णं पाञ्चाल्यः कुलनन्दनः
     पर्वताग्राद इव महांश चम्पकॊ वायुपीडितः
 36 तस्मिन हते महेष्वासे राजपुत्रे महाबले
     पाञ्चालास तवरिता दरॊणं समन्तात पर्यवारयन
 37 चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत
     तथा चित्ररथश चैव भरातृव्यसनकर्षिताः
 38 अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः
     मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव
 39 स वध्यमानॊ बहुधा राजपुत्रैर महारथैः
     वयश्व सूत रथांश चक्रे कुमारान कुपितॊ रणे
 40 तथापरैः सुनिशितैर भल्लैस तेषां महायशाः
     पुष्पाणीव विचिन्वन हि सॊत्तमाङ्गान्य अपातयत
 41 ते रथेभ्यॊ हताः पेतुः कषितौ राजन सुवर्चसः
     देवासुरे पुरा युद्धे यथा दैतेय दानवाः
 42 तान निहत्य रणे राजन भारद्वाजः परतापवान
     कार्मुकं भरामयाम आस हेमपृष्ठं दुरासदम
 43 पाञ्चालान निहतान दृष्ट्वा देवकल्पान महारथान
     धृष्टद्युम्नॊ भृशं करुद्धॊ नेत्राभ्यां पातयञ जलम
     अभ्यवर्तत संग्रामे करुद्धॊ दरॊण रथं परति
 44 ततॊ हाहेति सहसा नादः समभवन नृप
     पाञ्चाल्येन रणे दृष्ट्वा दरॊणम आवारितं शरैः
 45 संछाद्यमानॊ बहुधा पार्षतेन महात्मना
     न विव्यथे ततॊ दरॊणः समयन्न एवान्वयुध्यत
 46 ततॊ दरॊणं महाराज पाञ्चाल्यः करॊधमूर्छितः
     आजघानॊरसि करुद्धॊ नवत्या नतपर्वणाम
 47 स गाढविद्धॊ बलिना भारद्वाजॊ महायशाः
     निषसाद रथॊपस्थे कश्मलं च जगाम ह
 48 तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी
     समुत्सृज्य धनुस तूर्णम असिं जग्राह वीर्यवान
 49 अवप्लुत्य रथाच चापि तवरितः स महारथः
     आरुरॊह रथं तूर्णं भारद्वाजस्य मारिष
     हर्तुम ऐच्छच छिरः कायात करॊधसंरक्तलॊचनः
 50 परत्याश्वस्तस ततॊ दरॊणॊ धनुर गृह्य महाबलः
     शरैर वैतस्तिकै राजन नित्यमासन्न यॊधिभिः
     यॊधयाम आस समरे धृषद्युम्नं महारथम
 51 ते हि वैतस्तिका नाम शरा आसन्न यॊधिनः
     दरॊणस्य विदिता राजन धृष्टद्युम्नम अवाक्षिपन
 52 स वध्यमानॊ बहुभिः सायकैस तैर महाबलः
     अवप्लुत्य रथात तूर्णं भग्नवेगः पराक्रमी
 53 आरुह्य सवरथं वीरः परगृह्य च महद धनुः
     विव्याध समरे दरॊणं धृष्टद्युम्नॊ महारथः
 54 तद अद्भुतं तयॊर युद्धं भूतसंघा हय अपूजयन
     कत्रियाश च महाराज ये चान्ये तत्र सैनिकाः
 55 अवश्यं समरे दरॊणॊ धृष्टद्युम्नेन संगतः
     वशम एष्यति नॊ राज्ञः पाञ्चाला इति चुक्रुशुः
 56 दरॊणस तु तवरितॊ युद्धे धृष्टद्युम्नस्य सारथेः
     शिरः परच्यावयाम आस फलं पक्वं तरॊर इव
     ततस ते परद्रुता वाहा राजंस तस्य महात्मनः
 57 तेषु परद्रवमाणेषु पाञ्चालान सृञ्जयांस तथा
     वयद्रावयद रणे दरॊणस तत्र तत्र पराक्रमी
 58 विजित्य पाण्डुपाञ्चालान भारद्वाजः परतापवान
     सवं वयूहं पुनर आस्थाय सथिरॊ ऽभवद अरिंदमः
     न चैनं पाण्डवा युद्धे जेतुम उत्सहिरे परभॊ
  1 [s]
      duḥśāsana rathaṃ dṛṣṭvā samīpe paryavasthitam
      bhāradvājas tato vākyaṃ duḥśāsanam athābravīt
  2 duḥśāsana rathāḥ sarve kasmād ete pravidrutāḥ
      kac cit kṣemaṃ tu nṛpateḥ kac cij jīvati saindhavaḥ
  3 rājaputro bhavān atra rājabhrātā mahārathaḥ
      kimarthaṃ dravase yuddhe yauvarājyam avāpya hi
  4 svayaṃ vairaṃ mahat kṛtvā pāñcālaiḥ pāṇḍavaiḥ saha
      ekaṃ sātyakim āsādya kathaṃ bhīto 'si saṃyuge
  5 na jānīṣe purā tvaṃ tu gṛhṇann akṣān durodare
      śarā hy ete bhaviṣyanti dāruṇāśīviṣopamāḥ
  6 apriyāṇāṃ ca vacanaṃ pāṇḍaveṣu viśeṣataḥ
      draupadyāś ca parikleśas tvan mūlo hy abhavat purā
  7 kva te mānaś ca darpaś ca kva ca tad vīra garjitam
      āśīviṣasamān pārthān kopayitvā kva yāsyasi
  8 śocyeyaṃ bhāratī senā rājā caiva suyodhanaḥ
      yasya tvaṃ karkaśo bhrātā palāyanaparāyaṇaḥ
  9 nanu nāma tvayā vīra dīryamāṇā bhayārditā
      svabāhubalam āsthāya rakṣitavyā hy anīkinī
      sa tvam adya raṇaṃ tyaktvā bhīto harṣayase parān
  10 vidrute tvayi sainyasya nāyake śatrusūdana
     ko 'nyaḥ sthāsyati saṃgrāme bhīto bhīte vyapāśraye
 11 ekena sātvatenādya yudhyamānasya cānagha
     palāyane tava matiḥ saṃgrāmād dhi pravartate
 12 yadā gāṇḍīvadhanvānaṃ bhīmasenaṃ ca kaurava
     yamau ca yudhi draṣṭāsi tadā tvaṃ kiṃ kariṣyasi
 13 yudhi phalguna bāṇānāṃ sūryāgnisamatejasām
     na tulyāḥ sātyakiśarā yeṣāṃ bhītaḥ palāyase
 14 yadi tāvat kṛtā buddhiḥ palāyanaparāyaṇā
     pṛthivīdharmarājasya śamenaiva pradīyatām
 15 yāvat phalguna nārācā nirmuktoraga saṃnibhāḥ
     nāviśanti śarīraṃ te tāvat saṃśāmya pāṇḍavaiḥ
 16 yāvat te pṛthivīṃ pārthā hatvā bhrātṛśataṃ raṇe
     nākṣipanti mahātmānas tāvat saṃśāmya pāṇḍavaiḥ
 17 yāvan na krudhyate rājā dharmaputro yudhiṣṭhiraḥ
     kṛṣṇaś ca samaraślāghī tāvat saṃśāmya pāṇḍavaiḥ
 18 yāvad bhīmo mahābāhur vigāhya mahatīṃ camūm
     sodarāṃs te na mṛdnāti tāvat saṃśamayāṇḍavaiḥ
 19 pūrvam uktaś ca te bhrātā bhīṣmeṇa sa suyodhanaḥ
     ajeyāḥ pāṇḍavāḥ saṃkhye saumya saṃśāmya pāṇḍavaiḥ
     na ca tat kṛtavān mandas tava bhrātā suyodhanaḥ
 20 sa yuddhe dhṛtim āsthāya yatto yudhyasva pāṇḍavaiḥ
     gaccha tūrṇaṃ rathenaiva tatra tiṣṭhati sātyakiḥ
 21 tvayā hīnaṃ balaṃ hy etad vidraviṣyati bhārata
     ātmārthaṃ yodhaya raṇe sātyakiṃ satyavikramam
 22 evam uktas tava suto nābravīt kiṃ cid apy asau
     śrutaṃ cāśrutavat kṛtvā prāyād yena sa sātyakiḥ
 23 sainyena mahatā yukto mlecchānām anivartinām
     āsādya ca raṇe yatto yuyudhānam ayodhayat
 24 droṇo 'pi rathināṃ śreṣṭhaḥ pāñcālān pāṇḍavāṃs tathā
     abhyadravata saṃkruddho javam āsthāya madhyamam
 25 praviśya ca raṇe droṇaḥ pāñcālānāṃ varūthinīm
     dravayām āsa yodhān vai śataśo 'tha sahasraśaḥ
 26 tato droṇo mahārāja nāma viśrāvya saṃyuge
     pāṇḍupāñcāla matsyānāṃ pracakre kadanaṃ mahat
 27 taṃ jayantam anīkāni bhāradvājaṃ tatas tataḥ
     pāñcāla putro dyutimān vīra ketuḥ samabhyayāt
 28 sa droṇaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ
     dhvajam ekena vivyādha sārathiṃ cāsya saptabhiḥ
 29 tatrādbhutaṃ mahārāja dṛṣṭavān asmi saṃyuge
     yad droṇo rabhasaṃ yuddhe pāñcālyaṃ nābhyavartata
 30 saṃniruddhaṃ raṇe droṇaṃ pāñcālā vīkṣya māriṣa
     āvavruḥ sarvato rājan dharmaputra jayaiṣiṇaḥ
 31 te śarair agnisaṃkāśais tomaraiś ca mahādhanaiḥ
     śastraiś ca vividhai rājan droṇam ekam avākiran
 32 nihatya tān bāṇagaṇān droṇo rājan samantataḥ
     mahājaladharān vyomni mātariśvā vivān iva
 33 tataḥ śaraṃ mahāghoraṃ sūryapāvaka saṃnibham
     saṃdadhe paravīraghno vīra keturathaṃ pati
 34 sa bhittvā tu śaro rājan pāñcālyaṃ kulanandanam
     abhyagād dharaṇīṃ tūrṇaṃ lohitārdro jvalann iva
 35 tato 'patad rathāt tūrṇaṃ pāñcālyaḥ kulanandanaḥ
     parvatāgrād iva mahāṃś campako vāyupīḍitaḥ
 36 tasmin hate maheṣvāse rājaputre mahābale
     pāñcālās tvaritā droṇaṃ samantāt paryavārayan
 37 citraketuḥ sudhanvā ca citravarmā ca bhārata
     tathā citrarathaś caiva bhrātṛvyasanakarṣitāḥ
 38 abhyadravanta sahitā bhāradvājaṃ yuyutsavaḥ
     muñcantaḥ śaravarṣāṇi tapānte jaladā iva
 39 sa vadhyamāno bahudhā rājaputrair mahārathaiḥ
     vyaśva sūta rathāṃś cakre kumārān kupito raṇe
 40 tathāparaiḥ suniśitair bhallais teṣāṃ mahāyaśāḥ
     puṣpāṇīva vicinvan hi sottamāṅgāny apātayat
 41 te rathebhyo hatāḥ petuḥ kṣitau rājan suvarcasaḥ
     devāsure purā yuddhe yathā daiteya dānavāḥ
 42 tān nihatya raṇe rājan bhāradvājaḥ pratāpavān
     kārmukaṃ bhrāmayām āsa hemapṛṣṭhaṃ durāsadam
 43 pāñcālān nihatān dṛṣṭvā devakalpān mahārathān
     dhṛṣṭadyumno bhṛśaṃ kruddho netrābhyāṃ pātayañ jalam
     abhyavartata saṃgrāme kruddho droṇa rathaṃ prati
 44 tato hāheti sahasā nādaḥ samabhavan nṛpa
     pāñcālyena raṇe dṛṣṭvā droṇam āvāritaṃ śaraiḥ
 45 saṃchādyamāno bahudhā pārṣatena mahātmanā
     na vivyathe tato droṇaḥ smayann evānvayudhyata
 46 tato droṇaṃ mahārāja pāñcālyaḥ krodhamūrchitaḥ
     ājaghānorasi kruddho navatyā nataparvaṇām
 47 sa gāḍhaviddho balinā bhāradvājo mahāyaśāḥ
     niṣasāda rathopasthe kaśmalaṃ ca jagāma ha
 48 taṃ vai tathāgataṃ dṛṣṭvā dhṛṣṭadyumnaḥ parākramī
     samutsṛjya dhanus tūrṇam asiṃ jagrāha vīryavān
 49 avaplutya rathāc cāpi tvaritaḥ sa mahārathaḥ
     āruroha rathaṃ tūrṇaṃ bhāradvājasya māriṣa
     hartum aicchac chiraḥ kāyāt krodhasaṃraktalocanaḥ
 50 pratyāśvastas tato droṇo dhanur gṛhya mahābalaḥ
     śarair vaitastikai rājan nityamāsanna yodhibhiḥ
     yodhayām āsa samare dhṛṣadyumnaṃ mahāratham
 51 te hi vaitastikā nāma śarā āsanna yodhinaḥ
     droṇasya viditā rājan dhṛṣṭadyumnam avākṣipan
 52 sa vadhyamāno bahubhiḥ sāyakais tair mahābalaḥ
     avaplutya rathāt tūrṇaṃ bhagnavegaḥ parākramī
 53 āruhya svarathaṃ vīraḥ pragṛhya ca mahad dhanuḥ
     vivyādha samare droṇaṃ dhṛṣṭadyumno mahārathaḥ
 54 tad adbhutaṃ tayor yuddhaṃ bhūtasaṃghā hy apūjayan
     katriyāś ca mahārāja ye cānye tatra sainikāḥ
 55 avaśyaṃ samare droṇo dhṛṣṭadyumnena saṃgataḥ
     vaśam eṣyati no rājñaḥ pāñcālā iti cukruśuḥ
 56 droṇas tu tvarito yuddhe dhṛṣṭadyumnasya sāratheḥ
     śiraḥ pracyāvayām āsa phalaṃ pakvaṃ taror iva
     tatas te pradrutā vāhā rājaṃs tasya mahātmanaḥ
 57 teṣu pradravamāṇeṣu pāñcālān sṛñjayāṃs tathā
     vyadrāvayad raṇe droṇas tatra tatra parākramī
 58 vijitya pāṇḍupāñcālān bhāradvājaḥ pratāpavān
     svaṃ vyūhaṃ punar āsthāya sthiro 'bhavad ariṃdamaḥ
     na cainaṃ pāṇḍavā yuddhe jetum utsahire prabho


Next: Chapter 99